6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.090
सञ्जय उवाच॥
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥६-९०-१॥
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥६-९०-२॥
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥६-९०-३॥
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः । संदधे निशितं बाणं गिरीणामपि दारणम् ॥ तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥६-९०-४॥
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् । समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥६-९०-५॥
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः । क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६-९०-६॥
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः । समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ॥६-९०-७॥
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् । भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥६-९०-८॥
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत । संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥६-९०-९॥
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः । भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥६-९०-१०॥
नानाविधानि शस्त्राणि विसृजन्तो जये रताः । नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥६-९०-११॥
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः । तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥६-९०-१२॥
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः । चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ॥ आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥६-९०-१३॥
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥६-९०-१४॥
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥६-९०-१५॥
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः शरदीव बलाहकः ॥६-९०-१६॥
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥६-९०-१७॥
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत । प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ॥६-९०-१८॥
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ॥६-९०-१९॥
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥६-९०-२०॥
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥६-९०-२१॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥६-९०-२२॥
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ । अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥६-९०-२३॥
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥६-९०-२४॥
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥६-९०-२५॥
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् । अभिमन्युप्रभृतयः पाण्डवानां महारथाः ॥ अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥६-९०-२६॥
अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥६-९०-२७॥
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा । यथा शक्रो महाराज पुरा विव्याध दानवम् ॥६-९०-२८॥
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् । येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥६-९०-२९॥
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा । सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥६-९०-३०॥
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् । दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥६-९०-३१॥
ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् । जघान चतुरो वाहान्पातयामास च ध्वजम् ॥६-९०-३२॥
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥६-९०-३३॥
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् । घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ॥६-९०-३४॥
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥६-९०-३५॥
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् । अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥६-९०-३६॥
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥६-९०-३७॥
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः । अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥६-९०-३८॥
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् । मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥६-९०-३९॥
ततस्ते तावकाः सर्वे मायया विमुखीकृताः । अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ॥ विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥६-९०-४०॥
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च । प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥६-९०-४१॥
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः । हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥६-९०-४२॥
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति । मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥६-९०-४३॥
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे । घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ॥ नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥६-९०-४४॥
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः । घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ॥ शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥६-९०-४५॥
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना । सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥६-९०-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.