07.078
सञ्जय उवाच॥
Sanjaya said:
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः। प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥७-७८-१॥
After speaking thus to Arjuna, the king swiftly shot three arrows that pierced vital parts and four arrows that struck the four horses.
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे। प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥७-७८-२॥
Vasudeva was pierced in the chest with ten arrows, and his goad was cut off with an arrow, causing it to fall to the ground.
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः। अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥७-७८-३॥
Arjuna swiftly and calmly shot fourteen arrows with colorful feathers, sharpened on stone, at him, causing them to fall off his armor.
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च। प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥७-७८-४॥
Observing their failure, he dispatched fourteen sharp arrows once more, which penetrated the armor.
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्। अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥७-७८-५॥
Krishna, the destroyer of enemy heroes, observed that the twenty-eight arrows discharged were fruitless and said this to Arjuna.
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्। त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥७-७८-६॥
I witness an unprecedented sight, akin to stones crawling. The arrows dispatched by you, O Arjuna, fail to achieve their intended purpose.
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ। मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७-७८-७॥
O best of the Bharatas, is the vitality of your bow Gandiva, your grip, and the strength of your arms still the same as before?
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः। तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥७-७८-८॥
If the destined time had not arrived today, which is the last for both you and your enemy, then tell me, as I am asking.
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्। व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ॥७-७८-९॥
I am greatly amazed, O Arjuna, to see these arrows falling uselessly in battle towards Duryodhana's chariot.
वज्राशनिसमा घोराः परकायावभेदिनः। शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥७-७८-१०॥
O son of Pritha, these terrible arrows, like thunderbolts and lightning, pierce another's body but serve no purpose. What is this mockery?
अर्जुन उवाच॥
Arjuna said:
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता। अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥७-७८-११॥
O Krishna, this strategy has been implanted in Dhritarashtra's son by Drona. At the end, the weapons are arranged and the armor is worn.
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि। एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥७-७८-१२॥
O Krishna, within this armor, even the three worlds are concealed. Drona alone knows this, and therefore, I, being among the best, know it too.
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन। अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥७-७८-१३॥
"O Govinda, this armor cannot be pierced by arrows in any way, even if Indra himself uses the thunderbolt in battle."
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्। यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥७-७८-१४॥
O Kṛṣṇa, even though you know everything, you still bewilder me. How is it that what has happened in the three worlds and what exists, O Keśava?
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव। न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥७-७८-१५॥
Thus, O Madhusudana, the future and everything is known to you. However, no one knows it as you do.
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्। तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥७-७८-१६॥
Duryodhana, arranged by Drona, stands fearlessly in the battlefield, wearing his armor, O Krishna.
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव। स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥७-७८-१७॥
Madhava does not understand the duty that is ordained here. Like a woman, he wears this armor appropriately.
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन। पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥७-७८-१८॥
Behold, O Janardana, the might of my arms and bow. I shall overcome the Kauravas, even if they are shielded by armor.
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्। पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ॥७-७८-१९॥
The lord of gods gave this shining armor to Angiras. Later, the lord of gods gave me the armor along with its compendium.
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्। नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥७-७८-२०॥
The armor, whether made by fate, Brahma, or by oneself, will not protect the evil-minded one today, as he has been struck by my arrow.
सञ्जय उवाच॥
Sanjaya said:
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत्। विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ॥ तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥७-७८-२१॥
After speaking thus, Arjuna enchanted and drew his arrows. As they were being drawn, Drauni, the destroyer of all weapons, cut them off with his weapon.
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना। न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥७-७८-२२॥
Astonished by the sight of the arrows being cut down from afar by the sage, Shvetavahana reported it to Keshava.
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन। अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥७-७८-२३॥
O Janardana, I cannot use this weapon twice. It would indeed destroy me. Behold, this is your strength and my strength.
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः। अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥ भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥७-७८-२४॥
Then Duryodhana attacked Krishna and Arjuna with nine arrows that were bent at the joints, resembling serpents, in the battle, O king. Once more, he showered arrows upon Krishna and Arjuna in the battlefield.
शरवर्षेण महता ततोऽहृष्यन्त तावकाः। चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥७-७८-२५॥
Your men rejoiced greatly by the shower of arrows. They made sounds of musical instruments and roared like lions.
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन्। नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥७-७८-२६॥
Then, in the heat of battle, Arjuna, filled with rage and licking his bowstring, could not see any part of his body that was not shielded by armor.
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥७-७८-२७॥
Then, with his sharp and deadly arrows, he struck down the horses and the charioteer, rendering them lifeless.
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान्। रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥७-७८-२८॥
The mighty Arjuna skillfully severed the bow and handgrip, and then proceeded to dismantle the chariot.
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्। अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥७-७८-२९॥
Duryodhana was rendered chariotless by Arjuna's sharp arrows. Then, Arjuna pierced both of Duryodhana's palms.
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥७-७८-३०॥
Upon witnessing the dire situation faced by the supreme archer, they came forward with the intent to safeguard Dhananjaya, who was besieged by arrows.
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥७-७८-३१॥
They surrounded Arjuna with numerous chariots, elephants, horses, and eager waves of infantry.
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत। अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥७-७८-३२॥
Then Arjuna and Govinda, or their chariot, appeared to be enveloped by a great shower of weapons and masses of people.
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥७-७८-३३॥
Then Arjuna used the power of his weapon to destroy the army, causing hundreds of chariots and elephants to fall wounded.
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्। स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥७-७८-३४॥
They, being killed and killing, seized that excellent chariot. The chariot, having been stopped, stood at a distance of a cry all around.
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥७-७८-३५॥
Then the Vṛṣṇi hero quickly said to Arjuna, 'I will stretch the bow and blow the conch with great force.'
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः ॥७-७८-३६॥
Then Arjuna, stretching his mighty Gandiva bow, defeated his enemies with a powerful volley of arrows, accompanied by the resonant sound of the bowstring.
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥७-७८-३७॥
Keshava, with great force, blew the Panchajanya conch, his face covered in sweat and his eyelashes disordered by the dust.
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च। निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥७-७८-३८॥
At that time, the sound of his conch and the twang of the bow caused both the living and the lifeless to fall to the ground.
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः। जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥७-७८-३९॥
The chariot, released by them, shone like a cloud driven by the wind. Then, the protectors of Jayadratha, along with their followers, became agitated.
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु। चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ॥७-७८-४०॥
Upon suddenly seeing Arjuna, the protectors of Jayadratha created a variety of sounds that shook the earth.
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः। प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥७-७८-४१॥
The great souls created a tumultuous soundscape with the fierce noise of arrows, the blaring of conches, and the roaring of lions.
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्। प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ॥७-७८-४२॥
Upon hearing the dreadful sound from your people, Vasudeva and Dhananjaya blew their conches in response.
तेन शब्देन महता पूरितेयं वसुन्धरा। सशैला सार्णवद्वीपा सपाताला विशां पते ॥७-७८-४३॥
The great sound filled the entire earth, including its mountains, oceans, islands, and netherworlds, O lord of men.
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥७-७८-४४॥
The sound, O best of the Bharatas, echoed through all ten directions, reverberating in the army of the Kurus and Pandavas.
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ। संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥७-७८-४५॥
Your charioteers, upon seeing Krishna and Dhananjaya, became extremely excited and hastened forward, being great warriors.
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ। अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥७-७८-४६॥
Then the two greatly fortunate Krishnas, upon seeing themselves bitten, rushed towards your angry ones; it seemed as if something extraordinary occurred.