6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.091
सञ्जय उवाच॥
तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा। गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ॥६-९१-१॥
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥६-९१-२॥
कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः। अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥६-९१-३॥
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः। पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥६-९१-४॥
एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ॥६-९१-५॥
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः। घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥६-९१-६॥
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः। तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ॥६-९१-७॥
राक्षसापसदं हन्तुं स्वयमेव पितामह। त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥६-९१-८॥
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥६-९१-९॥
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परन्तप ॥६-९१-१०॥
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम। धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ ॥६-९१-११॥
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः। राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ॥६-९१-१२॥
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ॥६-९१-१३॥
तव च भ्रातरः शूरा दुःशासनपुरोगमाः। त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥६-९१-१४॥
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान्। अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ॥ भगदत्तो महीपालः पुरंदरसमो युधि ॥६-९१-१५॥
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्। समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥६-९१-१६॥
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्। वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ॥ राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥६-९१-१७॥
तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप। समागमश्च बहुभिः पुराभूदसुरैः सह ॥६-९१-१८॥
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे। स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ॥६-९१-१९॥
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥६-९१-२०॥
तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम्। अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ॥६-९१-२१॥
भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः। द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ॥६-९१-२२॥
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा। सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥६-९१-२३॥
ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥६-९१-२४॥
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः। ते निपेतुर्महाराज नागेषु च रथेषु च ॥६-९१-२५॥
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः। परस्परं समासाद्य संनिपेतुरभीतवत् ॥६-९१-२६॥
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे। बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥६-९१-२७॥
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः। चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ॥६-९१-२८॥
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥६-९१-२९॥
रथिनश्च तथा राजन्कर्णिनालीकसायकैः। निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥६-९१-३०॥
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे। भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ॥६-९१-३१॥
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ॥६-९१-३२॥
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः। ऐरावतस्थो मघवान्वारिधारा इवानघ ॥६-९१-३३॥
स भीमं शरधाराभिस्ताडयामास पार्थिवः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥६-९१-३४॥
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ॥६-९१-३५॥
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान्। चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥६-९१-३६॥
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनमरिंदमम् ॥६-९१-३७॥
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥६-९१-३८॥
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ॥६-९१-३९॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः। तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ॥६-९१-४०॥
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः। सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ॥६-९१-४१॥
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम्। समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ॥६-९१-४२॥
तमापतन्तं समरे गजं गजपतिः स च। दधार सुप्रतीकोऽपि वेलेव मकरालयम् ॥६-९१-४३॥
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः। साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ॥६-९१-४४॥
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश। प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ॥६-९१-४५॥
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम्। विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ॥६-९१-४६॥
स गाढविद्धो व्यथितो नागो भरतसत्तम। उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ॥६-९१-४७॥
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम्। स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ॥६-९१-४८॥
तस्मिन्पराजिते नागे पाण्डवानां महारथाः। सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ॥६-९१-४९॥
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्। किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ॥६-९१-५०॥
तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम्। श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ॥ भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥६-९१-५१॥
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि। तस्मिन्क्षणे समभवत्संवर्तक इवानलः ॥६-९१-५२॥
रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः। पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः ॥ अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः ॥६-९१-५३॥
तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत्। सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् ॥६-९१-५४॥
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता। घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् ॥६-९१-५५॥
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः। रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ॥६-९१-५६॥
जग्राह विपुलं शूलं गिरीणामपि दारणम्। नागं जिघांसुः सहसा चिक्षेप च महाबलः ॥ सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ॥६-९१-५७॥
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे। चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ॥ चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ॥६-९१-५८॥
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम्। महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ॥६-९१-५९॥
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः। रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ॥ चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥६-९१-६०॥
तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव। उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥६-९१-६१॥
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥६-९१-६२॥
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥६-९१-६३॥
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः। साधु साध्विति नादेन पृथिवीमनुनादयन् ॥६-९१-६४॥
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम्। नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥६-९१-६५॥
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम्। अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ॥६-९१-६६॥
भीममेकेन विव्याध राक्षसं नवभिः शरैः। अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ॥६-९१-६७॥
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा। बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ॥ पपात सहसा तस्य सशरं धनुरुत्तमम् ॥६-९१-६८॥
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत्। भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ॥६-९१-६९॥
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः। निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥६-९१-७०॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥६-९१-७१॥
ततो भीमो महाराज विरथो रथिनां वरः। गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ॥६-९१-७२॥
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम्। तावकानां भयं घोरं समपद्यत भारत ॥६-९१-७३॥
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः। आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ॥६-९१-७४॥
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ। प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ॥६-९१-७५॥
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान्। त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ॥६-९१-७६॥
ततो दुर्योधनो राजा त्वरमाणो महारथः। सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ॥६-९१-७७॥
तामापतन्तीं सहसा कौरवाणां महाचमूम्। अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥६-९१-७८॥
भगदत्तोऽपि समरे तेन नागेन भारत। विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥६-९१-७९॥
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष। पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ॥६-९१-८०॥
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ। आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ॥६-९१-८१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.