06.089
सञ्जय उवाच॥
Sanjaya said:
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः । जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥६-८९-१॥
The demon, after turning away all your warriors in the battle, sought to kill and attacked Duryodhana, O best of the Bharatas.
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ॥६-८९-२॥
Seeing the king approaching swiftly, your battle-arrogant men rushed towards him with the intent to kill.
तालमात्राणि चापानि विकर्षन्तो महाबलाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥६-८९-३॥
The mighty warriors, with bows as large as palm trees, charged at him, roaring like a pride of lions.
अथैनं शरवर्षेण समन्तात्पर्यवारयन् । पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥६-८९-४॥
Then they surrounded him with a barrage of arrows from all directions, just as clouds cover a mountain with rain streams during the autumn season.
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः । उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥६-८९-५॥
He, deeply wounded and tormented like an elephant by a goad, leapt into the sky in all directions like Garuda.
व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥६-८९-६॥
He roared with a tremendous sound like that of an autumn cloud, causing the directions, sky, and intermediate directions to reverberate with a terrifying noise.
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥६-८९-७॥
Upon hearing the demon's sound, King Yudhishthira, the noble Bharata, addressed Bhimasena with these words.
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ अतिभारं च पश्यामि तत्र तात समाहितम् ॥६-८९-८॥
The demon is indeed fighting with the sons of Dhritarashtra, who are great warriors. The terrible sound of his roar can be heard, and I perceive a great burden concentrated there, father.
पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः । तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥६-८९-९॥
The grandfather, enraged, was ready to destroy the Panchalas, while Arjuna fought with others to protect them.
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् । गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥६-८९-१०॥
Upon hearing this, O mighty-armed one, two tasks have come up. Go and protect Hidimba, as a great doubt has emerged.
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः । प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ॥ वेगेन महता राजन्पर्वकाले यथोदधिः ॥६-८९-११॥
Upon understanding his brother's command, Vrikodara quickly set out, roaring like a lion and terrifying all the kings with his great speed, much like the ocean during a festival, O king.
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥६-८९-१२॥
Satyadhriti, Saucitti, Yuddhadurmada, Shreniman, Vasudana, and Abhibhu, the son of Kashi, followed him.
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥६-८९-१३॥
The great warriors, led by Abhimanyu and including the sons of Draupadi, Kshatradeva, and the valiant Kshatradharma, were present.
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ॥६-८९-१४॥
The ruler of Anupa, Nila, along with his army, surrounded Hidimba with a large division of chariots.
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥६-८९-१५॥
Six thousand intoxicated elephants, always striking, together protected the demon king Ghatotkacha.
सिंहनादेन महता नेमिघोषेण चैव हि । खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् ॥६-८९-१६॥
The great roar of a lion, the sound of the wheels, and the hoofbeats shook the earth.
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥६-८९-१७॥
Upon hearing the sound of your approaching army, Bhimasena, struck with fear and with a pale face, turned away, O great king, leaving Ghatotkacha behind.
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् । तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥६-८९-१८॥
Then, the battle began at various places among the great souls, involving your people and the enemies, all of whom were relentless in battle.
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥ व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥६-८९-१९॥
The great charioteers released various forms of weapons and attacked each other, engaging in a fierce and interlocked battle that was terrifying to the timid.
हया गजैः समाजग्मुः पादाता रथिभिः सह । अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥६-८९-२०॥
Horses and elephants arrived along with the infantry and charioteers. O king, they confronted each other in battle, all desiring great fame.
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः । रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥६-८९-२१॥
Suddenly, a great cloud of dust arose intensely from the collision, stirred up by the feet and wheels of chariots, horses, elephants, and foot soldiers.
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् । नैव स्वे न परे राजन्समजानन्परस्परम् ॥६-८९-२२॥
The battlefield was enveloped in a thick, smoke-colored and red dust, making it impossible for anyone, whether friend or foe, to recognize one another, O king.
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥६-८९-२३॥
In a state where boundaries are lost, neither father knows son nor son knows father; it is a terrifying and chaotic situation.
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् । सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥६-८९-२४॥
O best of the Bharatas, there arose a great sound of weapons and men roaring, resembling the crackling of burning bamboos.
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी । प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥६-८९-२५॥
There began a river flowing with the blood and intestines of elephants, horses, and humans, appearing wave-like, with hair, water-weeds, and grass as its features.
नराणां चैव कायेभ्यः शिरसां पततां रणे । शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥६-८९-२६॥
A very loud sound was heard in the battle, as if the heads of men were falling from their bodies like stones.
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ॥६-८९-२७॥
The battlefield was strewn with the headless bodies of humans, severed limbs, elephants, and horses with torn bodies, covering the earth.
नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥६-८९-२८॥
The great charioteers launched various weapons and charged at each other, engaging fiercely in battle.
हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥६-८९-२९॥
The horses, sent by horsemen, approached and struck each other in battle, falling down lifeless.
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥६-८९-३०॥
The men, with eyes reddened by anger, fiercely approached each other and struck each other's chests in a tight embrace.
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः । अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥६-८९-३१॥
The elephants, dispatched by the great ministers, attack the enemy elephants with their tusks during the battle.
ते जातरुधिरापीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥६-८९-३२॥
They appeared like clouds with lightning, adorned with flags and stained with fresh blood.
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥६-८९-३३॥
Some of them, pierced by the tips of horns and with their heads broken by spears, ran towards the enemy, shouting and roaring like clouds.
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥६-८९-३४॥
In the tumultuous battle, some warriors with their hands severed and others with their limbs cut, fell like mountains with their wings clipped.
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥६-८९-३५॥
The excellent elephants, wounded on their sides by other elephants, bled profusely, resembling mountains releasing their minerals.
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥६-८९-३६॥
Others, struck by arrows and pierced by spears, appeared like mountains without peaks, with their riders slain.
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥६-८९-३७॥
Some warriors, overwhelmed by anger and blinded by pride, acted without restraint and crushed hundreds of chariots, horses, and foot soldiers in the battle.
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥६-८९-३८॥
The horsemen struck the horses with spears and lances, causing them to turn back and create confusion in all directions.
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः । परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥६-८९-३९॥
The charioteers, along with the noble sons who sacrificed their lives, took on great power and performed their duties without fear.
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥६-८९-४०॥
O king, like a self-choice ceremony in the midst of battle, the warriors fought each other, seeking either fame or a place in heaven.
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे । धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥६-८९-४१॥
In the ongoing intense battle, the great army of Dhritarashtra's sons was mostly dispirited.