06.090
sañjaya uvāca॥
Sanjaya said:
svasainyaṁ nihataṁ dṛṣṭvā rājā duryodhanaḥ svayam । abhyadhāvata saṅkruddho bhīmasenamariṁdamam ॥6-90-1॥
Upon witnessing the destruction of his army, King Duryodhana, filled with rage, personally charged at Bhimasena, the mighty warrior known for vanquishing enemies.
pragṛhya sumahaccāpamindrāśanisamasvanam । mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat ॥6-90-2॥
He took up a mighty bow that roared like Indra's thunderbolt and showered the Pāṇḍava with a torrent of arrows.
ardhacandraṃ ca sandhāya sutīkṣṇaṃ lomavāhinam । bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ ॥6-90-3॥
Filled with rage, he skillfully aimed and shot a sharp crescent-shaped arrow, severing Bhimasena's bow.
tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ । saṃdadhe niśitaṃ bāṇaṃ girīṇāmapi dāraṇam ॥ tenorasi mahābāhurbhīmasenamatāḍayat ॥6-90-4॥
Then, observing the situation and acting swiftly, the great warrior prepared a sharp arrow that could pierce mountains and struck Bhimasena on the chest with great force.
sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṁlihan । samālalambe tejasvī dhvajaṁ hemapariṣkṛtam ॥6-90-5॥
Deeply wounded and in pain, he licked his flank and leaned against the golden-adorned flag, displaying his valor.
tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ । krodhenābhiprajajvāla didhakṣanniva pāvakaḥ ॥6-90-6॥
Seeing Bhimasena dejected, Ghatotkacha became enraged, blazing like a fire, as if he intended to burn everything.
abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ । samabhyadhāvaṅkrośanto rājānaṃ jātasambhramāḥ ॥6-90-7॥
The great warriors of the Pandavas, led by Abhimanyu, charged towards the king, shouting in agitation.
samprekṣya tānāpatataḥ saṅkruddhāñjātasambhramān । bhāradvājo'bravīdvākyaṃ tāvakānāṃ mahārathān ॥6-90-8॥
Seeing the angry and agitated warriors approaching, Bharadvaja addressed your great charioteers with words.
kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata । saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave ॥6-90-9॥
Quickly go and protect your good king, who is in great doubt and sinking in the ocean of troubles.
ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ । bhīmasenaṃ puraskṛtya duryodhanamupadrutāḥ ॥6-90-10॥
The great archers of the Pandavas, filled with anger, placed Bhimasena at the forefront and attacked Duryodhana.
nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ । nadanto bhairavānnādāṃstrāsayantaśca bhūmimām ॥6-90-11॥
The warriors, engaged in victory, released various weapons while roaring terrifying sounds, instilling fear across the land.
tadācāryavacaḥ śrutvā somadattapurogamāḥ । tāvakāḥ samavartanta pāṇḍavānāmanīkinīm ॥6-90-12॥
Upon hearing the teacher's words, Somadatta and his followers turned to face the Pandava army.
kṛpo bhūriśravāḥ śalyo droṇaputro viviṁśatiḥ । citraseno vikarṇaśca saindhavo'tha bṛhadbalaḥ ॥ āvantyau ca maheṣvāsau kauravaṁ paryavārayan ॥6-90-13॥
Kṛpa, Bhūriśravāḥ, Śalya, the son of Droṇa, Viviṁśatiḥ, Citrasena, Vikarṇa, Saindhava, Bṛhadbala, along with the two princes of Avanti and the great archers, surrounded the Kaurava.
te viṃśatipadaṃ gatvā samprahāraṃ pracakrire । pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ ॥6-90-14॥
The Pandavas and the sons of Dhritarashtra, after advancing twenty steps, engaged in a fierce battle, each side eager to destroy the other.
evamuktvā mahābāhur mahadvisphārya kārmukam । bhāradvājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat ॥6-90-15॥
After speaking thus, the mighty-armed Bharadvaja stretched the great bow and then offered it to Bhima along with twenty-six arrows.
bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat । parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ ॥6-90-16॥
The mighty-armed warrior once more swiftly showered arrows upon him, resembling a cloud enveloping a mountain with rain during the autumn season.
taṃ pratyavidhyaddaśabhirbhīmasenaḥ śilīmukhaiḥ । tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ ॥6-90-17॥
The mighty Bhimasena, known for his great archery skills, quickly shot ten arrows at him, targeting his left side.
sa gāḍhaviddho vyathito vayovṛddhaśca bhārata । pranaṣṭasañjñaḥ sahasā rathopastha upāviśat ॥6-90-18॥
Deeply wounded and in pain, the aged warrior, O Bharata, suddenly lost consciousness and sat down on the chariot seat.
guruṁ pravyathitaṁ dṛṣṭvā rājā duryodhanaḥ svayam । drauṇāyaniśca saṅkruddhau bhīmasenamabhidrutau ॥6-90-19॥
Upon witnessing their teacher in distress, King Duryodhana and Aśvatthāmā, the son of Droṇa, were filled with rage and charged towards Bhīmasena.
tāvāpatantau samprekṣya kālāntakayamopamau । bhīmaseno mahābāhurgadāmādāya satvaraḥ ॥6-90-20॥
Upon seeing those two warriors approaching like the god of death at the end of time, the mighty-armed Bhimasena swiftly grabbed his mace, ready for battle.
avaplutya rathāttūrṇaṃ tasthau giririvācalaḥ । samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe ॥6-90-21॥
He swiftly leaped down from the chariot and stood firm like a mountain, wielding a heavy mace resembling the staff of Yama in the battle.
tam udyatagadaṁ dṛṣṭvā kailāsam iva śṛṅgiṇam । kauravo droṇaputraś ca sahitāv abhyadhāvatām ॥6-90-22॥
Upon seeing him with his mace raised, resembling the mountain Kailasa with its peaks, the Kaurava and Drona's son together charged towards him.
tāvāpatantau sahitau tvaritau balināṃ varau । abhyadhāvata vegena tvaramāṇo vṛkodaraḥ ॥6-90-23॥
The two, best among the strong, swiftly approached together. Vrikodara, hastening, rushed with great speed.
tam āpatantaṃ samprekṣya saṅkruddhaṃ bhīmadarśanam । samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ ॥6-90-24॥
The great warriors of the Kauravas, seeing him approach with a fearsome and enraged appearance, quickly rushed towards him.
bhāradvājamukhāḥ sarve bhīmasenajighāṁsayā । nānāvidhāni śastrāṇi bhīmasyorasyapātayan ॥ sahitāḥ pāṇḍavaṁ sarve pīḍayantaḥ samantataḥ ॥6-90-25॥
The followers of Bharadvaja, with the intent to kill Bhimasena, attacked Bhima with various weapons, aiming at his chest. Together, they surrounded and tormented the Pandava from all directions.
taṁ dṛṣṭvā saṁśayaṁ prāptaṁ pīḍyamānaṁ mahāratham । abhimanyuprabhṛtayaḥ pāṇḍavānāṁ mahārathāḥ ॥ abhyadhāvanparīpsantaḥ prāṇāṁstyaktvā sudustyajān ॥6-90-26॥
Upon seeing him in distress and doubt, the great warriors of the Pandavas, led by Abhimanyu, rushed forward, willing to sacrifice their own lives to protect him.
anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā । nīlo nīlāmbudaprakhyaḥ saṅkruddho drauṇimabhyayāt ॥ spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ ॥6-90-27॥
The heroic lord of Anupa, Nila, a beloved friend of Bhima, who resembles a dark cloud, approached Drona's son in anger. He is indeed a great archer who constantly competes with Drona's son.
sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā । yathā śakro mahārāja purā vivyādha dānavam ॥6-90-28॥
He stretched his great bow and shot an arrow at Drona's son, just as Indra, the great king, once pierced the demon.
vipracittiṃ durādharṣaṃ devatānāṃ bhayaṅkaram । yena lokatrayaṃ krodhāttrāsitaṃ svena tejasā ॥6-90-29॥
Vipracitti, who was difficult to subdue and fearsome to the gods, terrified the three worlds with his own power out of anger.
tathā nīlena nirbhinnaḥ sumukhena patatriṇā । sañjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ ॥6-90-30॥
Drauni, pierced by the bird Nila and Sumukha, was filled with rage as blood oozed from his wounds.
sa visphārya dhanuś citram indrāśanisamasvanam । dadhre nīlavināśāya matiṃ matimatāṃ varaḥ ॥6-90-31॥
The best among the wise, having stretched his bow with a sound like Indra's thunderbolt, resolved to destroy Nila.
tataḥ sandhāya vimalānbhallānkarmārapāyitān । jaghāna caturo vāhānpātayāmāsa ca dhvajam ॥6-90-32॥
Then, he fixed pure arrows made by a smith and struck down four horses, causing the banner to fall.
saptamena ca bhallena nīlaṃ vivyādha vakṣasi । sa gāḍhaviddho vyathito rathopastha upāviśat ॥6-90-33॥
With the seventh arrow, he struck Nila in the chest. Nila, deeply wounded and in pain, sat down on the chariot seat.
mohitaṁ vīkṣya rājānaṁ nīlamabhracayopamam । ghaṭotkaco'pi saṅkruddho bhrātṛbhiḥ parivāritaḥ ॥6-90-34॥
Seeing the deluded king, who resembled a dark cloud, Ghatotkacha, in anger, was surrounded by his brothers.
abhidudrāva vegena drauṇimāhavaśobhinam । tathetare abhyadhāvanrākṣasā yuddhadurmadāḥ ॥6-90-35॥
With great speed, they rushed towards Drona's son, who was glorious in battle. Similarly, the other demons, filled with arrogance from battle, charged forward.
tamāpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam । abhyadhāvata tejasvī bhāradvājātmajastvaran ॥6-90-36॥
Upon seeing the terrifying demon approaching, the radiant and swift son of Bharadvaja rushed forward with urgency.
nijaghāna ca saṅkruddho rākṣasānbhīmadarśanān । yo'bhavannagrataḥ kruddhā rākṣasasya puraḥsarāḥ ॥6-90-37॥
The furious one slew the terrifying-looking demons who stood as angry leaders before the demon.
vimukhāṃścaiva tāndṛṣṭvā drauṇicāpyutaiḥ śaraiḥ । akrudhyata mahākāyo bhaimasenirghaṭotkacaḥ ॥6-90-38॥
Upon witnessing his forces being repelled by the arrows of Drona's son, the mighty Ghatotkacha, son of Bhimasena, was filled with rage.
prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām । mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ ॥6-90-39॥
The demon king, using his magical powers, created a powerful and terrifying illusion to confuse Ashwatthama on the battlefield.
tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ । anyonyaṃ samapaśyanta nikṛttānmedinītale ॥ viceṣṭamānānkṛpaṇāñśoṇitena samukṣitān ॥6-90-40॥
Then, all your soldiers, bewildered by illusion, perceived each other as being cut down on the battlefield, struggling in misery and covered in blood.
droṇaṁ duryodhanaṁ śalyamaśvatthāmānameva ca । prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ ॥6-90-41॥
Drona, Duryodhana, Shalya, and Ashwatthama, who are mostly great archers, are the chief Kauravas.
vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ । hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ ॥6-90-42॥
All the charioteers were destroyed, the elephants were felled, and the horses along with their riders were cut down by the thousands.
taddṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati । mama prākrośato rājaṃstathā devavratasya ca ॥6-90-43॥
Upon seeing your army fleeing towards the camp, both Devavrata and I shouted, O king.
yudhyadhvaṁ mā palāyadhvaṁ māyaiṣā rākṣasī raṇe । ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ ॥ naiva te śraddadhurbhītā vadatorāvayorvacaḥ ॥6-90-44॥
The warriors were urged to fight and not flee, as it was a demonic illusion in battle employed by Ghatotkacha. Bewildered, they did not stand firm and did not believe the fearful words spoken by the two of us.
tāṁśca pradravato dṛṣṭvā jayaṁ prāptāśca pāṇḍavāḥ । ghaṭotkacena sahitāḥ siṁhanādānpracakrire ॥ śaṅkhadundubhighoṣāśca samantātsasvanurbhṛśam ॥6-90-45॥
Upon seeing their enemies flee, the victorious Pāṇḍavas, along with Ghaṭotkaca, roared triumphantly like lions. The sounds of conches and drums echoed intensely in all directions.
evaṃ tava balaṃ sarvaṃ haiḍimben durātmanā । sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ ॥6-90-46॥
At sunset, the evil-minded Hidimba scattered all your forces, causing them to flee in all directions.