6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.099
सञ्जय उवाच॥
मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत। लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥६-९९-१॥
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम्। व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥६-९९-२॥
संममर्द च तत्सैन्यं पिता देवव्रतस्तव। धान्यानामिव लूनानां प्रकरं गोगणा इव ॥६-९९-३॥
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा। भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥६-९९-४॥
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः। द्रुपदस्य च नाराचं प्रेषयामास भारत ॥६-९९-५॥
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना। चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥६-९९-६॥
शिखण्डी तं च विव्याध भरतानां पितामहम्। स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥६-९९-७॥
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन्। पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६-९९-८॥
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः। शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥६-९९-९॥
सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः। वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥६-९९-१०॥
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः। द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥६-९९-११॥
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः। सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥६-९९-१२॥
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः। केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥६-९९-१३॥
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया। रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन्रणे ॥६-९९-१४॥
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः। प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥६-९९-१५॥
तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम्। नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥६-९९-१६॥
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्। तथेतरान्समासाद्य नरनागाश्वसादिनः ॥६-९९-१७॥
अनयन्परलोकाय शरैः संनतपर्वभिः। अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥६-९९-१८॥
रथाश्च रथिभिर्हीना हतसारथयस्तथा। विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥६-९९-१९॥
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे। वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥६-९९-२०॥
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः। कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥६-९९-२१॥
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि। ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥६-९९-२२॥
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते। विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥६-९९-२३॥
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः। मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः ॥६-९९-२४॥
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष। कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ॥६-९९-२५॥
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश। नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥६-९९-२६॥
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते। प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले ॥६-९९-२७॥
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान्। वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥६-९९-२८॥
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः। द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥६-९९-२९॥
गजो गजं समासाद्य द्रवमाणं महारणे। ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥६-९९-३०॥
तथैव च रथान्राजन्संममर्द रणे गजः। रथश्चैव समासाद्य पदातिं तुरगं तथा ॥६-९९-३१॥
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे। एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥६-९९-३२॥
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये। प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥६-९९-३३॥
अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला। रथह्रदा शरावर्ता हयमीना दुरासदा ॥६-९९-३४॥
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला। कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ॥६-९९-३५॥
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी। क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी ॥६-९९-३६॥
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः। प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥६-९९-३७॥
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्। यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥६-९९-३८॥
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्। दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥६-९९-३९॥
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः। कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥६-९९-४०॥
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत। पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥६-९९-४१॥
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः। आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥६-९९-४२॥
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत। युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ॥६-९९-४३॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥६-९९-४४॥
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः। वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ॥६-९९-४५॥
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः। रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥६-९९-४६॥
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः। दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥६-९९-४७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.