6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.087
धृतराष्ट्र उवाच॥
Dhritarashtra said:
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥६-८७-१॥
Sanjaya, tell me what the great warriors, the sons of Pritha, did in the battle upon seeing Iravan slain.
सञ्जय उवाच॥
Sanjaya said:
इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः । व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥६-८७-२॥
Upon witnessing the fall of Iravan in the battlefield, the demon Ghatotkacha, son of Bhimasena, let out a mighty roar.
नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥६-८७-३॥
The earth, adorned with oceans, mountains, and forests, trembled greatly at his roaring sound, O king. The sky and all directions, including the sub-directions, were also affected.
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत । ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥६-८७-४॥
Upon hearing the mighty sound of your army, O Bharata, his thighs stiffened, he trembled, and sweat appeared.
सर्व एव च राजेन्द्र तावका दीनचेतसः । सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥६-८७-५॥
All your men, O King, are dejected and encircle like a snake, just as elephants are afraid of a lion.
निनदत्सुमहानादं निर्घातमिव राक्षसः । ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥६-८७-६॥
The demon, with a thunderous roar, raised his blazing spear and took on the appearance of Vibhishana.
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः । आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः ॥६-८७-७॥
He arrived, fiercely angry, surrounded by the foremost of demons wielding various dreadful weapons, resembling the destroyer of time and death itself.
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥६-८७-८॥
Seeing him approach with a terrifying look, filled with rage, his own forces mostly retreated in fear.
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् । प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥६-८७-९॥
Then King Duryodhana, with a mighty bow in hand, charged at Ghatotkacha, roaring like a lion again and again.
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः । कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥६-८७-१०॥
The king of the Vangas personally followed him from behind with ten thousand elephants that resembled mountains, all oozing with ichor.
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् । पुत्रं तव महाराज चुकोप स निशाचरः ॥६-८७-११॥
Upon seeing him approach, surrounded by the elephant army, your son, O great king, the demon became enraged.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥६-८७-१२॥
Then a fierce and terrifying battle began between the demons and the forces of Duryodhana, O king.
गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् । अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः ॥६-८७-१३॥
The angry demons, armed with weapons, charged towards the elephant army, which appeared like a rising mass of clouds.
नदन्तो विविधान्नादान्मेघा इव सविद्युतः । शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥६-८७-१४॥
The warriors, roaring with various sounds like clouds accompanied by lightning, struck the elephant warriors with arrows, spears, javelins, and iron arrows.
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः । पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥६-८७-१५॥
They attacked the great elephants using clubs, spears, maces, axes, mountain peaks, and trees.
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् । अपश्याम महाराज वध्यमानान्निशाचरैः ॥६-८७-१६॥
O great king, we witnessed elephants with shattered heads and limbs, covered in blood, being slain by the demons.
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु । दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥६-८७-१७॥
In the midst of the destruction and chaos among the elephant warriors, King Duryodhana launched an attack on the demons.
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः । मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥६-८७-१८॥
Overcome by anger and disregarding his own life, the mighty warrior unleashed his sharp arrows upon the demons.
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् । सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥६-८७-१९॥
The great archer, in his fury, killed the chief demons present there. O best of the Bharatas, it was your son Duryodhana who did this.
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् । शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥६-८७-२०॥
The great charioteer, with his remarkable skill, swiftly defeated the four formidable and lightning-tongued tormentors using four arrows.
ततः पुनरमेयात्मा शरवर्षं दुरासदम् । मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥६-८७-२१॥
Then, the immeasurable soul once again released an irresistible shower of arrows towards the army of demons, O best of Bharatas.
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष । क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥६-८७-२२॥
Upon witnessing the great act of your son, O lord, the mighty Bhaimaseni was inflamed with anger.
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् । अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥६-८७-२३॥
He stretched his great bow, which roared like Indra's thunderbolt, and swiftly charged towards Duryodhana, the vanquisher of foes.
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् । न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥६-८७-२४॥
O great king, your son Duryodhana was not disturbed upon seeing him approach like death itself, as if created by time.
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः । ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥६-८७-२५॥
Then, with eyes red with anger, the cruel one spoke to him: "Those whom you, O wicked one, exiled for a long time, and your Pāṇḍavas were defeated in the deceitful dice game, O king."
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला । सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥६-८७-२६॥
Draupadi, also known as Krishna, was brought to the assembly in a single garment while she was in her period, and you, with your wicked mind, tormented her in many ways.
तव च प्रियकामेन आश्रमस्था दुरात्मना । सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥६-८७-२७॥
Your beloved desire, residing in the hermitage, was afflicted by the wicked soul and disregarded my ancestors by the Sindhu prince.
एतेषामवमानानामन्येषां च कुलाधम । अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥६-८७-२८॥
"O lowest of the family, if you do not abandon the battle today, I will put an end to these insults and those of others."
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् । संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥६-८७-२९॥
After speaking thus, Hidimba stretched his great bow, bit his lip with his teeth, and licked the corners of his mouth, preparing for battle.
शरवर्षेण महता दुर्योधनमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥६-८७-३०॥
He attacked Duryodhana with a heavy barrage of arrows, resembling how a cloud envelops a mountain with rain during the monsoon season.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.