07.075
सञ्जय उवाच॥
Sanjaya said:
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना। निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥७-७५-१॥
In that water, born by Kunti's son, the great soul, the enemy army was restrained and an abode of arrows was made.
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः। मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥७-७५-२॥
Vasudeva, with great radiance, swiftly descended from the chariot and freed the horses that were bound by arrow-feathers.
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत्। सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥७-७५-३॥
Upon witnessing the unprecedented event, a mighty lion's roar echoed throughout the assemblies of Siddhas, Caranas, and soldiers.
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः। नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥७-७५-४॥
The warriors, renowned as the best among men, could not halt the advancing son of Kunti, who fought valiantly on foot; it seemed like a marvel.
आपतत्सु रथौघेषु प्रभूतगजवाजिषु। नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥७-७५-५॥
During the attack amidst the multitude of chariots, elephants, and horses, Arjuna remained composed; this demonstrated his true manliness.
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः। न चाव्यथत धर्मात्मा वासविः परवीरहा ॥७-७५-६॥
The kings launched a barrage of arrows at the Pāṇḍava, but the righteous Arjuna, son of Indra and destroyer of enemy heroes, remained unshaken.
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्। आगतानग्रसत्पार्थः सरितः सागरो यथा ॥७-७५-७॥
Arjuna, the mighty warrior, absorbed the incoming barrage of arrows, maces, and javelins, just as the ocean absorbs rivers.
अस्त्रवेगेन महता पार्थो बाहुबलेन च। सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥७-७५-८॥
Arjuna, with the great speed of his weapons and the strength of his arms, took the lead among all the kings, being the best of archers.
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः। अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥७-७५-९॥
The Kauravas, O great king, worshipped the heroic deeds of both Pārtha and Vāsudeva as extremely wonderful.
किमद्भुततरं लोके भविताप्यथ वाप्यभूत्। यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥७-७५-१०॥
What could be more wonderful in the world, or even has been, than Pārtha and Govinda releasing the horses in battle?
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ। तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥७-७५-११॥
May those two excellent warriors instill great fear in us and grant us fierce energy, standing confidently in the battlefield.
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत। अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥७-७५-१२॥
Then, Hṛṣīkeśa, smiling like a woman in the midst, O Bhārata, was made by Arjuna in the battle, in the house of the womb of arrows.
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः। मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥७-७५-१३॥
The lotus-eyed one, with calmness, turned back those horses in front of all your armies, O lord of men.
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान्। सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥७-७५-१४॥
Krishna, being an expert in equestrian skills, alleviated all their fatigue, weakness, trembling, vomiting, and wounds.
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्। उपावृत्य यथान्यायं पाययामास वारि सः ॥७-७५-१५॥
He extracted the arrows from the horses with his hands, wiped them clean, turned them back, and then properly gave them water to drink.
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्। योजयामास संहृष्टः पुनरेव रथोत्तमे ॥७-७५-१६॥
He, filled with joy, once again engaged those who had refreshed themselves with water, bathed, eaten, and rested, in the excellent chariot.
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः। समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥७-७५-१७॥
Krishna, the supreme among all warriors, mounted the grand chariot and swiftly departed with Arjuna, shining with great brilliance.
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः। दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥७-७५-१८॥
Upon seeing the chariot of the best charioteer yoked with refreshed horses in battle, the best warriors of the Kuru army became disheartened once more.
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः। धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥७-७५-१९॥
Sighing deeply, they lamented like serpents with broken fangs, "Alas, oh, alas, Arjuna and Krishna are gone," they said separately, O king.
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ। बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥७-७५-२०॥
All the warriors watched helplessly as one chariot pierced through them, making our strength seem like a child's toy.
क्रोशतां यतमानानामसंसक्तौ परन्तपौ। दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥७-७५-२१॥
O scorcher of foes, among those who are crying and striving, you remain unattached. Having demonstrated your valor, you departed among all the kings.
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन्। त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥७-७५-२२॥
Seeing them depart again, the other soldiers said, "Hurry, all Kurus, to kill Krishna and Arjuna."
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्। जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥७-७५-२३॥
The descendant of the Daśārhas, having yoked his chariot, is heading towards Jayadratha in front of all the archers, intending to humiliate us in battle.
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः। अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ॥७-७५-२४॥
There, some kings were conversing among themselves, O king. They witnessed a great wonder in the battle, something they had never seen before.
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः। दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥७-७५-२५॥
All the armies and King Dhritarashtra have faced calamity due to Duryodhana's fault, affecting the entire kingship and the earth.
विलयं समनुप्राप्ता तच्च राजा न बुध्यते। इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥७-७५-२६॥
The destruction has come, yet the king remains unaware. Thus, the warriors and others speak there, O Bhārata.
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्। तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥७-७५-२७॥
Dhritarashtra's son, lacking a plan, should futilely attempt to perform the duties for Sindhuraja, who has departed to Yama's realm.
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति। निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥७-७५-२८॥
Then, as the sun was setting, Pāṇḍava swiftly proceeded towards Saindhava with his joyful horses that had been refreshed with water.
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्। नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥७-७५-२९॥
As he was departing, the mighty-armed and the best among all weapon-bearers, the warriors could not stop him, as if he were the enraged god of death.
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः। यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥७-७५-३०॥
Pāṇḍava, the tormentor of enemies, scattered the army and attacked it fiercely, just as a lion would attack herds of deer, all for the purpose of Saindhava.
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्। बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥७-७५-३१॥
As he entered the troops, he swiftly urged the grey horses forward. The descendant of Dasharha blew the Panchajanya conch, resonating through the battlefield.
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः। तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥७-७५-३२॥
The arrows released by Kunti's son fell behind as they were swiftly carried by the horses, faster than the wind.
वातोद्धूतपताकान्तं रथं जलदनिस्वनम्। घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥७-७५-३३॥
The charioteers became disheartened upon seeing the chariot, which had a banner fluttering in the wind, sounded like thunder, and bore a fearsome monkey emblem.
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्। शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥७-७५-३४॥
Then, as the sun was completely obscured by dust, the warriors, suffering from the arrows in battle, could not see Krishna and Arjuna.
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्। क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥७-७५-३५॥
Then the enraged kings surrounded Arjuna, and many other warriors also sought to kill Jayadratha.
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम्। दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥७-७५-३६॥
When the arrows were removed, Duryodhana, known as the bull among men, quickly approached Arjuna in the midst of the great battle.