06.091
सञ्जय उवाच॥
Sanjaya said:
तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा। गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ॥६-९१-१॥
During the great uproar, King Duryodhana approached Bhishma with humility and respect.
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥६-९१-२॥
He started to recount everything as it occurred, including Ghatotkacha's victory and his own defeat.
कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः। अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥६-९१-३॥
The invincible warrior, after sighing repeatedly, addressed Bhishma, the grandsire of the Kurus, saying, "O king, ..."
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः। पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥६-९१-४॥
O lord, having taken refuge in you, I initiated the terrible conflict with the Pandavas, just as with others.
एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ॥६-९१-५॥
O subduer of enemies, eleven divisions of my army, named and organized, are standing together with me under your command.
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः। घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥६-९१-६॥
O tiger among the Bharatas, I was defeated in battle by the Pandavas, who were led by Bhimasena and relied on Ghatotkacha.
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः। तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ॥६-९१-७॥
"That fire burns my limbs as if they were a dry tree. Therefore, O great one, I seek your grace, O scorcher of foes."
राक्षसापसदं हन्तुं स्वयमेव पितामह। त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥६-९१-८॥
O grandfather, you should personally kill the demon of inferior kind, relying on you as you are invincible, that is what you should do for me.
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥६-९१-९॥
Upon hearing the king's words, Bhishma, the son of Shantanu, addressed Duryodhana, saying this.
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परन्तप ॥६-९१-१०॥
O King, listen to my words that I am going to tell you, O descendant of Kuru. You should conduct yourself in the manner I describe, O great king and scorcher of foes.
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम। धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ ॥६-९१-११॥
Dear, you must protect yourself in battle under all circumstances, O subduer of enemies. You should engage in the battle led by Dharmaraja, O sinless one.
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः। राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ॥६-९१-१२॥
Arjuna, the two sons of Yama, or Bhimasena, once again, with royal duty in mind, approach the king.
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ॥६-९१-१३॥
I am Droṇa, Kṛpa, Aśvatthāmā (son of Droṇa), Kṛtavarmā, and Sātvata. Along with Śalya, Bhūriśravas (son of Somadatta), and Vikarṇa, we are all great chariot-warriors.
तव च भ्रातरः शूरा दुःशासनपुरोगमाः। त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥६-९१-१४॥
Your brothers, led by the valiant Duḥśāsana, are ready to fight the mighty demon for your cause.
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान्। अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ॥ भगदत्तो महीपालः पुरंदरसमो युधि ॥६-९१-१५॥
If your heart's desire is strong in that fierce demon king, let him go to battle against the evil-minded. Bhagadatta, the king, is as powerful as Indra in battle.
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्। समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥६-९१-१६॥
Having addressed King Bhagadatta in such words, the eloquent speaker then spoke in the presence of the lord of the earth.
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्। वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ॥ राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥६-९१-१७॥
O great king, quickly go to Hidimba, who is arrogant in battle, and restrain him in the battlefield, prepared in front of all the watching archers, just as Indra once subdued the demon Tāraka in ancient times.
तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप। समागमश्च बहुभिः पुराभूदसुरैः सह ॥६-९१-१८॥
O scorcher of foes, your divine weapons and prowess were once used in encounters with many demons.
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे। स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ॥६-९१-१९॥
You, O noble king, stand as his opponent in this great battle. With your army surrounding you, defeat the leading demon.
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥६-९१-२०॥
Upon hearing Bhishma's words, the commander advanced swiftly towards the enemies, roaring like a lion.
तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम्। अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ॥६-९१-२१॥
The great charioteers of the Pandavas, seeing him rushing like a roaring cloud, approached in anger.
भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः। द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ॥६-९१-२२॥
Bhimasena, Abhimanyu, the Rakshasa Ghatotkacha, the sons of Draupadi, Satyadhriti, and Kshatradeva, O lord.
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा। सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥६-९१-२३॥
The king of the Cedis, Vasudana, and the lord of the Dasharnas were attacked by Supratika and Bhagadatta.
ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥६-९१-२४॥
Then a fierce and terrifying battle arose, initiated by Bhagadatta against the Pandavas, which seemed to expand the realm of Yama, the god of death.
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः। ते निपेतुर्महाराज नागेषु च रथेषु च ॥६-९१-२५॥
The well-sharpened arrows, released by the charioteers with terrible speed, fell upon the elephants and chariots, O great king.
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः। परस्परं समासाद्य संनिपेतुरभीतवत् ॥६-९१-२६॥
The great elephants, though broken and controlled by their riders, fearlessly approached and collided with each other.
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे। बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥६-९१-२७॥
Blinded by pride and driven by anger, they charged at each other in the great battle, using their horns and tusks as weapons.
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः। चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ॥६-९१-२८॥
The horses, adorned with yak-tail fans and armed with spears, swiftly charged at each other under the command of their charioteers.
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥६-९१-२९॥
The foot-soldiers were struck by a multitude of foot-soldiers wielding spears and javelins, causing them to fall to the ground in hundreds and thousands.
रथिनश्च तथा राजन्कर्णिनालीकसायकैः। निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥६-९१-३०॥
The charioteers, O king, after defeating the heroes in battle with their sharp-pointed arrows, roared triumphantly like lions.
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे। भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ॥६-९१-३१॥
In the midst of that intense and thrilling battle, Bhagadatta, a renowned archer, charged towards Bhimasena.
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ॥६-९१-३२॥
The intoxication flowed in seven streams from the elephant, just as water flows everywhere from a mountain.
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः। ऐरावतस्थो मघवान्वारिधारा इवानघ ॥६-९१-३३॥
O sinless one, just as streams of water flow from the clouds, thousands of rays of arrows emanated from the head of Supratika, where Maghavan (Indra) was mounted on Airavata.
स भीमं शरधाराभिस्ताडयामास पार्थिवः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥६-९१-३४॥
The king attacked Bhima with a barrage of arrows, resembling how a cloud drenches a mountain with rain during the monsoon season.
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ॥६-९१-३५॥
Bhimasena, in his fury, slew hundreds of foot soldiers with a barrage of arrows, demonstrating his prowess as a great archer.
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान्। चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥६-९१-३६॥
Upon witnessing his men slain, the enraged and powerful Bhagadatta directed his elephant towards Bhimasena's chariot.
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनमरिंदमम् ॥६-९१-३७॥
The elephant, dispatched by him, charged swiftly like an arrow released from a bowstring, towards Bhimasena, the conqueror of enemies.
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥६-९१-३८॥
Upon seeing him approach, the great warriors of the Pandavas, led by Bhimasena, swiftly advanced.
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ॥६-९१-३९॥
The Kekayas, Abhimanyu, the sons of Draupadi, the heroic king of Dasharna, Kshatradeva, and the king of Chedi, Chitraketu, were all present and enraged, O lord.
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः। तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ॥६-९१-४०॥
The mighty warriors, displaying their excellent divine weapons, angrily surrounded the lone elephant from all sides.
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः। सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ॥६-९१-४१॥
He, struck by numerous arrows, appeared majestic like a great elephant, with blood oozing out, resembling a mountain adorned with various minerals.
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम्। समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ॥६-९१-४२॥
The lord of the Daśārṇa, standing firm like a mountain, charged at the elephant of Bhagadatta.
तमापतन्तं समरे गजं गजपतिः स च। दधार सुप्रतीकोऽपि वेलेव मकरालयम् ॥६-९१-४३॥
In the battle, the lord of elephants faced the approaching elephant, holding it firmly like Supratika holds the ocean shore.
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः। साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ॥६-९१-४४॥
Upon witnessing the restrained great serpent belonging to the noble Daśārṇa, the Pāṇḍava armies applauded, exclaiming "Well done, well done."
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश। प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ॥६-९१-४५॥
Then, the enraged king of Pragjyotisha hurled fourteen spears towards the serpent, right in front of it, O noble king.
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम्। विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ॥६-९१-४६॥
They swiftly penetrated his golden-adorned armor and helmet, resembling serpents entering an anthill.
स गाढविद्धो व्यथितो नागो भरतसत्तम। उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ॥६-९१-४७॥
The deeply wounded and distressed elephant, O noble Bharata, quickly turned back with great speed, its intoxication having subsided.
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम्। स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ॥६-९१-४८॥
He fled swiftly, emitting a terrifying roar, crushing his own forces like the wind crushes trees with its power.
तस्मिन्पराजिते नागे पाण्डवानां महारथाः। सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ॥६-९१-४९॥
The great warriors of the Pandavas, upon the defeat of the serpent, roared loudly like lions and stood ready for battle.
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्। किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ॥६-९१-५०॥
Then, having placed Bhima at the forefront, they advanced towards Bhagadatta, launching a barrage of diverse arrows and weapons.
तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम्। श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ॥ भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥६-९१-५१॥
Hearing the terrible sound of the attacking, enraged, and intolerant warriors, fearless Bhagadatta, the great archer, urged his elephant forward, O king.
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि। तस्मिन्क्षणे समभवत्संवर्तक इवानलः ॥६-९१-५२॥
In the battle, the excellent elephant, urged by the hook and thumb, became like a destructive fire at that moment.
रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः। पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः ॥ अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः ॥६-९१-५३॥
In the battle, the very angry warrior crushed chariots, elephants, horses with their drivers, and foot soldiers by the hundreds and thousands, running around here and there, O king.
तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत्। सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् ॥६-९१-५४॥
The mighty army of the Pandavas was shaken and shrank, O great king, as if it were a hide thrown into the fire.
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता। घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् ॥६-९१-५५॥
Upon witnessing his forces shattered by the wise Bhagadatta, the furious Ghatotkacha then charged at Bhagadatta.
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः। रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ॥६-९१-५६॥
O king, a terrible man with a blazing face and eyes appeared, creating a terrifying form, as if blazing with anger.
जग्राह विपुलं शूलं गिरीणामपि दारणम्। नागं जिघांसुः सहसा चिक्षेप च महाबलः ॥ सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ॥६-९१-५७॥
The mighty warrior, in his desire to kill, took up a massive spear that could tear through mountains and hurled it at the elephant with great force, surrounded by sparks and flames.
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे। चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ॥ चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ॥६-९१-५८॥
Upon seeing the blazing spear approaching suddenly in the battle, the prince swiftly hurled a beautiful, sharp, crescent-shaped weapon, cutting off the massive spear with his arrow.
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम्। महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ॥६-९१-५९॥
The golden-adorned spear was cut into two and fell down, resembling a great thunderbolt released by Indra, which had fallen from the sky.
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः। रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ॥ चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥६-९१-६०॥
The king, upon seeing the spear fallen and cut in two, took up a mighty weapon with a golden handle, resembling a flame. He hurled it at the demon, commanding, "Stay, stay."
तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव। उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥६-९१-६१॥
The demon, seeing her descending like a thunderbolt from the sky, quickly jumped up, grabbed her, and let out a roar.
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥६-९१-६२॥
He quickly broke it by placing it on his knee, O Bharata. It appeared as a wonder to the watching king.
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥६-९१-६३॥
Upon witnessing the mighty deed performed by the demon, the gods, Gandharvas, and sages in heaven were left astonished.
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः। साधु साध्विति नादेन पृथिवीमनुनादयन् ॥६-९१-६४॥
The Pandavas, led by the mighty archer Bhimasena, echoed their approval across the earth with cries of 'well done, well done'. This resounding approval filled the air, marking their presence and valor.
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम्। नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥६-९१-६५॥
Upon hearing the mighty sound of the joyous great souls, the powerful archer Bhagadatta could not endure it.
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम्। अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ॥६-९१-६६॥
He stretched his great bow, which roared like Indra's thunderbolt, and charged swiftly towards the great warriors of the Pandavas, releasing pure and sharp iron arrows that shone like fire.
भीममेकेन विव्याध राक्षसं नवभिः शरैः। अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ॥६-९१-६७॥
Bhima attacked the demon with a single arrow, struck Abhimanyu with three arrows, and similarly targeted the Kekayas with five arrows.
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा। बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ॥ पपात सहसा तस्य सशरं धनुरुत्तमम् ॥६-९१-६८॥
The warrior god's right arm was pierced by a golden-feathered arrow that was fully drawn and released in battle, causing his excellent bow with the arrow to suddenly fall.
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत्। भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ॥६-९१-६९॥
Then the sons of Draupadi struck five people with five blows. Out of anger, Bhimasena killed the horses.
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः। निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥६-९१-७०॥
He severed the lion-emblazoned flag with three arrows and struck the charioteer with three more arrows.
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥६-९१-७१॥
He, deeply wounded and distressed, sat down on the chariot seat. O best of the Bharatas, he was without sorrow, having been struck by Bhagadatta in battle.
ततो भीमो महाराज विरथो रथिनां वरः। गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ॥६-९१-७२॥
Then Bhima, the foremost of charioteers, though without his chariot, swiftly took up his mace and leapt from the great chariot, O great king.
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम्। तावकानां भयं घोरं समपद्यत भारत ॥६-९१-७३॥
Upon seeing him with his mace raised high, resembling a mountain with peaks, a dreadful fear gripped your forces, O Bharata.
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः। आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ॥६-९१-७४॥
At that very moment, O great king, the Pandava, with Krishna as his charioteer, arrived, slaying thousands of enemies.
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ। प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ॥६-९१-७५॥
In that place, the formidable duo of father and son, Bhīmasena and Ghaṭotkaca, known as tigers among men and feared by their enemies, were locked in combat with Prāgjyotiṣa.
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान्। त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ॥६-९१-७६॥
Upon witnessing the great warriors engaged in battle, the Pandava prince swiftly approached, O esteemed Bharata, releasing a volley of arrows.
ततो दुर्योधनो राजा त्वरमाणो महारथः। सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ॥६-९१-७७॥
Then King Duryodhana, eager and a great chariot-warrior, quickly urged his army, which was filled with chariots, elephants, and horses.
तामापतन्तीं सहसा कौरवाणां महाचमूम्। अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥६-९१-७८॥
The Pandava Śvetavāhana swiftly charged towards the advancing great army of the Kauravas.
भगदत्तोऽपि समरे तेन नागेन भारत। विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥६-९१-७९॥
Bhagadatta, riding his elephant, fiercely attacked Yudhishthira and crushed the Pandava army, O Bharata.
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष। पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ॥६-९१-८०॥
O great one, there was a fierce battle involving Bhagadatta and the warriors of the Panchalas, Srinjayas, and Kekayas, all armed and ready for combat.
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ। आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ॥६-९१-८१॥
In the battle, Bhimasena narrated to both Keshava and Arjuna the excellent account of Iravat's slaying as it happened.