6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.090
सञ्जय उवाच॥
Sanjaya said:
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥६-९०-१॥
Upon witnessing the destruction of his army, King Duryodhana, filled with rage, personally charged at Bhimasena, the mighty warrior known for vanquishing enemies.
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥६-९०-२॥
He took up a mighty bow that roared like Indra's thunderbolt and showered the Pāṇḍava with a torrent of arrows.
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥६-९०-३॥
Filled with rage, he skillfully aimed and shot a sharp crescent-shaped arrow, severing Bhimasena's bow.
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः । संदधे निशितं बाणं गिरीणामपि दारणम् ॥ तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥६-९०-४॥
Then, observing the situation and acting swiftly, the great warrior prepared a sharp arrow that could pierce mountains and struck Bhimasena on the chest with great force.
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् । समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥६-९०-५॥
Deeply wounded and in pain, he licked his flank and leaned against the golden-adorned flag, displaying his valor.
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः । क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६-९०-६॥
Seeing Bhimasena dejected, Ghatotkacha became enraged, blazing like a fire, as if he intended to burn everything.
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः । समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ॥६-९०-७॥
The great warriors of the Pandavas, led by Abhimanyu, charged towards the king, shouting in agitation.
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् । भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥६-९०-८॥
Seeing the angry and agitated warriors approaching, Bharadvaja addressed your great charioteers with words.
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत । संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥६-९०-९॥
Quickly go and protect your good king, who is in great doubt and sinking in the ocean of troubles.
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः । भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥६-९०-१०॥
The great archers of the Pandavas, filled with anger, placed Bhimasena at the forefront and attacked Duryodhana.
नानाविधानि शस्त्राणि विसृजन्तो जये रताः । नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥६-९०-११॥
The warriors, engaged in victory, released various weapons while roaring terrifying sounds, instilling fear across the land.
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः । तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥६-९०-१२॥
Upon hearing the teacher's words, Somadatta and his followers turned to face the Pandava army.
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः । चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ॥ आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥६-९०-१३॥
Kṛpa, Bhūriśravāḥ, Śalya, the son of Droṇa, Viviṁśatiḥ, Citrasena, Vikarṇa, Saindhava, Bṛhadbala, along with the two princes of Avanti and the great archers, surrounded the Kaurava.
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥६-९०-१४॥
The Pandavas and the sons of Dhritarashtra, after advancing twenty steps, engaged in a fierce battle, each side eager to destroy the other.
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥६-९०-१५॥
After speaking thus, the mighty-armed Bharadvaja stretched the great bow and then offered it to Bhima along with twenty-six arrows.
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः शरदीव बलाहकः ॥६-९०-१६॥
The mighty-armed warrior once more swiftly showered arrows upon him, resembling a cloud enveloping a mountain with rain during the autumn season.
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥६-९०-१७॥
The mighty Bhimasena, known for his great archery skills, quickly shot ten arrows at him, targeting his left side.
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत । प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ॥६-९०-१८॥
Deeply wounded and in pain, the aged warrior, O Bharata, suddenly lost consciousness and sat down on the chariot seat.
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ॥६-९०-१९॥
Upon witnessing their teacher in distress, King Duryodhana and Aśvatthāmā, the son of Droṇa, were filled with rage and charged towards Bhīmasena.
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥६-९०-२०॥
Upon seeing those two warriors approaching like the god of death at the end of time, the mighty-armed Bhimasena swiftly grabbed his mace, ready for battle.
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥६-९०-२१॥
He swiftly leaped down from the chariot and stood firm like a mountain, wielding a heavy mace resembling the staff of Yama in the battle.
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥६-९०-२२॥
Upon seeing him with his mace raised, resembling the mountain Kailasa with its peaks, the Kaurava and Drona's son together charged towards him.
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ । अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥६-९०-२३॥
The two, best among the strong, swiftly approached together. Vrikodara, hastening, rushed with great speed.
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥६-९०-२४॥
The great warriors of the Kauravas, seeing him approach with a fearsome and enraged appearance, quickly rushed towards him.
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥६-९०-२५॥
The followers of Bharadvaja, with the intent to kill Bhimasena, attacked Bhima with various weapons, aiming at his chest. Together, they surrounded and tormented the Pandava from all directions.
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् । अभिमन्युप्रभृतयः पाण्डवानां महारथाः ॥ अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥६-९०-२६॥
Upon seeing him in distress and doubt, the great warriors of the Pandavas, led by Abhimanyu, rushed forward, willing to sacrifice their own lives to protect him.
अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥६-९०-२७॥
The heroic lord of Anupa, Nila, a beloved friend of Bhima, who resembles a dark cloud, approached Drona's son in anger. He is indeed a great archer who constantly competes with Drona's son.
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा । यथा शक्रो महाराज पुरा विव्याध दानवम् ॥६-९०-२८॥
He stretched his great bow and shot an arrow at Drona's son, just as Indra, the great king, once pierced the demon.
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् । येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥६-९०-२९॥
Vipracitti, who was difficult to subdue and fearsome to the gods, terrified the three worlds with his own power out of anger.
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा । सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥६-९०-३०॥
Drauni, pierced by the bird Nila and Sumukha, was filled with rage as blood oozed from his wounds.
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् । दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥६-९०-३१॥
The best among the wise, having stretched his bow with a sound like Indra's thunderbolt, resolved to destroy Nila.
ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् । जघान चतुरो वाहान्पातयामास च ध्वजम् ॥६-९०-३२॥
Then, he fixed pure arrows made by a smith and struck down four horses, causing the banner to fall.
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥६-९०-३३॥
With the seventh arrow, he struck Nila in the chest. Nila, deeply wounded and in pain, sat down on the chariot seat.
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् । घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ॥६-९०-३४॥
Seeing the deluded king, who resembled a dark cloud, Ghatotkacha, in anger, was surrounded by his brothers.
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥६-९०-३५॥
With great speed, they rushed towards Drona's son, who was glorious in battle. Similarly, the other demons, filled with arrogance from battle, charged forward.
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् । अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥६-९०-३६॥
Upon seeing the terrifying demon approaching, the radiant and swift son of Bharadvaja rushed forward with urgency.
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥६-९०-३७॥
The furious one slew the terrifying-looking demons who stood as angry leaders before the demon.
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः । अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥६-९०-३८॥
Upon witnessing his forces being repelled by the arrows of Drona's son, the mighty Ghatotkacha, son of Bhimasena, was filled with rage.
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् । मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥६-९०-३९॥
The demon king, using his magical powers, created a powerful and terrifying illusion to confuse Ashwatthama on the battlefield.
ततस्ते तावकाः सर्वे मायया विमुखीकृताः । अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ॥ विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥६-९०-४०॥
Then, all your soldiers, bewildered by illusion, perceived each other as being cut down on the battlefield, struggling in misery and covered in blood.
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च । प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥६-९०-४१॥
Drona, Duryodhana, Shalya, and Ashwatthama, who are mostly great archers, are the chief Kauravas.
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः । हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥६-९०-४२॥
All the charioteers were destroyed, the elephants were felled, and the horses along with their riders were cut down by the thousands.
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति । मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥६-९०-४३॥
Upon seeing your army fleeing towards the camp, both Devavrata and I shouted, O king.
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे । घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ॥ नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥६-९०-४४॥
The warriors were urged to fight and not flee, as it was a demonic illusion in battle employed by Ghatotkacha. Bewildered, they did not stand firm and did not believe the fearful words spoken by the two of us.
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः । घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ॥ शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥६-९०-४५॥
Upon seeing their enemies flee, the victorious Pāṇḍavas, along with Ghaṭotkaca, roared triumphantly like lions. The sounds of conches and drums echoed intensely in all directions.
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना । सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥६-९०-४६॥
At sunset, the evil-minded Hidimba scattered all your forces, causing them to flee in all directions.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.