07.020 
 Core: Drona undertakes a successful carnage of Pandava army with the intention of capturing Yudhisthira. The great Pandava warriors Satyajit, Vṛka, Shatanika, Dridhashena, Shikhandin, Uttamaujas, Vasudana, Kshatradeva, Kshatravarman, and Sudakshina succumb to death trying to protect Yudhisthira.
सञ्जय उवाच॥
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम्। महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥७-२०-१॥
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले। जिघृक्षति महासिंहे गजानामिव यूथपम् ॥७-२०-२॥
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः। युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ॥७-२०-३॥
तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम्। विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥७-२०-४॥
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः। अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ॥७-२०-५॥
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान्। द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ॥७-२०-६॥
ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे। वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ॥७-२०-७॥
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्। चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥७-२०-८॥
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे। विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥७-२०-९॥
द्रोणस्तु शरवर्षेण छाद्यमानो महारथः। वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥७-२०-१०॥
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च। षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥७-२०-११॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्। साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥७-२०-१२॥
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे। ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥७-२०-१३॥
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी। अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥७-२०-१४॥
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः। पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥७-२०-१५॥
स सत्यजितमालक्ष्य तथोदीर्णं महाहवे। अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥७-२०-१६॥
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे। अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥७-२०-१७॥
पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः। युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ॥७-२०-१८॥
ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा। व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ॥७-२०-१९॥
निर्दहन्तमनीकानि तानि तानि पुनः पुनः। द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥७-२०-२०॥
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः। षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ॥७-२०-२१॥
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्। क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ॥७-२०-२२॥
मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि। पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ॥७-२०-२३॥
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्। दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥७-२०-२४॥
उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः। ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ॥७-२०-२५॥
नागानश्वान्पदातींश्च रथिनो गजसादिनः। रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥७-२०-२६॥
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये। अश्मवर्षमिवावर्षत्परेषां भयमादधत् ॥७-२०-२७॥
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव। बली शूरो महेष्वासो मित्राणामभयङ्करः ॥७-२०-२८॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्। दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ॥७-२०-२९॥
द्रोणस्तु पाण्डवानीके चकार कदनं महत्। यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥७-२०-३०॥
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः। महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ॥७-२०-३१॥
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्। गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥७-२०-३२॥
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम्। चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ॥७-२०-३३॥
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम्। रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ॥ मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ॥७-२०-३४॥
उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम्। वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ॥७-२०-३५॥
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्। क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् ॥ द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥७-२०-३६॥
क्रव्यादगणसङ्घुष्टां श्वशृगालगणायुताम्। निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥७-२०-३७॥
तं दहन्तमनीकानि रथोदारं कृतान्तवत्। सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥७-२०-३८॥
तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः। राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥७-२०-३९॥
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः। अभ्यतीत्य रथानीकं दृढसेनमपातयत् ॥७-२०-४०॥
ततो राजानमासाद्य प्रहरन्तमभीतवत्। अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ॥७-२०-४१॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः। त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ॥७-२०-४२॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्। वसुदानं च भल्लेन प्रेषयद्यमसादनम् ॥७-२०-४३॥
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्। क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ॥७-२०-४४॥
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्। विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥७-२०-४५॥
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः। अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥७-२०-४६॥
तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत्। स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ॥७-२०-४७॥
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे। हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ॥७-२०-४८॥
तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकयान्। सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥७-२०-४९॥
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ। वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ॥७-२०-५०॥
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्। सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥७-२०-५१॥
तावकास्तु महाराज जयं लब्ध्वा महाहवे। पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥७-२०-५२॥
ते दानवा इवेन्द्रेण वध्यमाना महात्मना। पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥७-२०-५३॥