6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.075
Core and Pancharatra: Duryodhana faces defeat from Bhima. Abhimanyu encounters Vikarna. Satanika encounters Dushkarna. The days' war ends.
सञ्जय उवाच॥
Sanjaya said:
ततो दुर्योधनो राजा लोहितायति भास्करे। सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥६-७५-१॥
As the sun turned red, King Duryodhana, filled with battle eagerness, charged towards Bhima with the intent to kill.
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्। भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥६-७५-२॥
Seeing the warrior and firm enemy approaching, Bhimasena, in great anger, spoke these words.
अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः। अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥६-७५-३॥
The awaited time has finally come after many years. Today, I will kill you if you do not abandon the fight.
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥६-७५-४॥
Today, I will put an end to the complete suffering of Kunti and Draupadi, including their time in the forest, once you are defeated.
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे। तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥६-७५-५॥
Because you have become wicked-bellied and disrespect the Pandavas, see the calamity that has befallen Gandhara due to that sin.
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा। अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥६-७५-६॥
Understanding the opinions of Karna and Saubala, you acted as you wished in the past, disregarding the Pandavas out of desire.
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे। उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥६-७५-७॥
In your delusion, you disrespect Dāśārha who is begging. You joyfully deliver the message of Ulūka.
अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम्। समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥६-७५-८॥
Today, I will destroy you along with your followers and relatives, eradicating the sin you committed in the past.
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत्। समादाय शरान्घोरान्महाशनिसमप्रभान् ॥६-७५-९॥
After speaking thus, he drew the terrible bow and whirled it repeatedly, taking the terrible arrows that shone like a great thunderbolt.
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने। ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥६-७५-१०॥
In his anger, possessing twenty-six essences, he swiftly unleashed upon Suyodhana weapons that blazed like flames, resembling thunderbolts, and moved straight.
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे। चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥६-७५-११॥
Then he shot two arrows at his bow, two at the charioteer, and led the four swift horses to the realm of Yama.
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः। छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥६-७५-१२॥
The enemy crusher skillfully shot two well-drawn arrows, severing the king's umbrella from his finest chariot during the battle.
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम्। छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥६-७५-१३॥
With three arrows, he cut off the blazing and excellent flag. After cutting it, he roared loudly while your son was watching.
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः। पपात सहसा भूमिं विद्युज्जलधरादिव ॥६-७५-१४॥
The glorious banner, adorned with various jewels, suddenly fell from the chariot to the ground, resembling lightning descending from a cloud.
ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम्। ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥६-७५-१५॥
All the kings saw the broken, shining, sun-like, bejeweled, and auspicious serpent flag of the Kuru lord.
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम्। आजघान रणे भीमः स्मयन्निव महारथः ॥६-७५-१६॥
Then Bhima, the mighty warrior, smiling as if in amusement, struck him in battle with ten arrows, just as one would prod a great elephant with goads.
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः। दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥६-७५-१७॥
Then, King Jayadratha of the Sindhus, renowned as the best of charioteers, took hold of Duryodhana's heel in a manner befitting a noble person.
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम्। आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥६-७५-१८॥
Kṛpa, the foremost among charioteers, helped the powerful and impatient Kaurava prince Duryodhana onto the chariot, O king.
स गाढविद्धो व्यथितो भीमसेनेन संयुगे। निषसाद रथोपस्थे राजा दुर्योधनस्तदा ॥६-७५-१९॥
King Duryodhana, deeply wounded and distressed by Bhimasena during the battle, then sat down on his chariot seat.
परिवार्य ततो भीमं हन्तुकामो जयद्रथः। रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥६-७५-२०॥
Jayadratha, with the intent to kill Bhima, surrounded him with countless chariots and obstructed all directions.
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥६-७५-२१॥
Then, O king, Dhṛṣṭaketu, the mighty Abhimanyu, along with the Kekayas and the sons of Draupadī, engaged in battle with your sons.
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः। चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥६-७५-२२॥
Citrasena, Sucitra, Citrāśva, Citradarshana, Charuchitra, Sucharu, and also Nanda and Upananda were present.
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः। अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥६-७५-२३॥
O king, eight great archers, known for their tenderness and glory, surrounded Abhimanyu's chariot from all sides.
आजघान ततस्तूर्णमभिमन्युर्महामनाः। एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ॥ वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥६-७५-२४॥
Then the great-minded Abhimanyu swiftly attacked each of them, shooting five arrows with bent joints, resembling thunderbolts and death, released from various weapons.
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्। ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥६-७५-२५॥
Intolerant of Abhimanyu's prowess, all of them showered sharp arrows on him, as clouds would rain upon Mount Meru.
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः। अभिमन्युर्महाराज तावकान्समकम्पयत् ॥ यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥६-७५-२६॥
O great king, Abhimanyu, though oppressed in battle and armed with weapons, fiercely shook your forces, just as Indra, wielding the thunderbolt, shook the great demons in the legendary battle between gods and demons.
विकर्णस्य ततो भल्लान्प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥६-७५-२७॥
Then Vikarna, the best of charioteers, sent forth fourteen terrible arrows like poisonous snakes, O Bharata. After cutting down his banner, charioteer, and horses, he appeared to dance in the battle.
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्। प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥६-७५-२८॥
Saubhadra, with great strength, once more dispatched a set of yellow, sharp-tipped arrows honed on stone towards the formidable Vikarṇa.
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥६-७५-२९॥
They approached Vikarna, clad in peacock feather garments, and pierced his body, causing him to fall to the ground, blazing like serpents.
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले। विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥६-७५-३०॥
The arrows with golden tips lay on the ground, drenched in Vikarṇa's blood, appearing as though they were vomiting blood.
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः। अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥६-७५-३१॥
Upon seeing Vikarna pierced, his brothers, led by Saubhadra, charged towards the chariots in the battle.
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः। अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥६-७५-३२॥
The radiant charioteers, as brilliant as the sun, quickly approached and fiercely engaged each other in battle, driven by the intoxication of war.
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः। ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥६-७५-३३॥
Durmukha attacked Śrutakarmāṇa with seven swift arrows, severed his banner with one, and killed his charioteer with seven.
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः। जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥६-७५-३४॥
He killed the swift horses hidden under golden nets and, reaching them, knocked down the charioteer with six arrows.
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः। शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ॥६-७५-३५॥
Śrutakarmā, the great warrior, stood in his chariot with its horses slain, and in his anger, he hurled his spear, which blazed like a great meteor.
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः। विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥६-७५-३६॥
She, with her great energy, pierced through the formidable armor of the renowned Durmukha and entered the earth, shining brilliantly.
तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः। पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥६-७५-३७॥
Seeing him without a chariot, the mighty Sutasoma, in the presence of all the onlookers, mounted his own chariot.
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥६-७५-३८॥
Shrutakirti, the valiant hero, approached your son Jayatsena in the battlefield, O king, with the intent to slay the illustrious warrior.
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः। चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ॥ क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥६-७५-३९॥
As Śrutakīrti, the noble soul, was aiming his bow, your son Jayatsena, O king, severed it in the battle with a razor-sharp arrow, smiling as if in jest, O Bharata.
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम्। अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥६-७५-४०॥
Upon seeing his brother with a broken bow, the valiant Śatānīka approached him, roaring repeatedly like a lion, showcasing his bravery and strength.
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम्। विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥६-७५-४१॥
Shatanika, in the battle, firmly stretched his bow and quickly pierced Jayatsena with ten arrows.
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना। शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥६-७५-४२॥
Then, Śatānīka, with another sharp weapon that could pierce all defenses, severely struck Jayatsena in the heart.
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके। चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ॥६-७५-४३॥
In that situation, Duṣkarṇa, standing near his brother, angrily cut off Nakula's bow during the battle.
अथान्यद्धनुरादाय भारसाधनमुत्तमम्। समादत्त शितान्बाणाञ्शतानीको महाबलः ॥६-७५-४४॥
Then, the mighty Śatānīka, taking another excellent bow, picked up sharp arrows.
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥६-७५-४५॥
Addressing Duṣkarṇa in front of his brother, he released sharp, blazing arrows that resembled serpents, saying 'Stay, stay.'
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष। चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥६-७५-४६॥
Then, O Māriṣa, he swiftly severed his bow with a single arrow, struck the charioteer with two, and pierced him with seven arrows in the battle.
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः। जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥६-७५-४७॥
He, being free from sin, swiftly killed all his spotted horses, which were as fast as the mind, using twelve sharp arrows.
अथापरेण भल्लेन सुमुक्तेन निपातिना। दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥६-७५-४८॥
Then, with another well-aimed arrow, he angrily struck Duṣkarṇa deeply in the heart during the battle.
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः। जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥६-७५-४९॥
Upon witnessing the fall of Duṣkarṇa, the five great charioteers, driven by the intent to slay Śatānīka, encircled him from every direction, O king.
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम्। अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥६-७५-५०॥
The five Kekaya brothers, filled with excitement, rushed towards the glorious Śatānīka as he was being covered by a barrage of arrows.
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः। प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥६-७५-५१॥
Upon seeing them approach, your sons, the great charioteers, advanced like elephants towards great elephants, O great king.
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा। शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ॥ प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥६-७५-५२॥
Durmukha, Durjaya, Durmarṣaṇa, the young Śatruñjaya, and Śatrusaha, all of them being angry and glorious, set out together to confront the Kekayas, O great king.
रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः। नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥६-७५-५३॥
The chariots, resembling a city, were yoked with horses as swift as the mind and adorned with flags of various colors and designs.
वरचापधरा वीरा विचित्रकवचध्वजाः। विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥६-७५-५४॥
The heroes, bearing excellent bows and adorned with varied armor and banners, entered the enemy's army as lions would enter from one forest to another.
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥६-७५-५५॥
A very fierce and terrible battle ensued among them, with interlocked chariots and elephants, where they killed each other. The conflict, marked by mutual offenses, was royal but detrimental to the kingdom.
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्। रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ॥६-७५-५६॥
As the sun set, a very fierce battle ensued, with charioteers and horsemen scattered in their thousands.
ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः। नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ॥ पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥६-७५-५७॥
Then, Bhishma, the son of Śantanu, in his anger, used his arrows with curved joints to destroy the army of those great souls. He sent the armies of the Panchalas to the abode of Yama with his arrows.
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥६-७५-५८॥
Thus, the great archer pierced through the Pandavas' army, creating a breach, and returned to his camp, O king.
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ। मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥६-७५-५९॥
King Yudhishthira, after seeing Dhrishtadyumna and Bhima and embracing them on their heads, joyfully returned to the camp.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.