6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.075
Core and Pancharatra: Duryodhana faces defeat from Bhima. Abhimanyu encounters Vikarna. Satanika encounters Dushkarna. The days' war ends.
सञ्जय उवाच॥
ततो दुर्योधनो राजा लोहितायति भास्करे। सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥६-७५-१॥
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्। भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥६-७५-२॥
अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः। अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥६-७५-३॥
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥६-७५-४॥
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे। तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥६-७५-५॥
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा। अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥६-७५-६॥
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे। उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥६-७५-७॥
अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम्। समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥६-७५-८॥
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत्। समादाय शरान्घोरान्महाशनिसमप्रभान् ॥६-७५-९॥
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने। ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥६-७५-१०॥
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे। चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥६-७५-११॥
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः। छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥६-७५-१२॥
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम्। छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥६-७५-१३॥
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः। पपात सहसा भूमिं विद्युज्जलधरादिव ॥६-७५-१४॥
ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम्। ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥६-७५-१५॥
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम्। आजघान रणे भीमः स्मयन्निव महारथः ॥६-७५-१६॥
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः। दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥६-७५-१७॥
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम्। आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥६-७५-१८॥
स गाढविद्धो व्यथितो भीमसेनेन संयुगे। निषसाद रथोपस्थे राजा दुर्योधनस्तदा ॥६-७५-१९॥
परिवार्य ततो भीमं हन्तुकामो जयद्रथः। रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥६-७५-२०॥
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥६-७५-२१॥
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः। चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥६-७५-२२॥
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः। अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥६-७५-२३॥
आजघान ततस्तूर्णमभिमन्युर्महामनाः। एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ॥ वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥६-७५-२४॥
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्। ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥६-७५-२५॥
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः। अभिमन्युर्महाराज तावकान्समकम्पयत् ॥ यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥६-७५-२६॥
विकर्णस्य ततो भल्लान्प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥६-७५-२७॥
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्। प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥६-७५-२८॥
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥६-७५-२९॥
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले। विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥६-७५-३०॥
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः। अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥६-७५-३१॥
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः। अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥६-७५-३२॥
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः। ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥६-७५-३३॥
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः। जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥६-७५-३४॥
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः। शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ॥६-७५-३५॥
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः। विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥६-७५-३६॥
तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः। पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥६-७५-३७॥
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥६-७५-३८॥
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः। चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ॥ क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥६-७५-३९॥
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम्। अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥६-७५-४०॥
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम्। विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥६-७५-४१॥
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना। शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥६-७५-४२॥
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके। चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ॥६-७५-४३॥
अथान्यद्धनुरादाय भारसाधनमुत्तमम्। समादत्त शितान्बाणाञ्शतानीको महाबलः ॥६-७५-४४॥
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥६-७५-४५॥
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष। चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥६-७५-४६॥
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः। जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥६-७५-४७॥
अथापरेण भल्लेन सुमुक्तेन निपातिना। दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥६-७५-४८॥
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः। जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥६-७५-४९॥
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम्। अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥६-७५-५०॥
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः। प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥६-७५-५१॥
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा। शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ॥ प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥६-७५-५२॥
रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः। नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥६-७५-५३॥
वरचापधरा वीरा विचित्रकवचध्वजाः। विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥६-७५-५४॥
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥६-७५-५५॥
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्। रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ॥६-७५-५६॥
ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः। नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ॥ पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥६-७५-५७॥
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥६-७५-५८॥
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ। मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥६-७५-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.