06.082
Core and Pancharatra: Encounter between Yudhisthira and Bhishma; Dhṛṣṭadyumna and Sātyaki with Avanti brothers, Drona with Panchalas. The day comes to an end.
sañjaya uvāca॥
Sanjaya said:
virathaṃ taṃ samāsādya citrasenaṃ manasvinam। rathamāropayāmāsa vikarṇastanayastava ॥6-82-1॥
Your son Vikarna, having approached the noble Citraseṇa, helped him onto the chariot after he had lost his own.
tasmiṁs tathā vartamāne tumule saṅkule bhṛśam। bhīṣmaḥ śāntanavas tūrṇaṁ yudhiṣṭhiram upādravat ॥6-82-2॥
In the midst of the intense and chaotic battle, Bhishma, the son of Shantanu, swiftly advanced towards Yudhishthira.
tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ। mṛtyorāsyamanuprāptaṃ menire ca yudhiṣṭhiram ॥6-82-3॥
Then the Sṛñjayas, along with their chariots, elephants, and horses, trembled, believing that Yudhiṣṭhira had come close to the jaws of death.
yidhiṣṭhiro'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ। maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāntanavaṃ yayau ॥6-82-4॥
Yudhishthira, along with his brothers, approached Bhishma, the revered elder and great warrior, who was the son of Shantanu.
tataḥ śarasahasrāṇi pramuñcanpāṇḍavo yudhi। bhīṣmaṃ sañchādayāmāsa yathā megho divākaram ॥6-82-5॥
Then, in the battle, the Pandava released thousands of arrows, covering Bhishma as a cloud covers the sun.
tena samyakpraṇītāni śarajālāni bhārata। patijagrāha gāṅgeyaḥ śataśo'tha sahasraśaḥ ॥6-82-6॥
The son of Ganga skillfully intercepted the volleys of arrows, O Bhārata, first by hundreds and then by thousands.
tathaiva śarajālāni bhīṣmeṇāstāni māriṣa। ākāśe samadṛśyanta khagamānāṃ vrajā iva ॥6-82-7॥
Similarly, O sir, the arrows released by Bhishma filled the sky, resembling flocks of birds.
nimeṣārdhāc ca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi। adṛśyaṃ samare cakre śarajālena bhāgaśaḥ ॥6-82-8॥
In the blink of an eye, Bhishma, the son of Shantanu, rendered the son of Kunti invisible in the battlefield by covering him with a barrage of arrows, piece by piece.
tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ। nārācaṃ preṣayāmāsa kruddha āśīviṣopamam ॥6-82-9॥
Then, in his anger, King Yudhishthira, the noble Kaurava, sent forth an arrow that resembled a serpent.
asamprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ। ciccheda samare rājanbhīṣmastasya dhanuścyutam ॥6-82-10॥
Before it could reach, O king, Bhishma, the great chariot-warrior, cut off his bow with a razor-sharp arrow in the battle.
taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam। nijaghne kauravendrasya hayānkāñcanabhūṣaṇān ॥6-82-11॥
In the battle, Bhishma, after cutting the arrow that was as powerful as time itself, killed the golden-adorned horses of the Kaurava king.
hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ। āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ ॥6-82-12॥
Yudhishthira, the son of Dharma, left his chariot with the horses slain and quickly climbed onto Nakula's chariot, who is known for his great soul.
yamāvapi susaṅkruddhaḥ samāsādya raṇe tadā। śaraiḥ sañchādayāmāsa bhīṣmaḥ parapurañjayaḥ ॥6-82-13॥
Then, in the battle, the two Yamas, who were very angry, approached and Bhishma, the conqueror of enemy cities, covered them with arrows.
tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau। jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā ॥6-82-14॥
Upon seeing the two afflicted by Bhishma's arrows, O great king, they then went into deep contemplation with the desire to kill Bhishma.
tato yudhiṣṭhiro vaśyān rājñas tān samacodayat। bhīṣmaṃ śāṃtanavaṃ sarve nihata iti suhṛdgaṇān ॥6-82-15॥
Then Yudhishthira urged all the king's obedient followers, saying that Bhishma, the son of Shantanu, had been slain.
tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam। mahatā rathavaṃśena parivavruḥ pitāmaham ॥6-82-16॥
Upon hearing Pārtha's words, all the kings encircled the grandfather with a mighty array of chariots.
sa samantātparivṛtaḥ pitā devavratas tava। cikrīda dhanuṣā rājanpātayāno mahārathān ॥6-82-17॥
Your father Devavrata, surrounded on all sides, skillfully wielded his bow, O king, bringing down the great charioteers.
taṁ carantaṁ raṇe pārthā dadṛśuḥ kauravaṁ yudhi। mṛgamadhyaṁ praviśyeva yathā siṁhaśiśuṁ vane ॥6-82-18॥
The sons of Pṛthā observed the Kaurava moving in the battlefield, akin to a lion cub entering a herd of deer in the forest.
tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ। dṛṣṭvā tresurmahārāja siṃhaṃ mṛgagaṇā iva ॥6-82-19॥
O great king, upon seeing the heroes being threatened in battle and frightened by arrows, they trembled like herds of deer before a lion.
raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim। agnervāyusahāyasya yathā kakṣaṃ didhakṣataḥ ॥6-82-20॥
In the battle, the warriors witnessed the movement of the lion of Bharata, akin to a fire aided by the wind, consuming a forest.
śirāṃsi rathināṃ bhīṣmaḥ pātayāmāsa saṃyuge। tālebhya iva pakvāni phalāni kuśalo naraḥ ॥6-82-21॥
In the battle, Bhishma skillfully struck down the heads of the charioteers, just as a skilled person would pluck ripe fruits from palm trees.
patadbhiśca mahārāja śirobhirdharaṇītale। babhūva tumulaḥ śabdaḥ patatāmaśmanāmiva ॥6-82-22॥
O great king, as the heads fell to the ground, there arose a tumultuous sound, akin to the crashing of stones.
tasmiṁstu tumule yuddhe vartamāne sudāruṇe। sarveṣāmeva sainyānāmāsīdvyatikaro mahān ॥6-82-23॥
In the midst of that fierce and terrible ongoing battle, there was great confusion among all the armies.
bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram। ekamekaṃ samāhūya yuddhāyaivopatastire ॥6-82-24॥
In the divided formations, the warriors summoned each other individually and prepared themselves for battle.
śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham। abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt ॥6-82-25॥
Shikhandi approached Bhishma, the grandfather of the Bharatas, and charged at him with great speed, shouting, "Stop, stop."
anādṛtya tato bhīṣmastaṃ śikhaṇḍinamāhave। prayayau sṛñjayānkrodhaḥ strītvam cintya śikhaṇḍinaḥ ॥6-82-26॥
Ignoring Shikhandi due to his past as a woman, Bhishma, filled with rage, advanced towards the Srinjayas in the battle.
sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham। siṃhanādānbahuvidhāṃścakruḥ śaṅkhavimiśritān ॥6-82-27॥
The Sṛñjayas, upon seeing the great chariot-warrior Bhīṣma, became cheerful and began to make various kinds of lion-roars mixed with the sounds of conch-shells.
tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam। aparāṃ diśamāsthāya sthite savitari prabho ॥6-82-28॥
Then the battle began with chariots and elephants interlocked, as the sun took another direction, O lord.
dhṛṣṭadyumno'tha pāñcālyaḥ sātyakiśca mahārathaḥ। pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ ॥ śastraiśca bahubhī rājañjaghnustāvakānraṇe ॥6-82-29॥
Then Dhṛṣṭadyumna, the son of Pāñcāla, and Sātyaki, the great chariot-warrior, fiercely attacked the army with a barrage of spears and javelins, O king, and struck down your men in battle with numerous weapons.
te hanyamānāḥ samare tāvakāḥ puruṣarṣabha। āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam ॥ yathotsāhaṃ ca samare jaghnurlokaṃ mahārathāḥ ॥6-82-30॥
O best of men, your warriors, even while being slain in battle, did not abandon the fight, having resolved their noble minds to the war. With great enthusiasm, the great warriors slew the enemy in battle.
tatrākrando mahān āsīt tāvakānāṃ mahātmanām। vadhyatāṃ samare rājan pārṣatena mahātmanā ॥6-82-31॥
There was a great outcry among your noble warriors as they were being slain in battle by the valiant son of Prishata, O king.
taṁ śrutvā ninadaṁ ghoraṁ tāvakānāṁ mahārathau। vindānuvindāvāvantyau pārṣataṁ patyupasthitau ॥6-82-32॥
Upon hearing the dreadful sound from your side, the great warriors Vindha and Anuvindha, the brothers from Avanti, approached Parshata.
tau tasya turagānhatvā tvaramāṇau mahārathau। chādayāmāsaturubhau śaravarṣeṇa pārṣatam ॥6-82-33॥
The two great charioteers, after slaying his horses, swiftly enveloped Pārṣata in a barrage of arrows.
avaplutyaatha paa~ncaalyo rathaattoorNaM mahaabalaH| aaruhora rathaM toorNaM saatayakeH sumahaatmanaH ॥6-82-34॥
Then, the mighty son of Panchala quickly jumped off his chariot and ascended the great-souled Satyaki's chariot.
tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ। āvantyau samare kruddhāv abhyayāt sa parantapau ॥6-82-35॥
Then King Yudhishthira, with his massive army, confronted the furious Avanti brothers in the battlefield, who were known as the scorchers of foes.
tathaiva tava putro'pi sarvodyogena māriṣa। vindānuvindāvāvantyau parivāryopatastthivān ॥6-82-36॥
In the same manner, your son, O gracious one, with all his efforts, stood by Vindānuvinda, the two princes of Avanti, surrounding them.
arjunaś cāpi saṅkruddhaḥ kṣatriyān kṣatriyarṣabha। ayodhayata saṅgrāme vajrapāṇir ivāsurān ॥6-82-37॥
Arjuna, the bull among Kshatriyas, was enraged and fought the warriors in battle like Vajrapani against the demons.
droṇaśca samare kruddhaḥ putrasya priyakṛttava। vyadhamatsarvapāñcālāṃstūlarāśimivānalaḥ ॥6-82-38॥
In the battle, the enraged Drona, acting out of affection for his son, attacked all the Panchalas with the ferocity of a fire consuming a heap of cotton.
duryodhanapurogāstu putrāstava viśāṃ pate। parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha ॥6-82-39॥
Led by Duryodhana, your sons, O lord, surrounded Bhishma in the battle and fought alongside the Pandavas.
tato duryodhano rājā lohitāyati bhāskare। abravīttāvakānsarvāṃstvaradhvamiti bhārata ॥6-82-40॥
As the sun was setting, King Duryodhana urged all his men to hurry, addressing them as "O Bhārata."
yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram। astaṃ girimathārūḍhe naprakāśati bhāskare ॥6-82-41॥
For those engaged in battle and performing arduous tasks, when the sun climbs the mountain and begins to set, it no longer shines.
prāvartata nadī ghorā śoṇitaughataraṅgiṇī। gomāyugaṇasaṅkīrṇā kṣaṇena rajanīmukhe ॥6-82-42॥
At the onset of night, a dreadful river with waves of blood began to flow, filled with packs of jackals.
śivābhiraśivābhiśca ruvadbhirbhairavaṃ ravam। ghoramāyodhanaṃ jajñe bhūtasaṅghasamākulam ॥6-82-43॥
A terrifying sound emerged from both auspicious and inauspicious beings, as well as from roaring entities, creating a scene filled with the dreadful battle of ghostly hosts.
rākṣasāśca piśācāśca tathānye piśitāśanāḥ। samantato vyadṛśyanta śataśo'tha sahasraśaḥ ॥6-82-44॥
Demons, goblins, and other flesh-eaters appeared everywhere in hundreds and thousands.
arjuno'tha suśarmādīn rājñastān sapadānugān। vijitya pṛtanāmadhye yayau svaśibiraṃ prati ॥6-82-45॥
Then Arjuna, after defeating Suśarman and the other kings along with their followers amidst the army, returned to his camp.
yudhiṣṭhiro'pi kauravyo bhrātṛbhyāṃ sahitastadā। yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ ॥6-82-46॥
Yudhishthira, the Kuru prince, accompanied by his brothers, returned to his camp at night, surrounded by his army.
bhīmaseno'pi rājendra duryodhanamukhānrathān। avajitya tataḥ saṅkhye yayau svaśibiraṃ prati ॥6-82-47॥
Bhimasena, after defeating the chariots led by Duryodhana in the battle, returned to his own camp, O king.
duryodhano'pi nṛpatiḥ parivārya mahāraṇe। bhīṣmaṃ śāntanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati ॥6-82-48॥
Duryodhana, the king, after surrounding Bhishma in the great battle, quickly went towards his camp.
droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ। parivārya camūṁ sarvāṁ prayayuḥ śibiraṁ prati ॥6-82-49॥
Drona, Ashwatthama (son of Drona), Kripa, Shalya, Kritavarma, and Satyaki surrounded the entire army and proceeded towards the camp.
tathaiva sātyakī rājandhṛṣṭadyumnaśca pārṣataḥ। parivārya raṇe yodhānyayatuḥ śibiraṃ prati ॥6-82-50॥
In the same manner, Satyaki and Dhrishtadyumna, the son of Prishata, surrounded the warriors in the battle and proceeded towards the camp, O King.
evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha। paryavartanta sahitā niśākāle parantapāḥ ॥6-82-51॥
Thus, O great king, your men, along with the Pandavas, returned together at night, O subduer of enemies.
tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā। nyaviśanta mahārāja pūjayantaḥ parasparam ॥6-82-52॥
Then, the Pandavas and the Kauravas went to their respective camps and settled there, honoring each other, O great king.
rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmānyathāvidhi। apanīya ca śalyāṃste snātvā ca vividhairjalaiḥ ॥6-82-53॥
The heroes, after securing themselves and properly positioning the troops, removed the arrows and bathed with various waters.
kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ। gītavāditraśabdena vyakrīḍanta yaśasvinaḥ ॥6-82-54॥
After performing auspicious rites, all the glorious ones were praised by the bards and played amidst the sounds of music and instruments.
muhūrtam iva tat sarvam abhavat svargasaṃnibham। na hi yuddhakathāṃ kāñcit tatra cakrur mahārathāḥ ॥6-82-55॥
For a brief moment, everything seemed heavenly. The great warriors did not engage in any war stories there.
te prasupte bale tatra pariśrāntajane nṛpa। hastyaśvabahule rājanprekṣaṇīye babhūvatuḥ ॥6-82-56॥
The army, along with the exhausted people, fell asleep there, O king. The place, abundant with elephants and horses, became a sight to behold.