06.075
Core and Pancharatra: Duryodhana faces defeat from Bhima. Abhimanyu encounters Vikarna. Satanika encounters Dushkarna. The days' war ends.
sañjaya uvāca॥
Sanjaya said:
tato duryodhano rājā lohitāyati bhāskare। saṅgrāmarabhaso bhīmaṃ hantukāmo'bhyadhāvata ॥6-75-1॥
As the sun turned red, King Duryodhana, filled with battle eagerness, charged towards Bhima with the intent to kill.
tamāyāntamabhiprekṣya nṛvīraṃ dṛḍhavairiṇam। bhīmasenaḥ susaṅkruddha idaṃ vacanamabravīt ॥6-75-2॥
Seeing the warrior and firm enemy approaching, Bhimasena, in great anger, spoke these words.
ayaṁ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ। adya tvāṁ nihaniṣyāmi yadi notsṛjase raṇam ॥6-75-3॥
The awaited time has finally come after many years. Today, I will kill you if you do not abandon the fight.
adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ। draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi ॥6-75-4॥
Today, I will put an end to the complete suffering of Kunti and Draupadi, including their time in the forest, once you are defeated.
yattvaṁ durodaro bhūtvā pāṇḍavānavamanyase। tasya pāpasya gāndhāre paśya vyasanamāgatam ॥6-75-5॥
Because you have become wicked-bellied and disrespect the Pandavas, see the calamity that has befallen Gandhara due to that sin.
karṇasya matam ājñāya saubalasya ca yat purā। acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi ॥6-75-6॥
Understanding the opinions of Karna and Saubala, you acted as you wished in the past, disregarding the Pandavas out of desire.
yācamānaṃ ca yanmohāddāśārhamavamanyase। ulūkasya samādeśaṃ yaddadāsi ca hṛṣṭavat ॥6-75-7॥
In your delusion, you disrespect Dāśārha who is begging. You joyfully deliver the message of Ulūka.
adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam। samīkariṣye tatpāpaṃ yatpurā kṛtavānasi ॥6-75-8॥
Today, I will destroy you along with your followers and relatives, eradicating the sin you committed in the past.
evamuktvā dhanurghoraṃ vikṛṣyodbhrāmya cāsakṛt। samādāya śarānghorānmahāśanisamaprabhān ॥6-75-9॥
After speaking thus, he drew the terrible bow and whirled it repeatedly, taking the terrible arrows that shone like a great thunderbolt.
ṣaḍviṃśattarasā kruddho mumocāśu suyodhane। jvalitāgniśikhākārānvajrakalpānajihmagān ॥6-75-10॥
In his anger, possessing twenty-six essences, he swiftly unleashed upon Suyodhana weapons that blazed like flames, resembling thunderbolts, and moved straight.
tato'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe। caturbhiraśvāñjavanānanayadyamasādanam ॥6-75-11॥
Then he shot two arrows at his bow, two at the charioteer, and led the four swift horses to the realm of Yama.
dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyāmarimardanaḥ। chatraṃ ciccheda samare rājñastasya rathottamāt ॥6-75-12॥
The enemy crusher skillfully shot two well-drawn arrows, severing the king's umbrella from his finest chariot during the battle.
tribhiśca tasya ciccheda jvalantaṃ dhvajamuttamam। chittvā taṃ ca nanādoccāistava putrasya paśyataḥ ॥6-75-13॥
With three arrows, he cut off the blazing and excellent flag. After cutting it, he roared loudly while your son was watching.
rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ। papāta sahasā bhūmiṁ vidyujjaladharādiva ॥6-75-14॥
The glorious banner, adorned with various jewels, suddenly fell from the chariot to the ground, resembling lightning descending from a cloud.
jvalantaṁ sūryasaṅkāśaṁ nāgaṁ maṇimayaṁ śubham। dhvajaṁ kurupateśchinnaṁ dadṛśuḥ sarvapārthivāḥ ॥6-75-15॥
All the kings saw the broken, shining, sun-like, bejeweled, and auspicious serpent flag of the Kuru lord.
athainaṁ daśabhirbāṇaistottrairiva mahāgajam। ājaghāna raṇe bhīmaḥ smayanniva mahārathaḥ ॥6-75-16॥
Then Bhima, the mighty warrior, smiling as if in amusement, struck him in battle with ten arrows, just as one would prod a great elephant with goads.
tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ। duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām ॥6-75-17॥
Then, King Jayadratha of the Sindhus, renowned as the best of charioteers, took hold of Duryodhana's heel in a manner befitting a noble person.
kṛpaśca rathināṃ śreṣṭhaḥ kauravyamitaujasam। āropayadrathaṃ rājanduryodhanamamarṣaṇam ॥6-75-18॥
Kṛpa, the foremost among charioteers, helped the powerful and impatient Kaurava prince Duryodhana onto the chariot, O king.
sa gāḍhaviddho vyathito bhīmasenena saṃyuge। niṣasāda rathopasthe rājā duryodhanastadā ॥6-75-19॥
King Duryodhana, deeply wounded and distressed by Bhimasena during the battle, then sat down on his chariot seat.
parivārya tato bhīmaṃ hantukāmo jayadrathaḥ। rathairaneka-sāhasrairbhīmasyāvārayaddiśaḥ ॥6-75-20॥
Jayadratha, with the intent to kill Bhima, surrounded him with countless chariots and obstructed all directions.
dhṛṣṭaketustato rājannabhimanyuśca vīryavān। kekayā draupadeyāśca tava putrānayodhayan ॥6-75-21॥
Then, O king, Dhṛṣṭaketu, the mighty Abhimanyu, along with the Kekayas and the sons of Draupadī, engaged in battle with your sons.
citrasenaḥ sucitraśca citrāśvaścitradarśanaḥ। cārucitraḥ sucāruśca tathā nandopinandakau ॥6-75-22॥
Citrasena, Sucitra, Citrāśva, Citradarshana, Charuchitra, Sucharu, and also Nanda and Upananda were present.
aṣṭāvete maheṣvāsāḥ sukumāra yaśasvinaḥ। abhimanyurathaṃ rājansamantātparyavārayan ॥6-75-23॥
O king, eight great archers, known for their tenderness and glory, surrounded Abhimanyu's chariot from all sides.
ājaghāna tatastūrṇamabhimanyurmahāmanāḥ। ekaikaṃ pañcabhirviddhvā śaraiḥ saṃnataparvabhiḥ ॥ vajramṛtyupratīkāśairvicittrāyudhaniḥsṛtaiḥ ॥6-75-24॥
Then the great-minded Abhimanyu swiftly attacked each of them, shooting five arrows with bent joints, resembling thunderbolts and death, released from various weapons.
amṛṣyamāṇās te sarve saubhadraṃ rathasattamam। vavarṣur mārgaṇais tīkṣṇair giriṃ merum ivāmbudāḥ ॥6-75-25॥
Intolerant of Abhimanyu's prowess, all of them showered sharp arrows on him, as clouds would rain upon Mount Meru.
sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ। abhimanyurmahārāja tāvakānsamakampayat ॥ yathā devāsure yuddhe vajrapāṇirmahāsurān ॥6-75-26॥
O great king, Abhimanyu, though oppressed in battle and armed with weapons, fiercely shook your forces, just as Indra, wielding the thunderbolt, shook the great demons in the legendary battle between gods and demons.
vikarṇasya tato bhallānpreṣayāmāsa bhārata। caturdaśa rathaśreṣṭho ghorānāśīviṣopamān ॥ dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyannivāhave ॥6-75-27॥
Then Vikarna, the best of charioteers, sent forth fourteen terrible arrows like poisonous snakes, O Bharata. After cutting down his banner, charioteer, and horses, he appeared to dance in the battle.
punaś cānyāñ śarān pītān akuṇṭhāgrān śilāśitān। preṣayām āsa saubhadro vikarṇāya mahābalaḥ ॥6-75-28॥
Saubhadra, with great strength, once more dispatched a set of yellow, sharp-tipped arrows honed on stone towards the formidable Vikarṇa.
te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ। bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ ॥6-75-29॥
They approached Vikarna, clad in peacock feather garments, and pierced his body, causing him to fall to the ground, blazing like serpents.
te śarā hemapuṅkhāgrā vyadṛśyanta mahītale। vikarṇarudhiraklinnā vamanta iva śoṇitam ॥6-75-30॥
The arrows with golden tips lay on the ground, drenched in Vikarṇa's blood, appearing as though they were vomiting blood.
vikaṇaṁ vīkṣya nirbhinnaṁ tasyaivānye sahodarāḥ। abhyadravanta samare saubhadrapramukhānrathān ॥6-75-31॥
Upon seeing Vikarna pierced, his brothers, led by Saubhadra, charged towards the chariots in the battle.
abhiyātvā tathaivāśu rathasthānsūryavarcasaḥ। avidhyansamare'nyonyaṃ saṃrabdhā yuddhadurmadāḥ ॥6-75-32॥
The radiant charioteers, as brilliant as the sun, quickly approached and fiercely engaged each other in battle, driven by the intoxication of war.
durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhirāśugaiḥ। dhvajamekena ciccheda sārathiṃ cāsya saptabhiḥ ॥6-75-33॥
Durmukha attacked Śrutakarmāṇa with seven swift arrows, severed his banner with one, and killed his charioteer with seven.
aśvāñjāmbūnadairjālaiḥ pracchannān vātaraṃhasaḥ। jaghāna ṣaḍbhirāsādya sārathiṃ cābhyapātayat ॥6-75-34॥
He killed the swift horses hidden under golden nets and, reaching them, knocked down the charioteer with six arrows.
sa hatāśve rathe tiṣṭhañśrutakarmā mahārathaḥ। śaktiṃ cikṣepa saṅkruddho maholkāṃ jvalitāmiva ॥6-75-35॥
Śrutakarmā, the great warrior, stood in his chariot with its horses slain, and in his anger, he hurled his spear, which blazed like a great meteor.
sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ। vidārya prāviśadbhūmiṃ dīpyamānā sutejanā ॥6-75-36॥
She, with her great energy, pierced through the formidable armor of the renowned Durmukha and entered the earth, shining brilliantly.
taṁ dṛṣṭvā virathaṁ tatra sutasomo mahābalaḥ। paśyatāṁ sarvasainyānāṁ rathamāropayatsvakam ॥6-75-37॥
Seeing him without a chariot, the mighty Sutasoma, in the presence of all the onlookers, mounted his own chariot.
śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava। abhyayātsamare rājan hantukāmo yaśasvinam ॥6-75-38॥
Shrutakirti, the valiant hero, approached your son Jayatsena in the battlefield, O king, with the intent to slay the illustrious warrior.
tasya vikṣipataścāpaṃ śrutakīrtermahātmanaḥ। ciccheda samare rājañjayatsenaḥ sutastava ॥ kṣurapreṇa sutīkṣṇena prahasanniva bhārata ॥6-75-39॥
As Śrutakīrti, the noble soul, was aiming his bow, your son Jayatsena, O king, severed it in the battle with a razor-sharp arrow, smiling as if in jest, O Bharata.
taṁ dṛṣṭvā chinnadhanvānaṁ śatānīkaḥ sahodaram। abhyapadyata tejasvī siṁhavadvinadanmuḥ ॥6-75-40॥
Upon seeing his brother with a broken bow, the valiant Śatānīka approached him, roaring repeatedly like a lion, showcasing his bravery and strength.
śatānīkastu samare dṛḍhaṃ visphārya kārmukam। vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ ॥6-75-41॥
Shatanika, in the battle, firmly stretched his bow and quickly pierced Jayatsena with ten arrows.
athānyena sutīkṣṇena sarvāvaraṇabhedinā। śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam ॥6-75-42॥
Then, Śatānīka, with another sharp weapon that could pierce all defenses, severely struck Jayatsena in the heart.
tathā tasminvartamāne duṣkarṇo bhrāturantike। ciccheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ ॥6-75-43॥
In that situation, Duṣkarṇa, standing near his brother, angrily cut off Nakula's bow during the battle.
athānyaddhanurādāya bhārasādhanamuttamam। samādatta śitānbāṇāñśatānīko mahābalaḥ ॥6-75-44॥
Then, the mighty Śatānīka, taking another excellent bow, picked up sharp arrows.
tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrāturagrataḥ। mumoca niśitānbāṇāñjvalitānpannagāniva ॥6-75-45॥
Addressing Duṣkarṇa in front of his brother, he released sharp, blazing arrows that resembled serpents, saying 'Stay, stay.'
tato'sya dhanurekena dvābhyāṁ sūtaṁ ca māriṣa। ciccheda samare tūrṇaṁ taṁ ca vivyādha saptabhiḥ ॥6-75-46॥
Then, O Māriṣa, he swiftly severed his bow with a single arrow, struck the charioteer with two, and pierced him with seven arrows in the battle.
aśvān manojavāṃś cāsya kalmāṣān vītakalmaṣaḥ। jaghāna niśitais tūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ ॥6-75-47॥
He, being free from sin, swiftly killed all his spotted horses, which were as fast as the mind, using twelve sharp arrows.
athāpareṇa bhallena sumuktena nipātinā। duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam ॥6-75-48॥
Then, with another well-aimed arrow, he angrily struck Duṣkarṇa deeply in the heart during the battle.
duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ। jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan ॥6-75-49॥
Upon witnessing the fall of Duṣkarṇa, the five great charioteers, driven by the intent to slay Śatānīka, encircled him from every direction, O king.
chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam। abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ ॥6-75-50॥
The five Kekaya brothers, filled with excitement, rushed towards the glorious Śatānīka as he was being covered by a barrage of arrows.
tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ। pratyudyayur mahārāja gajā iva mahāgajān ॥6-75-51॥
Upon seeing them approach, your sons, the great charioteers, advanced like elephants towards great elephants, O great king.
durmukho durjayaścaiva tathā durmarṣaṇo yuvā। śatruñjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ ॥ pratyudyātā mahārāja kekayānbhrātaraḥ samam ॥6-75-52॥
Durmukha, Durjaya, Durmarṣaṇa, the young Śatruñjaya, and Śatrusaha, all of them being angry and glorious, set out together to confront the Kekayas, O great king.
rathair nagara-saṅkāśair hayair yuktair manojavaiḥ। nānā-varṇa-vicitrābhiḥ patākābhir alaṅkṛtaiḥ ॥6-75-53॥
The chariots, resembling a city, were yoked with horses as swift as the mind and adorned with flags of various colors and designs.
varacāpadharā vīrā vicitrakavacadhvajāḥ। viviśuste paraṃ sainyaṃ siṃhā iva vanādvanam ॥6-75-54॥
The heroes, bearing excellent bows and adorned with varied armor and banners, entered the enemy's army as lions would enter from one forest to another.
teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam। avartata mahāraudraṃ nighnatāmitaretaram ॥ anyonyāgaskṛtāṃ rājanyamarāṣṭravivardhanam ॥6-75-55॥
A very fierce and terrible battle ensued among them, with interlocked chariots and elephants, where they killed each other. The conflict, marked by mutual offenses, was royal but detrimental to the kingdom.
muhūrtāstamite sūrye cakruryuddhaṃ sudāruṇam। rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ ॥6-75-56॥
As the sun set, a very fierce battle ensued, with charioteers and horsemen scattered in their thousands.
tataḥ śāntanavaḥ kruddhaḥ śaraiḥ saṁnataparvabhiḥ। nāśayāmāsa senāṁ vai bhīṣmasteṣāṁ mahātmanām ॥ pāñcālānāṁ ca sainyāni śarairninye yamakṣayam ॥6-75-57॥
Then, Bhishma, the son of Śantanu, in his anger, used his arrows with curved joints to destroy the army of those great souls. He sent the armies of the Panchalas to the abode of Yama with his arrows.
evaṃ bhittvā maheṣvāsaḥ pāṇḍavānāmanīkinīm। kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa ॥6-75-58॥
Thus, the great archer pierced through the Pandavas' army, creating a breach, and returned to his camp, O king.
dharmarājo'pi samprekṣya dhṛṣṭadyumnavṛkodarau। mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau ॥6-75-59॥
King Yudhishthira, after seeing Dhrishtadyumna and Bhima and embracing them on their heads, joyfully returned to the camp.