6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.108
सञ्जय उवाच॥
अथ वीरो महेष्वासो मत्तवारणविक्रमः। समादाय महच्चापं मत्तवारणवारणम् ॥६-१०८-१॥
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान्। पृतनां पाण्डवेयानां पातयानो महारथः ॥६-१०८-२॥
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्। प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥६-१०८-३॥
अयं स दिवसस्तात यत्र पार्थो महारथः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥६-१०८-४॥
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे। योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥६-१०८-५॥
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः। नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥६-१०८-६॥
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः। रसते व्यथते भूमिरनुष्टनति वाहनम् ॥६-१०८-७॥
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः। शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥६-१०८-८॥
पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥६-१०८-९॥
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥६-१०८-१०॥
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः। कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥६-१०८-११॥
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम्। अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥६-१०८-१२॥
वपूंषि च नरेन्द्राणां विगतानीव लक्षये। धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥६-१०८-१३॥
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥६-१०८-१४॥
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥६-१०८-१५॥
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः। चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥६-१०८-१६॥
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्। पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥६-१०८-१७॥
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्। स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥६-१०८-१८॥
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः। न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥६-१०८-१९॥
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्। अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥६-१०८-२०॥
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः। मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥६-१०८-२१॥
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः। दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥६-१०८-२२॥
अजेयः समरे चैव देवैरपि सवासवैः। बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥६-१०८-२३॥
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः। तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥६-१०८-२४॥
पश्य चैतन्महाबाहो वैशसं समुपस्थितम्। हेमचित्राणि शूराणां महान्ति च शुभानि च ॥६-१०८-२५॥
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः। छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥६-१०८-२६॥
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः। वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ॥६-१०८-२७॥
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः। याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥६-१०८-२८॥
हयनागरथावर्तां महाघोरां सुदुस्तराम्। रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ॥६-१०८-२९॥
ब्रह्मण्यता दमो दानं तपश्च चरितं महत्। इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः ॥६-१०८-३०॥
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ। वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥६-१०८-३१॥
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः। तपोदग्धशरीरस्य कोपो दहति भारतान् ॥६-१०८-३२॥
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः। दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥६-१०८-३३॥
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना। महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥६-१०८-३४॥
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे। याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥६-१०८-३५॥
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः। समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥६-१०८-३६॥
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ। परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ॥६-१०८-३७॥
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः। एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥६-१०८-३८॥
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः। पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ॥६-१०८-३९॥
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः। क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥६-१०८-४०॥
एष चापि रणे भीष्मो दहते वै महाचमूम्। युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥६-१०८-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.