6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.091
sañjaya uvāca॥
Sanjaya said:
tasminmahati saṅkrande rājā duryodhanastadā। gāṅgeyamupasaṅgamya vinayenābhivādya ca ॥6-91-1॥
During the great uproar, King Duryodhana approached Bhishma with humility and respect.
tasya sarvaṁ yathāvṛttamākhyātumupacakrame। ghaṭotkacasya vijayamātmanaśca parājayam ॥6-91-2॥
He started to recount everything as it occurred, including Ghatotkacha's victory and his own defeat.
kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ। abravīcca tadā rājanbhīṣmaṃ kurupitāmaham ॥6-91-3॥
The invincible warrior, after sighing repeatedly, addressed Bhishma, the grandsire of the Kurus, saying, "O king, ..."
bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ। pāṇḍavairvigraho ghoraḥ samārabdho mayā prabho ॥6-91-4॥
O lord, having taken refuge in you, I initiated the terrible conflict with the Pandavas, just as with others.
ekādaśa samākhyātā akṣauhiṇyaśca yā mama। nideśe tava tiṣṭhanti mayā sārdhaṃ parantapa ॥6-91-5॥
O subduer of enemies, eleven divisions of my army, named and organized, are standing together with me under your command.
so'haṁ bharataśārdūla bhīmasenapurogamaiḥ। ghaṭotkacaṁ samāśritya pāṇḍavairyudhi nirjitaḥ ॥6-91-6॥
O tiger among the Bharatas, I was defeated in battle by the Pandavas, who were led by Bhimasena and relied on Ghatotkacha.
tanme dahati gātrāṇi śuṣkavṛkṣamivānalaḥ। tadicchāmi mahābhāga tvatprasādātparantapa ॥6-91-7॥
"That fire burns my limbs as if they were a dry tree. Therefore, O great one, I seek your grace, O scorcher of foes."
rākṣasāpasadaṃ hantuṃ svayameva pitāmaha। tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvamarhasi ॥6-91-8॥
O grandfather, you should personally kill the demon of inferior kind, relying on you as you are invincible, that is what you should do for me.
etacchrutvā tu vacanaṃ rājño bharatasattama। duryodhanamidaṃ vākyaṃ bhīṣmaḥ śāntanavo'bravīt ॥6-91-9॥
Upon hearing the king's words, Bhishma, the son of Shantanu, addressed Duryodhana, saying this.
śṛṇu rājanmama vaco yattvā vakṣyāmi kaurava। yathā tvayā mahārāja vartitavyaṃ parantapa ॥6-91-10॥
O King, listen to my words that I am going to tell you, O descendant of Kuru. You should conduct yourself in the manner I describe, O great king and scorcher of foes.
ātmā rakṣyo raṇe tāta sarvāvasthāsvariṃdama। dharmarājena saṅgrāmastvayā kāryaḥ sadānagha ॥6-91-11॥
Dear, you must protect yourself in battle under all circumstances, O subduer of enemies. You should engage in the battle led by Dharmaraja, O sinless one.
arjunena yamābhyāṃ vā bhīmasenena vā punaḥ। rājadharmaṃ puraskṛtya rājā rājānamṛcchati ॥6-91-12॥
Arjuna, the two sons of Yama, or Bhimasena, once again, with royal duty in mind, approach the king.
ahaṁ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ। śalyaśca saumadattiśca vikarṇaśca mahārathaḥ ॥6-91-13॥
I am Droṇa, Kṛpa, Aśvatthāmā (son of Droṇa), Kṛtavarmā, and Sātvata. Along with Śalya, Bhūriśravas (son of Somadatta), and Vikarṇa, we are all great chariot-warriors.
tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ। tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam ॥6-91-14॥
Your brothers, led by the valiant Duḥśāsana, are ready to fight the mighty demon for your cause.
tasminraudre rākṣasendre yadi te hṛcchayo mahān। ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ ॥ bhagadatto mahīpālaḥ puraṃdarasamo yudhi ॥6-91-15॥
If your heart's desire is strong in that fierce demon king, let him go to battle against the evil-minded. Bhagadatta, the king, is as powerful as Indra in battle.
etāvad uktvā rājānaṃ bhagadattam athābravīt। samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ ॥6-91-16॥
Having addressed King Bhagadatta in such words, the eloquent speaker then spoke in the presence of the lord of the earth.
gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam। vārayasva raṇe yatto miṣatāṃ sarvadhanvinām ॥ rākṣasaṃ krūrakarmāṇaṃ yathendrastārakaṃ purā ॥6-91-17॥
O great king, quickly go to Hidimba, who is arrogant in battle, and restrain him in the battlefield, prepared in front of all the watching archers, just as Indra once subdued the demon Tāraka in ancient times.
tava divyāni cāstrāṇi vikramaśca parantapa। samāgamaśca bahubhiḥ purābhūdasuraiḥ saha ॥6-91-18॥
O scorcher of foes, your divine weapons and prowess were once used in encounters with many demons.
tvaṁ tasya rājaśārdūla pratiyoddhā mahāhave। svabalena vṛto rājañjahi rākṣasapuṅgavam ॥6-91-19॥
You, O noble king, stand as his opponent in this great battle. With your army surrounding you, defeat the leading demon.
etacchrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ। prayayau siṃhanādena parānabhimukho drutam ॥6-91-20॥
Upon hearing Bhishma's words, the commander advanced swiftly towards the enemies, roaring like a lion.
tamādravantaṃ samprekṣya garjantamiva toyadam। abhyavartanta saṅkruddhāḥ pāṇḍavānāṃ mahārathāḥ ॥6-91-21॥
The great charioteers of the Pandavas, seeing him rushing like a roaring cloud, approached in anger.
bhimaseno'bhimanyuśca rākṣasaśca ghaṭotkacaḥ। draupadeyāḥ satyadhṛtiḥ kṣatradevaśca māriṣa ॥6-91-22॥
Bhimasena, Abhimanyu, the Rakshasa Ghatotkacha, the sons of Draupadi, Satyadhriti, and Kshatradeva, O lord.
cedipo vasudānaśca daśārṇādhipatistathā। supratīkena tāṃścāpi bhagadatto'pyupādravat ॥6-91-23॥
The king of the Cedis, Vasudana, and the lord of the Dasharnas were attacked by Supratika and Bhagadatta.
tataḥ samabhavadyuddhaṃ ghorarūpaṃ bhayānakam। pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam ॥6-91-24॥
Then a fierce and terrifying battle arose, initiated by Bhagadatta against the Pandavas, which seemed to expand the realm of Yama, the god of death.
pramuktā rathibhirbāṇā bhīmavegāḥ sutejanāḥ। te nipeturmahārāja nāgeṣu ca ratheṣu ca ॥6-91-25॥
The well-sharpened arrows, released by the charioteers with terrible speed, fell upon the elephants and chariots, O great king.
prabhinnāśca mahānāgā vinītā hastisādibhiḥ। parasparaṃ samāsādya saṃnipeturabhītavat ॥6-91-26॥
The great elephants, though broken and controlled by their riders, fearlessly approached and collided with each other.
madāndhā roṣasaṁrabdhā viṣāṇāgrairmahāhave। bibhidurdantamusalaiḥ samāsādya parasparam ॥6-91-27॥
Blinded by pride and driven by anger, they charged at each other in the great battle, using their horns and tusks as weapons.
hayāśca cāmarāpīḍāḥ prāsapāṇibhirāsthitāḥ। coditāḥ sādibhiḥ kṣipraṃ nipeturitaretaram ॥6-91-28॥
The horses, adorned with yak-tail fans and armed with spears, swiftly charged at each other under the command of their charioteers.
pādātāś ca padātyoghais tāḍitāḥ śaktitomaraiḥ। nyapatanta tadā bhūmau śataśo'tha sahasraśaḥ ॥6-91-29॥
The foot-soldiers were struck by a multitude of foot-soldiers wielding spears and javelins, causing them to fall to the ground in hundreds and thousands.
rathinaśca tathā rājankarṇinālīkasāyakaiḥ। nihatya samare vīrānsiṃhanādānvinedire ॥6-91-30॥
The charioteers, O king, after defeating the heroes in battle with their sharp-pointed arrows, roared triumphantly like lions.
tasmiṁstathā vartamāne saṅgrāme lomaharṣaṇe। bhagadatto maheṣvāso bhīmasenamathādravat ॥6-91-31॥
In the midst of that intense and thrilling battle, Bhagadatta, a renowned archer, charged towards Bhimasena.
kuñjareṇa prabhinnena saptadhā sravatā madam। parvatena yathā toyaṃ sravamāṇena sarvataḥ ॥6-91-32॥
The intoxication flowed in seven streams from the elephant, just as water flows everywhere from a mountain.
kirañśarasahasrāṇi supratīkaśirogataḥ। airāvatastho maghavānvāridhārā ivānagha ॥6-91-33॥
O sinless one, just as streams of water flow from the clouds, thousands of rays of arrows emanated from the head of Supratika, where Maghavan (Indra) was mounted on Airavata.
sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ। parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ ॥6-91-34॥
The king attacked Bhima with a barrage of arrows, resembling how a cloud drenches a mountain with rain during the monsoon season.
bhīmasenastu saṅkruddhaḥ pādarakṣānparaḥśatān। nijaghāna maheṣvāsaḥ saṅkruddhaḥ śaravṛṣṭibhiḥ ॥6-91-35॥
Bhimasena, in his fury, slew hundreds of foot soldiers with a barrage of arrows, demonstrating his prowess as a great archer.
tāndṛṣṭvā nihatānkruddho bhagadattaḥ pratāpavān। codayāmāsa nāgendraṃ bhīmasenarathaṃ prati ॥6-91-36॥
Upon witnessing his men slain, the enraged and powerful Bhagadatta directed his elephant towards Bhimasena's chariot.
sa nāgaḥ preṣitastena bāṇo jyācodito yathā। abhyadhāvata vegena bhīmasenamariṃdamam ॥6-91-37॥
The elephant, dispatched by him, charged swiftly like an arrow released from a bowstring, towards Bhimasena, the conqueror of enemies.
tamāpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ। abhyavartanta vegena bhīmasenapurogamāḥ ॥6-91-38॥
Upon seeing him approach, the great warriors of the Pandavas, led by Bhimasena, swiftly advanced.
kekayāścābhimanyuśca draupadeyāśca sarvaśaḥ। daśārṇādhipatiḥ śūraḥ kṣatradevaśca māriṣa ॥ cedipaścitraketuśca saṅkruddhāḥ sarva eva te ॥6-91-39॥
The Kekayas, Abhimanyu, the sons of Draupadi, the heroic king of Dasharna, Kshatradeva, and the king of Chedi, Chitraketu, were all present and enraged, O lord.
uttamāstrāṇi divyāni darśayanto mahābalāḥ। tamekaṃ kuñjaraṃ kruddhāḥ samantātparyavārayan ॥6-91-40॥
The mighty warriors, displaying their excellent divine weapons, angrily surrounded the lone elephant from all sides.
sa viddho bahubhirbāṇairvyarocata mahādvipaḥ। sañjātarudhirotpīḍo dhātucitra ivādrirāṭ ॥6-91-41॥
He, struck by numerous arrows, appeared majestic like a great elephant, with blood oozing out, resembling a mountain adorned with various minerals.
daśārṇādhipatiścāpi gajaṃ bhūmidharo'pamam। samāsthito'bhidudrāva bhagadattasya vāraṇam ॥6-91-42॥
The lord of the Daśārṇa, standing firm like a mountain, charged at the elephant of Bhagadatta.
tamāpatantaṃ samare gajaṃ gajapatiḥ sa ca। dadhāra supratīko'pi veleva makarālayam ॥6-91-43॥
In the battle, the lord of elephants faced the approaching elephant, holding it firmly like Supratika holds the ocean shore.
vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ। sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan ॥6-91-44॥
Upon witnessing the restrained great serpent belonging to the noble Daśārṇa, the Pāṇḍava armies applauded, exclaiming "Well done, well done."
tataḥ prāgjyotiṣaḥ kruddhastomarān vai caturdaśa। prāhiṇottasya nāgasya pramukhe nṛpasattama ॥6-91-45॥
Then, the enraged king of Pragjyotisha hurled fourteen spears towards the serpent, right in front of it, O noble king.
tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam। vidārya prāviśankṣipraṃ valmīkamiva pannagāḥ ॥6-91-46॥
They swiftly penetrated his golden-adorned armor and helmet, resembling serpents entering an anthill.
sa gāḍhavidddho vyathito nāgo bharatasattama। upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ ॥6-91-47॥
The deeply wounded and distressed elephant, O noble Bharata, quickly turned back with great speed, its intoxication having subsided.
pradudrāva ca vegena praṇadanbhairavaṃ svanam। sa mardamānaḥ svabalaṃ vāyurvṛkṣānivaujasā ॥6-91-48॥
He fled swiftly, emitting a terrifying roar, crushing his own forces like the wind crushes trees with its power.
tasminparājite nāge pāṇḍavānāṃ mahārathāḥ। siṃhanādaṃ vinadyoccairyuddhāyaivopatastire ॥6-91-49॥
The great warriors of the Pandavas, upon the defeat of the serpent, roared loudly like lions and stood ready for battle.
tato bhīmaṃ puraskṛtya bhagadattamupādravan। kiranto vividhānbāṇāñśastrāṇi vividhāni ca ॥6-91-50॥
Then, having placed Bhima at the forefront, they advanced towards Bhagadatta, launching a barrage of diverse arrows and weapons.
teṣām āpatatāṃ rājan saṅkruddhānām amarṣiṇām। śrutvā sa ninadaṃ ghoram amarṣād gata-sādhvasaḥ ॥ bhagadatto maheṣvāsaḥ sva-nāgaṃ pratyacodayat ॥6-91-51॥
Hearing the terrible sound of the attacking, enraged, and intolerant warriors, fearless Bhagadatta, the great archer, urged his elephant forward, O king.
aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi। tasminkṣaṇe samabhavatsaṁvartaka ivānalaḥ ॥6-91-52॥
In the battle, the excellent elephant, urged by the hook and thumb, became like a destructive fire at that moment.
rathasaṅghāṃstathā nāgānhayāṃśca saha sādibhiḥ। pādātāṃśca susaṅkruddhaḥ śataśo'tha sahasraśaḥ ॥ amṛdnātsamare rājansampradhāvaṃstatastataḥ ॥6-91-53॥
In the battle, the very angry warrior crushed chariots, elephants, horses with their drivers, and foot soldiers by the hundreds and thousands, running around here and there, O king.
tena saṁloḍyamānaṁ tu pāṇḍūnāṁ tadbalaṁ mahat। sañcuko ca mahārāja carmevāgnau samāhitam ॥6-91-54॥
The mighty army of the Pandavas was shaken and shrank, O great king, as if it were a hide thrown into the fire.
bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā। ghaṭotkaco'tha saṅkruddho bhagadattamupādravat ॥6-91-55॥
Upon witnessing his forces shattered by the wise Bhagadatta, the furious Ghatotkacha then charged at Bhagadatta.
vikaṭaḥ puruṣo rājandīptāsyo dīptalocanaḥ। rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalanniva ॥6-91-56॥
O king, a terrible man with a blazing face and eyes appeared, creating a terrifying form, as if blazing with anger.
jagrāha vipulaṃ śūlaṃ girīṇāmapi dāraṇam। nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ ॥ saviṣphuliṅgajvālābhiḥ samantātpariveṣṭitam ॥6-91-57॥
The mighty warrior, in his desire to kill, took up a massive spear that could tear through mountains and hurled it at the elephant with great force, surrounded by sparks and flames.
tamāpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe। cikṣepa uciraṃ tīkṣṇamardhacandraṃ sa pārthivaḥ ॥ ciccheda sumahacchūlaṃ tena bāṇena vegavat ॥6-91-58॥
Upon seeing the blazing spear approaching suddenly in the battle, the prince swiftly hurled a beautiful, sharp, crescent-shaped weapon, cutting off the massive spear with his arrow.
nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam। mahāśaniryathā bhraṣṭā śakramuktā nabhogatā ॥6-91-59॥
The golden-adorned spear was cut into two and fell down, resembling a great thunderbolt released by Indra, which had fallen from the sky.
śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ। rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām ॥ cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt ॥6-91-60॥
The king, upon seeing the spear fallen and cut in two, took up a mighty weapon with a golden handle, resembling a flame. He hurled it at the demon, commanding, "Stay, stay."
tām āpatantīṃ samprekṣya viyatsthām aśanīm iva। utpatya rākṣasas tūrṇaṃ jagrāha ca nanāda ca ॥6-91-61॥
The demon, seeing her descending like a thunderbolt from the sky, quickly jumped up, grabbed her, and let out a roar.
babhañja caināṃ tvarito jānunyāropya bhārata। paśyataḥ pārthivendrasya tadadbhutamivābhavat ॥6-91-62॥
He quickly broke it by placing it on his knee, O Bharata. It appeared as a wonder to the watching king.
tadavekṣya kṛtaṃ karma rākṣasena balīyasā। divi devāḥ sagandharvā munayaścāpi vismitāḥ ॥6-91-63॥
Upon witnessing the mighty deed performed by the demon, the gods, Gandharvas, and sages in heaven were left astonished.
pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ। sādhu sādhviti nādena pṛthivīmanunādayan ॥6-91-64॥
The Pandavas, led by the mighty archer Bhimasena, echoed their approval across the earth with cries of 'well done, well done'. This resounding approval filled the air, marking their presence and valor.
taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām। nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān ॥6-91-65॥
Upon hearing the mighty sound of the joyous great souls, the powerful archer Bhagadatta could not endure it.
sa visphārya mahaccāpamindrāśanisamasvanam। abhidudrāva vegena pāṇḍavānāṃ mahārathān ॥ visṛjanvimalāṃstīkṣṇānnārācāñjvalanaprabhān ॥6-91-66॥
He stretched his great bow, which roared like Indra's thunderbolt, and charged swiftly towards the great warriors of the Pandavas, releasing pure and sharp iron arrows that shone like fire.
bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ। abhimanyuṃ tribhiś caiva kekayān pañcabhiś tathā ॥6-91-67॥
Bhima attacked the demon with a single arrow, struck Abhimanyu with three arrows, and similarly targeted the Kekayas with five arrows.
pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā। bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave ॥ papāta sahasā tasya saśaraṃ dhanuruttamam ॥6-91-68॥
The warrior god's right arm was pierced by a golden-feathered arrow that was fully drawn and released in battle, causing his excellent bow with the arrow to suddenly fall.
drau̇padeyāṁstataḥ pañca pañcabhiḥ samatāḍayat। bhīmasenasya ca krodhānnijaghāna turaṅgamān ॥6-91-69॥
Then the sons of Draupadi struck five people with five blows. Out of anger, Bhimasena killed the horses.
dhvajaṁ kesariṇaṁ cāsya ciccheda viśikhaistribhiḥ। nirbibheda tribhiścānyaiḥ sārathiṁ cāsya patribhiḥ ॥6-91-70॥
He severed the lion-emblazoned flag with three arrows and struck the charioteer with three more arrows.
sa gāḍhaviddho vyathito rathopastha upāviśat। viśoko bharataśreṣṭha bhagadattena saṃyuge ॥6-91-71॥
He, deeply wounded and distressed, sat down on the chariot seat. O best of the Bharatas, he was without sorrow, having been struck by Bhagadatta in battle.
tato bhīmo mahārāja viratho rathināṃ varaḥ। gadāṃ pragṛhya vegena pracaskanda mahārathāt ॥6-91-72॥
Then Bhima, the foremost of charioteers, though without his chariot, swiftly took up his mace and leapt from the great chariot, O great king.
tam udyatagadaṁ dṛṣṭvā saśṛṅgam iva parvatam। tāvakānāṁ bhayaṁ ghoraṁ samapadyata bhārata ॥6-91-73॥
Upon seeing him with his mace raised high, resembling a mountain with peaks, a dreadful fear gripped your forces, O Bharata.
etasmínneva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ। ājagāma mahārāja nighnañśatrūnsahasraśaḥ ॥6-91-74॥
At that very moment, O great king, the Pandava, with Krishna as his charioteer, arrived, slaying thousands of enemies.
yatra tau puruṣavyāghrau pitāputrau parantapau। prāgjyotiṣeṇa saṁsaktau bhīmasenaghaṭotkacau ॥6-91-75॥
In that place, the formidable duo of father and son, Bhīmasena and Ghaṭotkaca, known as tigers among men and feared by their enemies, were locked in combat with Prāgjyotiṣa.
dṛṣṭvā tu pāṇḍavo rājanyudhyamānānmahārathān। tvarito bharataśreṣṭha tatrāyādvikirañśarān ॥6-91-76॥
Upon witnessing the great warriors engaged in battle, the Pandava prince swiftly approached, O esteemed Bharata, releasing a volley of arrows.
tato duryodhano rājā tvaramāṇo mahārathaḥ। senāmacodayatkṣipraṃ rathanāgāśvasaṅkulām ॥6-91-77॥
Then King Duryodhana, eager and a great chariot-warrior, quickly urged his army, which was filled with chariots, elephants, and horses.
tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm। abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ ॥6-91-78॥
The Pandava Śvetavāhana swiftly charged towards the advancing great army of the Kauravas.
bhagadatto'pi samare tena nāgena bhārata। vimṛdnanpāṇḍavabalaṃ yudhiṣṭhiramupādravat ॥6-91-79॥
Bhagadatta, riding his elephant, fiercely attacked Yudhishthira and crushed the Pandava army, O Bharata.
tad āsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa। pāñcālaiḥ sṛñjayaiś caiva kekayaiś codyatāyudhaiḥ ॥6-91-80॥
O great one, there was a fierce battle involving Bhagadatta and the warriors of the Panchalas, Srinjayas, and Kekayas, all armed and ready for combat.
bhīmaseno'pi samare tāvubhau keśavārjunau। āśrāvayadyathāvṛttamirāvadvadhamuttamam ॥6-91-81॥
In the battle, Bhimasena narrated to both Keshava and Arjuna the excellent account of Iravat's slaying as it happened.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.