06.064
Pancharatra: After further elaboration of the Pancharatra by Bhishma, Duryodhana retires to bed that night.
भीष्म उवाच॥
bhīṣma uvāca॥
[भीष्म (bhīṣma) - Bhishma; उवाच (uvāca) - said;]
(Bhishma said:)
Bhishma said:
शृणु चेदं महाराज ब्रह्मभूतस्तवं मम। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥६-६४-१॥
śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama। brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi ॥6-64-1॥
[शृणु (śṛṇu) - listen; च (ca) - and; इदं (idaṃ) - this; महाराज (mahārāja) - O great king; ब्रह्मभूत (brahmabhūta) - related to Brahman; स्तवम् (stavam) - hymn; मम (mama) - my; ब्रह्मर्षिभिः (brahmarṣibhiḥ) - by the sages; च (ca) - and; दैवैः (devaiḥ) - by the gods; च (ca) - and; यः (yaḥ) - which; पुरा (purā) - in ancient times; कथितः (kathitaḥ) - was spoken; भुवि (bhuvi) - on earth;]
(Listen to this, O great king, my hymn related to Brahman, which was spoken in ancient times by the sages and the gods on earth.)
O great king, listen to this hymn of mine related to Brahman, which was once spoken on earth by the sages and the gods.
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः। लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ॥६-६४-२॥
sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ। lokabhāvanabhāvajña iti tvāṃ nārado'bravīt ॥ bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo'bhyuvāca ha ॥6-64-2॥
[साध्यानाम् (sādhyānām) - of the Sādhyas; अपि (api) - also; देवानाम् (devānām) - of the gods; देवदेवेश्वरः (devadeveśvaraḥ) - lord of the lords of gods; प्रभुः (prabhuḥ) - master; लोकभावनभावज्ञः (lokabhāvanabhāvajñaḥ) - knower of the world's feelings; इति (iti) - thus; त्वाम् (tvām) - you; नारदः (nāradaḥ) - Nārada; अब्रवीत् (abravīt) - said; भूतम् (bhūtam) - past; भव्यम् (bhavyam) - present; भविष्यं (bhaviṣyaṃ) - future; च (ca) - and; मार्कण्डेयः (mārkaṇḍeyaḥ) - Mārkaṇḍeya; अभ्युवाच (abhyuvāca) - spoke; ह (ha) - indeed;]
(The master, lord of the lords of gods, also of the Sādhyas, the knower of the world's feelings, thus Nārada said to you. Mārkaṇḍeya indeed spoke of the past, present, and future.)
Nārada addressed you as the master, the lord of the lords of gods, and the knower of the world's feelings, even among the Sādhyas. Mārkaṇḍeya indeed spoke of the past, present, and future.
यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि। देवानामपि देवं च त्वामाह भगवान्भृगुः ॥ पुराणे भैरवं रूपं विष्णो भूतपतेति वै ॥६-६४-३॥
yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasāmapi। devānāmapi devaṃ ca tvāmāha bhagavānbhṛguḥ ॥ purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapetiti vai ॥6-64-3॥
[यज्ञानां (yajñānāṃ) - of sacrifices; च (ca) - and; एव (eva) - indeed; यज्ञं (yajñaṃ) - sacrifice; त्वां (tvāṃ) - you; तपः (tapaḥ) - austerity; च (ca) - and; तपसाम् (tapasām) - of austerities; अपि (api) - also; देवानाम् (devānām) - of gods; अपि (api) - also; देवं (devaṃ) - god; च (ca) - and; त्वाम् (tvām) - you; आह (āha) - said; भगवान् (bhagavān) - the blessed; भृगुः (bhṛguḥ) - Bhrigu; पुराणे (purāṇe) - in the Purana; भैरवं (bhairavaṃ) - terrifying; रूपं (rūpaṃ) - form; विष्णोः (viṣṇoḥ) - of Vishnu; भूतपतेः (bhūtapateḥ) - lord of beings; इति (iti) - thus; वै (vai) - indeed;]
(Of sacrifices and indeed the sacrifice you are, and austerity and also of austerities; of gods also god and you, said the blessed Bhrigu. In the Purana, the terrifying form of Vishnu, lord of beings, thus indeed.)
Bhrigu, the blessed sage, declared you to be the ultimate sacrifice among sacrifices, the supreme austerity among austerities, and the god of gods. In the Purana, you are described as the terrifying form of Vishnu, the lord of all beings.
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥६-६४-४॥
vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā। devadevo'si devānāmiti dvaipāyano'bravīt ॥6-64-4॥
[वासुदेवः (vāsudevaḥ) - Vasudeva; वसूनाम् (vasūnām) - of the Vasus; त्वम् (tvam) - you; शक्रम् (śakram) - Indra; स्थापयिता (sthāpayitā) - establisher; तथा (tathā) - also; देवदेवः (devadevaḥ) - god of gods; असि (asi) - are; देवानाम् (devānām) - of the gods; इति (iti) - thus; द्वैपायनः (dvaipāyanaḥ) - Dvaipayana; अब्रवीत् (abravīt) - said;]
(Vasudeva, you are the establisher of the Vasus and Indra. You are the god of gods, thus said Dvaipayana.)
Dvaipayana said, "Vasudeva, you are the establisher of the Vasus and Indra, and you are the god of gods."
पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम्। स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ॥६-६४-५॥
pūrve prajānisargeṣu dakṣamāhuḥ prajāpatiṃ। sraṣṭāraṃ sarvabhūtānāmaṅgirāstvāṃ tato'bravīt ॥6-64-5॥
[पूर्वे (pūrve) - in the previous; प्रजानिसर्गेषु (prajānisargeṣu) - in the creation of beings; दक्षम् (dakṣam) - Daksha; आहुः (āhuḥ) - they say; प्रजापतिम् (prajāpatiṃ) - lord of creatures; स्रष्टारं (sraṣṭāram) - creator; सर्वभूतानाम् (sarvabhūtānām) - of all beings; अङ्गिराः (aṅgirāḥ) - Angiras; त्वाम् (tvām) - you; ततः (tataḥ) - then; अब्रवीत् (abravīt) - said;]
(In the previous creations of beings, they say Daksha was the lord of creatures. Angiras then said to you, the creator of all beings.)
In the earlier creations, Daksha was known as the lord of creatures. Then Angiras addressed you as the creator of all beings.
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्। देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ॥६-६४-६॥
avyaktaṁ te śarīrotthaṁ vyaktaṁ te manasi sthitam। devā vāksam̐bhavāśceti devalastvasito'bravīt ॥6-64-6॥
[अव्यक्तं (avyaktam) - unmanifest; ते (te) - your; शरीरोत्थं (śarīrottham) - arising from the body; व्यक्तं (vyaktam) - manifest; ते (te) - your; मनसि (manasi) - in the mind; स्थितम् (sthitam) - situated; देवा (devā) - gods; वाक्सम्भवाः (vāksam̐bhavāḥ) - born of speech; च (ca) - and; इति (iti) - thus; देवलः (devalaḥ) - Devala; त्वसितः (tvasitaḥ) - to Asita; अब्रवीत् (abravīt) - said;]
(The unmanifest arising from your body is manifest in your mind. The gods are born of speech, thus said Devala to Asita.)
Devala said to Asita that what is unmanifest in your body becomes manifest in your mind, and the gods are born of speech.
शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता। जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥६-६४-७॥
śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā। jaṭharaṃ te trayo lokāḥ puruṣo'si sanātanaḥ ॥6-64-7॥
[शिरसा (śirasā) - with the head; ते (te) - your; दिवं (divaṃ) - the sky; व्याप्तं (vyāptaṃ) - pervaded; बाहुभ्यां (bāhubhyāṃ) - with the arms; पृथिवी (pṛthivī) - the earth; धृता (dhṛtā) - held; जठरं (jaṭharaṃ) - stomach; ते (te) - your; त्रयः (trayaḥ) - three; लोकाः (lokāḥ) - worlds; पुरुषः (puruṣaḥ) - person; असि (asi) - are; सनातनः (sanātanaḥ) - eternal;]
(With your head, the sky is pervaded; with your arms, the earth is held. Your stomach contains the three worlds; you are the eternal person.)
Your head reaches the sky, your arms hold the earth, and your stomach contains the three worlds; you are the eternal being.
एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ॥६-६४-८॥
evaṃ tvām abhijānanti tapasā bhāvitā narāḥ। ātma-darśana-tṛptānām ṛṣīṇāṃ cāpi sattamaḥ ॥6-64-8॥
[एवं (evaṃ) - thus; त्वाम् (tvām) - you; अभिजानन्ति (abhijānanti) - recognize; तपसा (tapasā) - by penance; भाविता (bhāvitā) - purified; नराः (narāḥ) - men; आत्मदर्शनतृप्तानाम् (ātma-darśana-tṛptānām) - of those satisfied by self-realization; ऋषीणाम् (ṛṣīṇām) - of sages; च (ca) - and; अपि (api) - also; सत्तमः (sattamaḥ) - best;]
(Thus, purified men recognize you by penance, and also the best of sages who are satisfied by self-realization.)
Thus, the purified men and the best of sages, who are satisfied by self-realization, recognize you through their penance.
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम्। सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥६-६४-९॥
rājarṣīṇām udārāṇām āhaveṣv anivartinām। sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana ॥6-64-9॥
[राजर्षीणाम् (rājarṣīṇām) - of royal sages; उदाराणाम् (udārāṇām) - of the noble; आहवेषु (āhaveṣu) - in battles; अनिवर्तिनाम् (anivartinām) - non-retreating; सर्वधर्मप्रधानानाम् (sarvadharmapradhānānām) - of those who are foremost in all duties; त्वम् (tvam) - you; गतिः (gatiḥ) - the refuge; मधुसूदन (madhusūdana) - O Madhusudana;]
(Of the royal sages, the noble, the non-retreating in battles, and those who are foremost in all duties, you are the refuge, O Madhusudana.)
O Madhusudana, you are the refuge for the royal sages, the noble ones, the warriors who do not retreat in battles, and those who are foremost in all duties.
एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः। केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ॥६-६४-१०॥
eṣa te vistarastāta saṅkṣepaśca prakīrtitaḥ। keśavasya yathātattvaṃ suprīto bhava keśave ॥6-64-10॥
[एष (eṣa) - this; ते (te) - your; विस्तरः (vistaraḥ) - elaboration; तात (tāta) - dear; सङ्क्षेपः (saṅkṣepaḥ) - summary; च (ca) - and; प्रकीर्तितः (prakīrtitaḥ) - proclaimed; केशवस्य (keśavasya) - of Keshava; यथातत्त्वं (yathātattvaṃ) - as it is; सुप्रीतः (suprītaḥ) - pleased; भव (bhava) - be; केशवे (keśave) - in Keshava;]
(This is your elaboration, dear, and the summary proclaimed. Be pleased with Keshava as it is in Keshava.)
This is your detailed explanation, dear, and the summary has been proclaimed. Be pleased with Keshava as it truly is in Keshava.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहु मेने स पाण्डवांश्च महारथान् ॥६-६४-११॥
puṇyaṃ śrutvaitadākhyānaṃ mahārāja sutastava। keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān ॥6-64-11॥
[पुण्यं (puṇyaṃ) - meritorious; श्रुत्वा (śrutvā) - having heard; एतत् (etat) - this; आख्यानं (ākhyānaṃ) - narration; महाराज (mahārāja) - O great king; सुतः (sutaḥ) - son; तव (tava) - your; केशवं (keśavaṃ) - Keshava; बहु (bahu) - much; मेने (mene) - considered; सः (saḥ) - he; पाण्डवान् (pāṇḍavān) - Pandavas; च (ca) - and; महारथान् (mahārathān) - great warriors;]
(Having heard this meritorious narration, O great king, your son considered Keshava and the Pandavas as great warriors.)
Upon hearing this sacred story, O great king, your son regarded Keshava and the Pandavas as mighty warriors.
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः। माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ॥६-६४-१२॥
tamabravīn mahārāja bhīṣmaḥ śāntanavaḥ punaḥ। māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ ॥6-64-12॥
[तम् (tam) - him; अब्रवीत् (abravīt) - said; महाराज (mahārāja) - O great king; भीष्मः (bhīṣmaḥ) - Bhishma; शान्तनवः (śāntanavaḥ) - son of Shantanu; पुनः (punaḥ) - again; माहात्म्यम् (māhātmyaṃ) - glory; ते (te) - your; श्रुतम् (śrutam) - heard; राजन् (rājan) - O king; केशवस्य (keśavasya) - of Keshava; महात्मनः (mahātmanaḥ) - the great soul;]
(Bhishma, the son of Shantanu, said to him again, "O great king, you have heard the glory of Keshava, the great soul.")
Bhishma, the son of Shantanu, addressed the king once more, saying, "O great king, you have heard about the greatness of Keshava, the exalted one."
नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि। यदर्थं नृषु सम्भूतौ नरनारायणावुभौ ॥६-६४-१३॥
narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi। yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau ॥6-64-13॥
[नरस्य (narasya) - of man; च (ca) - and; यथातत्त्वं (yathātattvaṃ) - in reality; यत् (yat) - which; माम् (mām) - me; त्वम् (tvam) - you; परिपृच्छसि (paripṛcchasi) - ask; यदर्थं (yadarthaṃ) - for what purpose; नृषु (nṛṣu) - among men; सम्भूतौ (sambhūtau) - manifested; नरनारायणौ (naranārāyaṇau) - Nara and Nārāyaṇa; उभौ (ubhau) - both;]
(Of man and in reality which me you ask; for what purpose among men manifested Nara and Nārāyaṇa both.)
You ask me in reality, O man, for what purpose both Nara and Nārāyaṇa have manifested among men.
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ। यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ॥६-६४-१४॥
avadhyau ca yathā vīrau saṃyugeṣvaparājitau। yathā ca pāṇḍavā rājannagamyā yudhi kasyacit ॥6-64-14॥
[अवध्यौ (avadhyau) - invincible; च (ca) - and; यथा (yathā) - as; वीरौ (vīrau) - heroes; संयुगेषु (saṃyugeṣu) - in battles; अपराजितौ (aparājitau) - undefeated; यथा (yathā) - as; च (ca) - and; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; राजन् (rājan) - O king; अगम्याः (agamyāḥ) - unapproachable; युधि (yudhi) - in battle; कस्यचित् (kasyacit) - by anyone;]
(Invincible and as heroes undefeated in battles, as the Pandavas, O king, unapproachable in battle by anyone.)
O king, just as the Pandavas are invincible and undefeated heroes in battles, they are unapproachable by anyone in combat.
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु। तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥६-६४-१५॥
prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu। tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ ॥6-64-15॥
[प्रीतिमान् (prītimān) - affectionate; हि (hi) - indeed; दृढम् (dṛḍham) - firmly; कृष्णः (kṛṣṇaḥ) - Krishna; पाण्डवेषु (pāṇḍaveṣu) - among the Pandavas; यशस्विषु (yaśasviṣu) - glorious; तस्मात् (tasmāt) - therefore; ब्रवीमि (bravīmi) - I say; राजेन्द्र (rājendra) - O king; शमः (śamaḥ) - peace; भवतु (bhavatu) - let there be; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas;]
(Krishna is indeed firmly affectionate among the glorious Pandavas. Therefore, O king, I say, let there be peace with the Pandavas.)
Krishna is truly devoted to the renowned Pandavas. Hence, O king, I suggest that peace should prevail with the Pandavas.
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी। नरनारायणौ देवाववज्ञाय नशिष्यसि ॥६-६४-१६॥
pṛthivīṃ bhuṅkṣva sahito bhrātṛbhirbalibhirvaśī। naranārāyaṇau devāvavajñāya naśiṣyasi ॥6-64-16॥
[पृथिवीं (pṛthivīṃ) - earth; भुङ्क्ष्व (bhuṅkṣva) - enjoy; सहितः (sahitaḥ) - together; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; बलिभिः (balibhiḥ) - with offerings; वशी (vaśī) - the controller; नरनारायणौ (naranārāyaṇau) - Nara and Narayana; देवौ (devau) - the gods; अवज्ञाय (avajñāya) - disregarding; नशिष्यसि (naśiṣyasi) - you will perish;]
(Enjoy the earth together with your brothers and offerings, O controller, disregarding the gods Nara and Narayana, you will perish.)
Enjoy the earth with your brothers and offerings, but by disregarding the divine Nara and Narayana, you will meet your end.
एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते। व्यसर्जयच्च राजानं शयनं च विवेश ह ॥६-६४-१७॥
evamuktvā tava pitā tūṣṇīmāsīdviśāṃ pate। vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha ॥6-64-17॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; तव (tava) - your; पिता (pitā) - father; तूष्णीम् (tūṣṇīm) - silent; आसीत् (āsīt) - was; विशाम् (viśām) - of the people; पते (pate) - O lord; विसर्जयत् (visarjayat) - dismissed; च (ca) - and; राजानम् (rājānam) - the king; शयनम् (śayanam) - to bed; च (ca) - and; विवेश (viveśa) - entered; ह (ha) - indeed;]
(Thus having spoken, your father was silent, O lord of the people. He dismissed the king and indeed entered the bed.)
After speaking thus, your father fell silent, O lord of the people. He dismissed the king and then retired to bed.
राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने। शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ॥६-६४-१८॥
rājāpi śibiraṃ prāyātpraṇipatya mahātmane। śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha ॥6-64-18॥
[राजा (rājā) - king; अपि (api) - also; शिबिरं (śibiraṃ) - camp; प्रायात् (prāyāt) - went; प्रणिपत्य (praṇipatya) - having saluted; महात्मने (mahātmane) - to the great soul; शिश्ये (śiśye) - lay down; च (ca) - and; शयने (śayane) - on the bed; शुभ्रे (śubhre) - white; तां (tāṃ) - that; रात्रिं (rātriṃ) - night; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
(The king also went to the camp, having saluted the great soul. He lay down on the white bed that night, O best of the Bharatas.)
The king, after paying respects to the great soul, went to the camp and rested on a white bed that night, O best of the Bharatas.