06.100
सञ्जय उवाच॥
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान्। अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥६-१००-१॥
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥६-१००-२॥
तान्निवार्य शरौघेण शक्रसूनुर्महारथः। सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥६-१००-३॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये। व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥६-१००-४॥
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष। गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥६-१००-५॥
अपरे तुद्यमानास्तु वाजिनागरथा रणात्। त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥६-१००-६॥
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे। निरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥६-१००-७॥
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा। तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥६-१००-८॥
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव। पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ॥६-१००-९॥
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत्। त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ॥६-१००-१०॥
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्। भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥६-१००-११॥
तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः। प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥६-१००-१२॥
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः। हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥६-१००-१३॥
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम्। छादयामास समरे शरैः संनतपर्वभिः ॥६-१००-१४॥
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह। अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥६-१००-१५॥
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः। अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥६-१००-१६॥
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः। पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥६-१००-१७॥
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम्। विद्ध्वानदन्महानादं शार्दूल इव कानने ॥६-१००-१८॥
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः। चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥६-१००-१९॥
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्। यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥६-१००-२०॥
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः। ननाद बलवन्नादं सौभद्रः परवीरहा ॥६-१००-२१॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः। आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ॥६-१००-२२॥
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः। सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥६-१००-२३॥
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे। अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥६-१००-२४॥
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम्। व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥६-१००-२५॥
ससम्भ्रमो महाराज संशयं परमं गतः। अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ॥ आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥६-१००-२६॥
सात्यकिः कृतवर्माणं वारयित्वा महारथः। शरैर्बहुविधै राजन्नाससाद पितामहम् ॥६-१००-२७॥
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः। ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥६-१००-२८॥
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः। हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥६-१००-२९॥
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम्। ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥६-१००-३०॥
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा। न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥६-१००-३१॥
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम्। वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥६-१००-३२॥
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे। अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥६-१००-३३॥
तामापतन्तीं सहसा द्विधा चिच्छेद भारत। क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥६-१००-३४॥
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः। आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥६-१००-३५॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज। परिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥६-१००-३६॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्। पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥६-१००-३७॥