06.077
Core and Pancharatra: Special medicine was administered to Duryodhana to heal his wounds. Yudhishthira, observing the fierce circular formation, arranged his troops into a diamond formation on the seventh day of the war.
सञ्जय उवाच॥
Sanjaya said:
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्। अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ॥६-७७-१॥
Then, your son, the son of Ganga, engaged in meditation, spoke delightful words, O best of the Bharatas.
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः। अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥६-७७-२॥
I, along with Droṇa, Śalya, Kṛtavarmā, Sātvata, Aśvatthāmā, Vikarṇa, Somadatta, and Saindhava, are present.
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः। त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥६-७७-३॥
Vindānuvinda and the Avanti princes, along with Bahlika and his followers, the king of Trigarta, the mighty king of Magadha, and Sudurjaya were present.
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः। रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥६-७७-४॥
Brihadbala, Kausalya, Citrasena, and Vivimshati, along with many thousands of chariots adorned with great banners, were present.
देशजाश्च हया राजन्स्वारूढा हयसादिभिः। गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥६-७७-५॥
O king, there are native horses mounted with horsemen, and elephants that are intoxicated with their frontal lobes broken.
पदाताश्च तथा शूरा नानाप्रहरणायुधाः। नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥६-७७-६॥
Foot-soldiers and brave warriors from various regions, equipped with diverse weapons, stand ready to fight for your cause.
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः। देवानपि रणे जेतुं समर्था इति मे मतिः ॥६-७७-७॥
These warriors, along with many others, have sacrificed their lives for you and are capable of defeating even the gods in battle. This is my belief.
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा। अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥६-७७-८॥
Certainly, O king, I must always speak what is beneficial to you. The Pandavas, with the help of Vasudeva and possessing valor equal to Indra, cannot be defeated even by the gods along with Indra.
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव। पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥६-७७-९॥
O King, I will certainly fulfill your command. Either I will defeat the Pandavas in battle, or they will defeat me.
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम्। ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ॥६-७७-१०॥
After speaking thus, he gave him the auspicious herb that could remove arrows and was full of potency, and then he was healed from the arrows.
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान्। अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥६-७७-११॥
In the clear morning, the mighty Bhishma, an expert in military formations, personally arranged his army's formation.
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्। सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥६-७७-१२॥
O best of men, the formation was densely packed with various weapons, chief warriors, elephants, and infantry.
रथैरनेकसाहस्रैः समन्तात्परिवारितम्। अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥६-७७-१३॥
The army was surrounded on all sides by numerous thousands of chariots and great groups of horses, all wielding spears and lances.
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे। अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥६-७७-१४॥
On each elephant, there are seven chariots, and on each chariot, there are seven horses. Following the horse, there are ten archers, and on each archer, there are seven shield-bearers.
एवंव्यूहं महाराज तव सैन्यं महारथैः। स्थितं रणाय महते भीष्मेण युधि पालितम् ॥६-७७-१५॥
O great king, your army is arrayed in this manner, standing ready for the great battle, protected by the great warrior Bhishma.
दशाश्वानां सहस्राणि दन्तिनां च तथैव च। रथानामयुतं चापि पुत्राश्च तव दंशिताः ॥ चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥६-७७-१६॥
Thousands of horses, elephants, and chariots, as well as your sons, have been slain. Citraseṇa and other brave warriors protected the grandsire.
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते। संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥६-७७-१७॥
The mighty kings, protected by the heroes and guarded by him, appeared fully armed.
दुर्योधनस्तु समरे दंशितो रथमास्थितः। व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥६-७७-१८॥
Duryodhana, though wounded in battle, stood on his chariot shining with splendor, much like Indra in the heavens.
ततः शब्दो महानासीत्पुत्राणां तव भारत। रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥६-७७-१९॥
Then, O Bharata, there arose a great sound from your sons. The noise of the chariots and the tumultuous sound of the instruments filled the air.
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि। मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ॥ सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥६-७७-२०॥
Under Bhishma's command, the sons of Dhritarashtra arranged their forces in a formidable and impenetrable formation, facing the battle. This great array shone everywhere, O King, and was formidable against the enemies in battle.
मण्डलं तु समालोक्य व्यूहं परमदारुणम्। स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥६-७७-२१॥
King Yudhishthira, upon observing the extremely fierce circular formation, personally arranged the troops into a diamond formation.
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः। रथिनः सादिनश्चैव सिंहनादमथानदन् ॥६-७७-२२॥
Thus, the charioteers and horsemen, standing in their respective positions in the arranged armies, roared like lions.
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः। इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥६-७७-२३॥
The warriors, eager for battle, arranged themselves in formation and set out from all sides with their armies, ready to strike.
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्। स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥६-७७-२४॥
Bharadvaja went to the Matsya kingdom, and Drona's son also approached Shikhandi. King Duryodhana himself attacked Parshata.
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः। विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥६-७७-२५॥
Nakula and Sahadeva, O king, advanced towards the king of Madra. Meanwhile, Vindha and Anuvindha, the fearless princes of Avanti, charged forward.
सर्वे नृपास्तु समरे धनञ्जयमयोधयन्। भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥६-७७-२६॥
All the kings engaged in battle with Dhananjaya, while Bhimasena, focused in the fight, held back Hardikya.
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो। आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥६-७७-२७॥
Arjuna's son engaged in battle with Citrasena, Vikarna, and Durmarshana, demonstrating his valor against your sons, O lord and king.
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः। अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥६-७७-२८॥
Haiḍimba, the foremost of demons, rushed with great speed towards the mighty archer of Prāgjyotiṣa, resembling an intoxicated elephant charging at another.
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम्। ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥६-७७-२९॥
Then, O king, the demon Alambusa, filled with rage, attacked the battle-intoxicated Satyaki along with his army in the battlefield.
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्। श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥६-७७-३०॥
In the battle, Bhūriśravā engaged with Dhṛṣṭaketu, while King Yudhiṣṭhira, the son of Dharma, confronted Śrutāyuṣa.
चेकितानस्तु समरे कृपमेवान्वयोधयत्। शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥६-७७-३१॥
Cekitana engaged Kṛpa in battle, while the others focused their attention on Bhīma, the mighty warrior.
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम्। शक्तितोमरनाराचगदापरिघपाणयः ॥६-७७-३२॥
Then, thousands of kings, armed with spears, javelins, iron arrows, maces, and clubs, surrounded Dhananjaya (Arjuna).
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्। पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ॥ व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥६-७७-३३॥
Arjuna, filled with intense anger, addressed Krishna, saying: "Look, O Madhava, at the armies of the sons of Dhritarashtra, strategically arranged in battle by the great warrior, the son of Ganga."
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान्। त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥६-७७-३४॥
O Mādhava, behold the heroes eager for battle, arrayed in formation. Look at the king of Trigarta along with his brothers, O Keśava.
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन। य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥६-७७-३५॥
Today, I will defeat these warriors in the battlefield as you watch, Janardana, who are eager to fight me, O best of the Yadus.
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च। ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥६-७७-३६॥
After speaking thus, Arjuna, the son of Kunti, drew his bowstring and showered arrows upon the assembled kings.
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्। तडागमिव धाराभिर्यथा प्रावृषि तोयदा ॥६-७७-३७॥
The great archers also covered him with a barrage of arrows, just as clouds fill a lake with rain during the monsoon season.
हाहाकारो महानासीत्तव सैन्ये विशां पते। छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥६-७७-३८॥
A great uproar arose in your army, O lord of men, when Krishna and Arjuna were seen intensely covered with arrows in the great battle.
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः। विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥६-७७-३९॥
The gods, divine sages, celestial musicians, and great serpents were utterly amazed upon witnessing the arrival of Krishna.
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत्। तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥६-७७-४०॥
Then, in his anger, Arjuna, O king, released the weapon of Indra. There, we witnessed the remarkable prowess of Arjuna.
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत्। न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥६-७७-४१॥
He successfully defended against the barrage of weapons unleashed by others with a rain of arrows. O lord of men, no one there remained unscathed.
तेषां राजसहस्राणां हयानां दन्तिनां तथा। द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥६-७७-४२॥
Arjuna, with his skill, pierced through the ranks of thousands of kings, horses, and elephants, striking others with two or three arrows, O lord.
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः। अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥६-७७-४३॥
As they were being slain by Arjuna, they sought refuge in Bhishma, the son of Shantanu. At that time, Bhishma became the savior for those who were sinking in the unfathomable depths.
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम्। सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥६-७७-४४॥
O great king, your army was shattered there by their attack and was agitated like a great ocean stirred by the winds.