6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.088
सञ्जय उवाच॥
Sanjaya said:
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि । दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥६-८८-१॥
Then the king of kings bore that unbearable shower of arrows in battle, just as a great elephant withstands the rain.
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥६-८८-२॥
Then, your son, overwhelmed with anger and breathing heavily like a serpent, was seized by great doubt, O best of the Bharatas.
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् । तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥६-८८-३॥
He released twenty-five sharp arrows that fell suddenly on the foremost of demons, like angry serpents on the Gandhamadana mountain, O king.
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः । दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ॥ जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥६-८८-४॥
Pierced by them and bleeding like a wounded elephant, he resolved to destroy the king. The flesh-eater then seized a mighty weapon, capable of shattering mountains.
सम्प्रदीप्तां महोल्काभामशनीं मघवानिव । समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥६-८८-५॥
The mighty-armed hero, blazing like a great meteor and like Indra's thunderbolt, rose up with the intent to kill your son.
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ॥६-८८-६॥
The lord of the Vangas, upon seeing her rise, quickly directed the massive elephant towards the demon.
स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ॥ रथं च वारयामास कुञ्जरेण सुतस्य ते ॥६-८८-७॥
In the battle, he, with the help of a strong and swift elephant, followed the path of Duryodhana's chariot. Your son's elephant then stopped the chariot.
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता । घटोत्कचो महाराज क्रोधसंरक्तलोचनः ॥ उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥६-८८-८॥
Upon observing the path obstructed by the wise King Vanga, Ghatotkacha, with eyes inflamed by rage, cast his mighty weapon at the elephant.
स तयाभिहतो राजंस्तेन बाहुविमुक्तया । सञ्जातरुधिरोत्पीडः पपात च ममार च ॥६-८८-९॥
He was struck by her released arm, O king, causing blood to gush out, and he fell down dead.
पतत्यथ गजे चापि वङ्गानामीश्वरो बली । जवेन समभिद्रुत्य जगाम धरणीतलम् ॥६-८८-१०॥
Then the mighty lord of the Vangas, with great speed, descended upon the elephant and reached the ground.
दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥६-८८-११॥
Duryodhana, upon seeing the fallen great elephant and the shattered army, was deeply distressed.
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् । प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥६-८८-१२॥
The king, upholding the warrior's duty and his own pride, stood firm like an immovable mountain when the time to retreat arrived.
सन्धाय च शितं बाणं कालाग्निसमतेजसम् । मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥६-८८-१३॥
In a fit of extreme anger, he fixed a sharp arrow, blazing like the fire of dissolution, and released it at the dreadful night-wanderer.
तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् । लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥६-८८-१४॥
Ghatotkacha, with his massive form, skillfully dodged the oncoming arrow that shone like Indra's thunderbolt.
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः । त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥६-८८-१५॥
Once more, the fierce one roared with eyes bloodshot in anger, frightening all beings like a storm cloud at the end of an era.
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः । आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥६-८८-१६॥
Upon hearing the dreadful sound made by Bhishma's demon, Bhishma, the son of Shantanu, went to his teacher and spoke:
यथैष निनदो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥६-८८-१७॥
The terrible sound you hear is from the demon, indicating that Hidimba is surely fighting with King Duryodhana.
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥६-८८-१८॥
It is impossible for anyone to win this battle. Go there and protect your king. May good fortune be with you.
अभिद्रुतं महाभागं राक्षसेन दुरात्मना । एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ॥६-८८-१९॥
The wicked demon attacked the illustrious one. This indeed is our supreme duty, O scorcher of foes, for all of us.
पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥६-८८-२०॥
Upon hearing the words of the grandsire, the great warriors quickly set out with great speed to the place where the Kauravas were.
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः । कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥६-८८-२१॥
Drona, Somadatta, Bahlika, Jayadratha, Kripa, Bhurishrava, Shalya, Citrasena, and Vivimshati are mentioned.
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः । रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥६-८८-२२॥
Ashwatthama, Vikarna, Avanti, and Brihadbala, along with many thousands of chariots, who were their followers, attacked in an attempt to protect your son, Duryodhana.
तदनीकमनाधृष्यं पालितं लोकसत्तमैः । आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ॥ नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥६-८८-२३॥
The best of demons, seeing the invincible army protected by the best of people, did not tremble, just like the mighty-armed Mainaka mountain.
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥६-८८-२४॥
He stood there holding a great bow, surrounded by his kinsmen who were armed with spears, clubs, and various other weapons.
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥६-८८-२५॥
Then a fierce and terrifying battle arose between the demons and the chief forces of Duryodhana.
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् । अश्रूयत महाराज वंशानां दह्यतामिव ॥६-८८-२६॥
The tumultuous sound of twanging bows echoed everywhere, O great king, as if the dynasties themselves were being consumed by fire.
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् । शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥६-८८-२७॥
O king, the clamor of weapons striking the armors of warriors was like the sound of mountains splitting apart.
वीरबाहुविसृष्टानां तोमराणां विशां पते । रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥६-८८-२८॥
O lord of men, the spears released by the strong arms appeared like serpents moving through the sky.
ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः । राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥६-८८-२९॥
Then, the mighty-armed king of demons, extremely enraged, stretched his great bow and roared a terrible sound.
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥६-८८-३०॥
In his anger, he severed the teacher's bow with a crescent-shaped arrow. Then, uprooting Somadatta's flag with an arrow, he let out a roar.
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे । कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥६-८८-३१॥
Bahlika was pierced in the chest with three arrows, and Kripa pierced Citrasena with three arrows using one.
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥६-८८-३२॥
With his bow fully drawn and properly aimed, he struck Vikarna at the collar-bone. Then, drenched in blood, he sat down on the chariot seat.
ततः पुनरमेयात्मा नाराचान्दश पञ्च च । भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ ॥ ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥६-८८-३३॥
Then, once more, the immeasurable warrior, in his wrath, launched fifteen arrows at Bhurishravas, O noble Bharata. These arrows, having pierced his armor, swiftly embedded themselves into the ground.
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् । तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥६-८८-३४॥
The charioteers of Vivimshati and Drona's son were struck and fell onto the chariot seat, letting go of the horses' reins.
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥६-८८-३५॥
The great king, with a crescent-shaped weapon, struck the gold-adorned boar-like elephant king and severed the bow with his second strike.
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥६-८८-३६॥
The great-souled king of Avanti, with eyes reddened in anger, used four iron arrows to kill four horses.
पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥६-८८-३७॥
The prince Brihadbala was pierced by the fully stretched and released, yellow, sharp arrow, O great king. Deeply wounded and distressed, he sat down on the chariot seat.
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः । चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ॥ बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥६-८८-३८॥
Possessed by intense anger, the demon king standing on his chariot hurled sharp arrows resembling venomous snakes, which pierced Śalya, the expert warrior, O great king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.