07.069 
 
सञ्जय उवाच॥
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया। द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥७-६९-१॥
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे। श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥७-६९-२॥
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः। प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥७-६९-३॥
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्। गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ॥७-६९-४॥
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम्। अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥७-६९-५॥
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः। तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥७-६९-६॥
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः। सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥७-६९-७॥
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप। जयद्रथस्य गोप्तारः संशयं परमं गताः ॥७-६९-८॥
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर। नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ॥७-६९-९॥
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते। सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ॥७-६९-१०॥
जानामि त्वां महाभाग पाण्डवानां हिते रतम्। तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥७-६९-११॥
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम्। प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥७-६९-१२॥
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम। पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ॥७-६९-१३॥
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः। न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥७-६९-१४॥
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे। नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥७-६९-१५॥
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना। आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥७-६९-१६॥
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः। नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥७-६९-१७॥
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः। मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥७-६९-१८॥
द्रोण उवाच॥
नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः। सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ॥७-६९-१९॥
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः। अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ॥७-६९-२०॥
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः। पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥७-६९-२१॥
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः। सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥७-६९-२२॥
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्। एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥७-६९-२३॥
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे मम। तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥७-६९-२४॥
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान्। गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥७-६९-२५॥
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः। वीर स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः ॥७-६९-२६॥
दुर्योधन उवाच॥
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः। धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥७-६९-२७॥
अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः। नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥७-६९-२८॥
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः। अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥७-६९-२९॥
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः। श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ॥७-६९-३०॥
तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून्। प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ॥७-६९-३१॥
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम्। परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ॥७-६९-३२॥
द्रोण उवाच॥
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः। अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥७-६९-३३॥
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः। विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥७-६९-३४॥
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम्। यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ॥७-६९-३५॥
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः। योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥७-६९-३६॥
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे। शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥७-६९-३७॥
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम्। त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ॥७-६९-३८॥
सञ्जय उवाच॥
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम्। आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥७-६९-३९॥
रणे तस्मिन्सुमहति विजयाय सुतस्य ते। विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ॥७-६९-४०॥
द्रोण उवाच॥
करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥७-६९-४१॥
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः। तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ॥७-६९-४२॥
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च। स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥७-६९-४३॥
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥७-६९-४४॥
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः। वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥७-६९-४५॥
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः। स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ॥७-६९-४६॥
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः। दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ॥७-६९-४७॥
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप। स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥७-६९-४८॥
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः। पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥७-६९-४९॥
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः। ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥७-६९-५०॥
देवा ऊचुः॥
प्रमर्दितानां वृत्रेण देवानां देवसत्तम। गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥७-६९-५१॥
द्रोण उवाच॥
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान्। प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥७-६९-५२॥
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः। त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥७-६९-५३॥
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा। वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥७-६९-५४॥
स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली। नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः ॥७-६९-५५॥
दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम्। यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥ पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ॥७-६९-५६॥
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम्। अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ॥७-६९-५७॥
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम्। अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ॥७-६९-५८॥
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः। तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ॥७-६९-५९॥
मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः। शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥७-६९-६०॥
महेश्वर उवाच॥
विदितं मे यथा देवाः कृत्येयं सुमहाबला। त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ॥७-६९-६१॥
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्। ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥७-६९-६२॥
बधानानेन मन्त्रेण मानसेन सुरेश्वर ॥७-६९-६२॥
द्रोण उवाच॥
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च। स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥७-६९-६३॥
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे। न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥७-६९-६४॥
ततो जघान समरे वृत्रं देवपतिः स्वयम्। तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥७-६९-६५॥
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः। बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥७-६९-६६॥
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते। तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥७-६९-६७॥
सञ्जय उवाच॥
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः। पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ॥७-६९-६८॥
ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव। हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥७-६९-६९॥
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये। शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥७-६९-७०॥
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्। प्रेषयामास राजानं युद्धाय महते द्विजः ॥७-६९-७१॥
स संनद्धो महाबाहुराचार्येण महात्मना। रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥७-६९-७२॥
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्। अश्वानामयुतेनैव तथान्यैश्च महारथैः ॥७-६९-७३॥
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति। नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥७-६९-७४॥
ततः शब्दो महानासीत्सैन्यानां तव भारत। अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥७-६९-७५॥