06.082
Core and Pancharatra: Encounter between Yudhisthira and Bhishma; Dhṛṣṭadyumna and Sātyaki with Avanti brothers, Drona with Panchalas. The day comes to an end.
सञ्जय उवाच॥
Sanjaya said:
विरथं तं समासाद्य चित्रसेनं मनस्विनम्। रथमारोपयामास विकर्णस्तनयस्तव ॥६-८२-१॥
Your son Vikarna, having approached the noble Citraseṇa, helped him onto the chariot after he had lost his own.
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥६-८२-२॥
In the midst of the intense and chaotic battle, Bhishma, the son of Shantanu, swiftly advanced towards Yudhishthira.
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः। मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥६-८२-३॥
Then the Sṛñjayas, along with their chariots, elephants, and horses, trembled, believing that Yudhiṣṭhira had come close to the jaws of death.
यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः। महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥६-८२-४॥
Yudhishthira, along with his brothers, approached Bhishma, the revered elder and great warrior, who was the son of Shantanu.
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि। भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ॥६-८२-५॥
Then, in the battle, the Pandava released thousands of arrows, covering Bhishma as a cloud covers the sun.
तेन सम्यक्प्रणीतानि शरजालानि भारत। पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ॥६-८२-६॥
The son of Ganga skillfully intercepted the volleys of arrows, O Bhārata, first by hundreds and then by thousands.
तथैव शरजालानि भीष्मेणास्तानि मारिष। आकाशे समदृश्यन्त खगमानां व्रजा इव ॥६-८२-७॥
Similarly, O sir, the arrows released by Bhishma filled the sky, resembling flocks of birds.
निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि। अदृश्यं समरे चक्रे शरजालेन भागशः ॥६-८२-८॥
In the blink of an eye, Bhishma, the son of Shantanu, rendered the son of Kunti invisible in the battlefield by covering him with a barrage of arrows, piece by piece.
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः। नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥६-८२-९॥
Then, in his anger, King Yudhishthira, the noble Kaurava, sent forth an arrow that resembled a serpent.
असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः। चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥६-८२-१०॥
Before it could reach, O king, Bhishma, the great chariot-warrior, cut off his bow with a razor-sharp arrow in the battle.
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम्। निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥६-८२-११॥
In the battle, Bhishma, after cutting the arrow that was as powerful as time itself, killed the golden-adorned horses of the Kaurava king.
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥६-८२-१२॥
Yudhishthira, the son of Dharma, left his chariot with the horses slain and quickly climbed onto Nakula's chariot, who is known for his great soul.
यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा। शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ॥६-८२-१३॥
Then, in the battle, the two Yamas, who were very angry, approached and Bhishma, the conqueror of enemy cities, covered them with arrows.
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ॥६-८२-१४॥
Upon seeing the two afflicted by Bhishma's arrows, O great king, they then went into deep contemplation with the desire to kill Bhishma.
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत्। भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥६-८२-१५॥
Then Yudhishthira urged all the king's obedient followers, saying that Bhishma, the son of Shantanu, had been slain.
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्। महता रथवंशेन परिवव्रुः पितामहम् ॥६-८२-१६॥
Upon hearing Pārtha's words, all the kings encircled the grandfather with a mighty array of chariots.
स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीद धनुषा राजन्पातयानो महारथान् ॥६-८२-१७॥
Your father Devavrata, surrounded on all sides, skillfully wielded his bow, O king, bringing down the great charioteers.
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥६-८२-१८॥
The sons of Pṛthā observed the Kaurava moving in the battlefield, akin to a lion cub entering a herd of deer in the forest.
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः। दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥६-८२-१९॥
O great king, upon seeing the heroes being threatened in battle and frightened by arrows, they trembled like herds of deer before a lion.
रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥६-८२-२०॥
In the battle, the warriors witnessed the movement of the lion of Bharata, akin to a fire aided by the wind, consuming a forest.
शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्य इव पक्वानि फलानि कुशलो नरः ॥६-८२-२१॥
In the battle, Bhishma skillfully struck down the heads of the charioteers, just as a skilled person would pluck ripe fruits from palm trees.
पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव ॥६-८२-२२॥
O great king, as the heads fell to the ground, there arose a tumultuous sound, akin to the crashing of stones.
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥६-८२-२३॥
In the midst of that fierce and terrible ongoing battle, there was great confusion among all the armies.
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्। एकमेकं समाहूय युद्धायैवोपतस्थिरे ॥६-८२-२४॥
In the divided formations, the warriors summoned each other individually and prepared themselves for battle.
शिखण्डी तु समासाद्य भरतानां पितामहम्। अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥६-८२-२५॥
Shikhandi approached Bhishma, the grandfather of the Bharatas, and charged at him with great speed, shouting, "Stop, stop."
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे। प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥६-८२-२६॥
Ignoring Shikhandi due to his past as a woman, Bhishma, filled with rage, advanced towards the Srinjayas in the battle.
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम्। सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ॥६-८२-२७॥
The Sṛñjayas, upon seeing the great chariot-warrior Bhīṣma, became cheerful and began to make various kinds of lion-roars mixed with the sounds of conch-shells.
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। अपरां दिशमास्थाय स्थिते सवितरि प्रभो ॥६-८२-२८॥
Then the battle began with chariots and elephants interlocked, as the sun took another direction, O lord.
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः। पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ॥६-८२-२९॥
Then Dhṛṣṭadyumna, the son of Pāñcāla, and Sātyaki, the great chariot-warrior, fiercely attacked the army with a barrage of spears and javelins, O king, and struck down your men in battle with numerous weapons.
ते हन्यमानाः समरे तावकाः पुरुषर्षभ। आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ॥ यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ॥६-८२-३०॥
O best of men, your warriors, even while being slain in battle, did not abandon the fight, having resolved their noble minds to the war. With great enthusiasm, the great warriors slew the enemy in battle.
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम्। वध्यतां समरे राजन्पार्षतेन महात्मना ॥६-८२-३१॥
There was a great outcry among your noble warriors as they were being slain in battle by the valiant son of Prishata, O king.
तं श्रुत्वा निनदं घोरं तावकानां महारथौ। विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ॥६-८२-३२॥
Upon hearing the dreadful sound from your side, the great warriors Vindha and Anuvindha, the brothers from Avanti, approached Parshata.
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ। छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥६-८२-३३॥
The two great charioteers, after slaying his horses, swiftly enveloped Pārṣata in a barrage of arrows.
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः। आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ॥६-८२-३४॥
Then, the mighty son of Panchala quickly jumped off his chariot and ascended the great-souled Satyaki's chariot.
ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ॥६-८२-३५॥
Then King Yudhishthira, with his massive army, confronted the furious Avanti brothers in the battlefield, who were known as the scorchers of foes.
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष। विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ॥६-८२-३६॥
In the same manner, your son, O gracious one, with all his efforts, stood by Vindānuvinda, the two princes of Avanti, surrounding them.
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ। अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ॥६-८२-३७॥
Arjuna, the bull among Kshatriyas, was enraged and fought the warriors in battle like Vajrapani against the demons.
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव। व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥६-८२-३८॥
In the battle, the enraged Drona, acting out of affection for his son, attacked all the Panchalas with the ferocity of a fire consuming a heap of cotton.
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते। परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥६-८२-३९॥
Led by Duryodhana, your sons, O lord, surrounded Bhishma in the battle and fought alongside the Pandavas.
ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥६-८२-४०॥
As the sun was setting, King Duryodhana urged all his men to hurry, addressing them as "O Bhārata."
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे नप्रकाशति भास्करे ॥६-८२-४१॥
For those engaged in battle and performing arduous tasks, when the sun climbs the mountain and begins to set, it no longer shines.
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी। गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे ॥६-८२-४२॥
At the onset of night, a dreadful river with waves of blood began to flow, filled with packs of jackals.
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्। घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् ॥६-८२-४३॥
A terrifying sound emerged from both auspicious and inauspicious beings, as well as from roaring entities, creating a scene filled with the dreadful battle of ghostly hosts.
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः। समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥६-८२-४४॥
Demons, goblins, and other flesh-eaters appeared everywhere in hundreds and thousands.
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥६-८२-४५॥
Then Arjuna, after defeating Suśarman and the other kings along with their followers amidst the army, returned to his camp.
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥६-८२-४६॥
Yudhishthira, the Kuru prince, accompanied by his brothers, returned to his camp at night, surrounded by his army.
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान्। अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥६-८२-४७॥
Bhimasena, after defeating the chariots led by Duryodhana in the battle, returned to his own camp, O king.
दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥६-८२-४८॥
Duryodhana, the king, after surrounding Bhishma in the great battle, quickly went towards his camp.
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः। परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥६-८२-४९॥
Drona, Ashwatthama (son of Drona), Kripa, Shalya, Kritavarma, and Satyaki surrounded the entire army and proceeded towards the camp.
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥६-८२-५०॥
In the same manner, Satyaki and Dhrishtadyumna, the son of Prishata, surrounded the warriors in the battle and proceeded towards the camp, O King.
एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परन्तपाः ॥६-८२-५१॥
Thus, O great king, your men, along with the Pandavas, returned together at night, O subduer of enemies.
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा। न्यविशन्त महाराज पूजयन्तः परस्परम् ॥६-८२-५२॥
Then, the Pandavas and the Kauravas went to their respective camps and settled there, honoring each other, O great king.
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि। अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ॥६-८२-५३॥
The heroes, after securing themselves and properly positioning the troops, removed the arrows and bathed with various waters.
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः। गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥६-८२-५४॥
After performing auspicious rites, all the glorious ones were praised by the bards and played amidst the sounds of music and instruments.
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम्। न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ॥६-८२-५५॥
For a brief moment, everything seemed heavenly. The great warriors did not engage in any war stories there.
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप। हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ॥६-८२-५६॥
The army, along with the exhausted people, fell asleep there, O king. The place, abundant with elephants and horses, became a sight to behold.