07.038
Pancharatra and Core: Seeing Drona's sympathetic attitude towards Abhimanyu, Duryodhana asks Dushasana to kill him.
धृतराष्ट्र उवाच॥
Dhritarashtra said:
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय। मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥७-३८-१॥
O Sanjaya, my mind is torn between modesty and satisfaction as Saubhadra has halted my son's forces.
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः। विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥७-३८-२॥
"O Gavalgaṇa, please narrate to me once more in detail the entire play of the young prince Skanda with the demons."
सञ्जय उवाच॥
Sanjaya said:
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्। एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥७-३८-३॥
Behold, I will describe to you the very terrible and tumultuous battle that took place between one and many.
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्। रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥७-३८-४॥
Abhimanyu, filled with enthusiasm, inspired joy among all your enthusiastic lords and charioteers while standing on the chariot.
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्। दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥७-३८-५॥
Drona, Karna, Kripa, Shalya, Drauni, Bhoja, Brihadbala, Duryodhana, Saumadatti, and Shakuni, all of whom are greatly powerful.
नानानृपान्नृपसुतान्सैन्यानि विविधानि च। अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥७-३८-६॥
He attacked various kings, princes, and diverse armies, moving like a wheel of fire with his arrows.
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्। अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७-३८-७॥
The son of Subhadra, with his supreme weapon, gloriously displayed his brilliance in all directions, O Bharata, slaying his enemies.
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः। समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥७-३८-८॥
Upon witnessing the mighty deeds of Saubhadra, your forces were repeatedly shaken.
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्। हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥७-३८-९॥
Then, the wise and mighty Bharadvaja, his eyes bright with joy, quickly spoke to Kripa.
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष। अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥७-३८-१०॥
O sir, it was as if the vital parts of your son were being struck when Abhimanyu, the expert in battle, was seen in the battlefield.
एष गच्छति सौभद्रः पार्थानामग्रतो युवा। नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥७-३८-११॥
The young Abhimanyu, son of Subhadra, advances ahead of the Pandavas, bringing joy to all his friends and King Yudhishthira.
नकुलं सहदेवं च भीमसेनं च पाण्डवम्। बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥७-३८-१२॥
Nakul, Sahadev, Bhimasena, and the Pandavas, along with their relatives, kinsmen, others, neutrals, and friends.
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्। इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥७-३८-१३॥
I believe there is no other archer like him in battle; he could destroy this army if he wanted, but for some reason, he chooses not to.
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः। आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥७-३८-१४॥
Upon hearing Drona's affectionate words, your son, filled with anger towards Arjuna, glanced at Drona with a semblance of a smile.
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम्। दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥७-३८-१५॥
Then Duryodhana addressed Karna, Bahlika, Kripa, Duhsasana, the King of Madra, and other great warriors.
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः। अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥७-३८-१६॥
The revered teacher, known for his profound knowledge of Brahman, chooses not to harm Arjuna's misguided son, who stands anointed among the leaders.
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥७-३८-१७॥
Even Death would not spare him in battle, let alone another mortal; I assure you, this is the truth.
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति। पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥७-३८-१८॥
Indeed, this one protects Arjuna's son because he is a disciple. Sons, disciples, and beloved ones are the offspring of the righteous.
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः। आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥७-३८-१९॥
Protected by Drona, he believes in his own strength. Being self-conceited and foolish, he should be crushed without delay.
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः। संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥७-३८-२०॥
Upon being addressed by the king, they angrily approached Satyavati's son with the intent to kill him, all under the watchful eyes of Bharadvaja.
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा। अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥७-३८-२१॥
Duhshasana, upon hearing Duryodhana's words, addressed him as the tiger among the Kurus, and spoke these words.
अहमेनं हनिष्यामि महाराज ब्रवीमि ते। मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ॥ ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥७-३८-२२॥
I declare to you, O great king, that I will slay this one. In the presence of the sons of Pandu and the Panchalas, while they watch, I will devour Saubhadra today just as Rahu devours the sun.
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः। श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ॥ गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥७-३८-२३॥
Having seized, he again addressed the Kuru king, saying: 'Upon hearing, I have captured the two Krishnas and the arrogant Abhimanyu. They will undoubtedly depart from the world of the living to the realm of the dead.'
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः। एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥७-३८-२४॥
Upon hearing the news of the death of Pandu's sons, who were born in the field, they, along with their friends and relatives, will abandon life out of weakness in just one day.
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव। शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥७-३८-२५॥
Therefore, since this enemy is killed, all your hostile ones are defeated. Meditate on Shiva, O king, I shall destroy your enemy.
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव। सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥७-३८-२६॥
After speaking thus, your son Duḥśāsana, roaring in anger, attacked Abhimanyu and covered him with a shower of arrows, O king.
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः। अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥७-३८-२७॥
Abhimanyu, with his sharp arrows, attacked your enraged son who was coming towards him, O conqueror of enemies.
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥७-३८-२८॥
Duhshasana, in his fury, charged like a wounded elephant and engaged in battle with Abhimanyu, the son of Subhadra.
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥७-३८-२९॥
They both maneuvered their chariots skillfully in intricate patterns, engaging in a masterful display of chariot warfare.
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम्। निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ॥७-३८-३०॥
Then the men created a very loud noise with various drums, blending it with the roaring sound of the ocean.