Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.079
सञ्जय उवाच॥
Sanjaya said:
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ। प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥७-७९-१॥
Your forces, upon seeing the best among the Vṛṣṇis, Andhakas, and Kurus, hurried forward with the desire to conquer the enemies, and similarly, Arjuna did the same.
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः। दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥७-७९-२॥
The great chariots, painted in gold and resembling tigers, resounded as they illuminated all directions like blazing fire.
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते। कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥७-७९-३॥
O lord of the earth, with golden-backed bows that are difficult to look at, making incomparable sounds like those of angered serpents.
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः। कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥७-७९-४॥
Bhūriśravāḥ, Śalaḥ, Karṇaḥ, Vṛṣasenaḥ, Jayadrathaḥ, Kṛpaḥ, Madrarājaḥ, and Drauṇiḥ are the best among charioteers.
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः। व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥७-७९-५॥
The eight great charioteers, appearing as if they were drinking the sky with their horses, shone in all ten directions like tigers adorned with golden moons.
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः। समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥७-७९-६॥
They, enraged and with chariots thundering like clouds, surrounded all directions and Arjuna with sharp arrows.
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्। व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥७-७९-७॥
The bright horses swiftly carried the great charioteers, illuminating all ten directions with their brilliance.
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः। पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥७-७९-८॥
The best of horses, born in Ajān, swift and originating from various regions, including the mountains, rivers, and Sindhu, were present.
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः। धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥७-७९-९॥
O king, the best of the Kuru warriors, your son, eager to protect, swiftly surrounded and attacked Arjuna's chariot from every direction.
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः। पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥७-७९-१०॥
The best among men, having taken up the great conches, blew them, filling the sky and the earth along with the oceans, O king.
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ। प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ॥ देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥७-७९-११॥
Thus, Vasudeva and Dhananjaya, the best among all beings, blew their conches, which were the finest on earth. Devadatta was blown by the son of Kunti, and Panchajanya by Keshava.
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः। पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥७-७९-१२॥
The sound produced by Devadatta, carried by Dhananjaya, enveloped the earth, sky, and all directions.
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः। सर्वशब्दानतिक्रम्य पूरयामास रोदसी ॥७-७९-१३॥
Similarly, the conch Panchajanya, blown by Lord Vasudeva, resonated with a sound that surpassed all others, filling both heaven and earth.
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले। भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥७-७९-१४॥
In that dreadful situation filled with noise, it instilled fear in the timid and increased the joy of the brave.
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च। मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥७-७९-१५॥
O King, the drums, kettledrums, large drums, and mridangas were being sounded and played many times.
महारथसमाख्याता दुर्योधनहितैषिणः। अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ॥ नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥७-७९-१६॥
Renowned as great charioteers and well-wishers of Duryodhana, the intolerant and angry great archers, kings from various regions, were protectors of their own armies, reacting to that sound.
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः। कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥७-७९-१७॥
In their anger, the mighty warriors and great charioteers blew their large conches, preparing to counter the actions of Keshava and Arjuna.
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम्। उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥७-७९-१८॥
Your army was filled with the sound of conches, causing agitation among the chariots, elephants, and horses, making them unsteady, O lord.
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम्। बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥७-७९-१९॥
The sky, as if employed by heroes, echoed with the sound of conches and became greatly disturbed, as if it was resonating with the sound of thunder.
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत्। त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥७-७९-२०॥
The great sound echoed in all directions, O king, terrifying the army as if it were the end of an era.
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः। जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥७-७९-२१॥
Then Duryodhana, along with eight great warrior kings, surrounded the Pāṇḍava to protect Jayadratha.
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्। अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥७-७९-२२॥
Then Aśvatthāmā attacked Kṛṣṇa with seventy-three arrows, and Arjuna with three arrows, also targeting the flag and the horses with five arrows.
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्। अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥७-७९-२३॥
Arjuna, exceedingly enraged, struck with hundreds of arrows, as if Janardana was pierced.
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा। शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥७-७९-२४॥
The valiant warrior pierced Karna with twelve arrows and Vrishasena with three, and also cut Shalya's bow along with the arrow in his hand.
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्। भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥७-७९-२५॥
Śalya, having taken another bow, pierced the Pāṇḍava, while Bhūriśravā attacked with three arrows that had golden feathers and were sharpened on stone.
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः। जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥ मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥७-७९-२६॥
Karna, Vrishasena, Jayadratha, Kripa, and the king of Madra attacked Arjuna in battle with their respective numbers of arrows: thirty-two, five, seventy-three, ten, and ten.
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्। वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥७-७९-२७॥
Then, Drona's son showered sixty arrows on Arjuna, seventy on Vasudeva, and again five on Arjuna.
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः। प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥७-७९-२८॥
The tiger among men, with white horses and Krishna as his charioteer, smiled and pierced them all, demonstrating his dexterity.
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः। शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥७-७९-२९॥
He pierced Karna with twelve arrows and Vrishasena with three, and then cut off Shalya's bow at the grip during the battle.
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः। शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥७-७९-३०॥
He pierced Saumadatti with three arrows and Śalya with ten. He also struck Drauni with eight sharp arrows resembling flames of fire.
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह। पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥७-७९-३१॥
He struck Gautama with twenty-five arrows, the Sindhu prince with a hundred, and then Drona's son again with seventy arrows.
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः। अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥७-७९-३२॥
Bhūriśravāḥ, in his anger, cut off Hari's whip and struck Arjuna with seventy-three arrows.
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः। प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥७-७९-३३॥
Then, Arjuna, with his swift and sharp arrows, angrily stopped the enemies, just as a mighty wind disperses the clouds.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.