Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.077
वासुदेव उवाच॥
Vasudeva said:
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय। आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥७-७७-१॥
Behold Suyodhana, who has surpassed others, O Dhanañjaya. I believe he is in distress; there is no chariot like his.
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः। दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥७-७७-२॥
The son of Dhritarashtra, who is a great archer and skilled in weapons, is known for his ability to shoot arrows afar. He is intoxicated by war, firm in his use of weapons, and a remarkable fighter, possessing immense strength.
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः। कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥७-७७-३॥
He, who has grown extremely happy and is respected by great charioteers, is accomplished and always, O son of Pritha, constantly hates the Pandavas.
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ। अत्र वो द्यूतमायातं विजयायेतराय वा ॥७-७७-४॥
Therefore, I believe it is the right time for you to engage in battle, O sinless one. Here, your gambling has arrived, either for victory or for something else.
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम्। एष मूलमनर्थानां पाण्डवानां महारथः ॥७-७७-५॥
Here, O Arjuna, let go of the long-held poison of anger. This great warrior is the source of the Pandavas' troubles.
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः। कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥७-७७-६॥
He has received your reproach; see the success of your own actions. How indeed would a king, who seeks a kingdom, go to battle with you?
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम्। स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ॥७-७७-७॥
By good fortune, this has now come within your arrow's reach. Ensure that he gives up his life, O Dhananjaya.
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्। न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥७-७७-८॥
Blinded by the pride of his wealth, he has not experienced sorrow. Moreover, O best of men, he is unaware of your valor in battle.
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः। नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥७-७७-९॥
O son of Pritha, even the combined forces of gods, demons, and humans across the three worlds cannot defeat you in battle, let alone a single Suyodhana.
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्। जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ॥७-७७-१०॥
Fortunately, he has reached near your chariot, O Arjuna. O mighty-armed, slay him just as Indra slew Vritra.
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ। निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥७-७७-११॥
This person, indeed, has always been involved in misfortune, O sinless one, and by deceit, he has cheated Dharmaraja in gambling.
बहूनि सुनृशंसानि कृतान्येतेन मानद। युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥७-७७-१२॥
O giver of honor, many cruel deeds have always been done by this evil-minded person among the innocent ones among you.
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम्। आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥७-७७-१३॥
O son of Pritha, without hesitation, conquer that ignoble and mean man who is always lustful, by making up your mind in the noble battle.
निकृत्या राज्यहरणं वनवासं च पाण्डव। परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥७-७७-१४॥
O Pandava, through deceit, the kingdom was stolen, leading to forest exile and torment. This was placed in the heart of Krishna, showcasing heroism.
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते। प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥७-७७-१५॥
By good fortune, this has come within the range of your arrows. It strives ahead for the counteraction of the task, guided by destiny.
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह। दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ॥७-७७-१६॥
"Fortunately, you are aware that you must fight in the battle. O son of Pritha, it is fortunate that all your desires have been fulfilled."
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्। यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥७-७७-१७॥
Therefore, O Arjuna, in battle, slay the son of Dhritarashtra, the disgrace of the family, just as Indra once slew Jambha in the war between the gods and demons.
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्। वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥७-७७-१८॥
With this one slain by you, let this helpless army be shattered. Cut the root of this enmity, the final bath, of the evil-minded.
सञ्जय उवाच॥
Sanjaya said:
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम। सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥७-७७-१९॥
Arjuna instructed, "This is my duty; ignore everything else and proceed to where Suyodhana is."
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्। अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥७-७७-२०॥
The kingdom, which was enjoyed by us for a long time without any troubles, even his head I would cut off in battle after conquering him.
अपि तस्या अनर्हायाः परिक्लेशस्य माधव। कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥७-७७-२१॥
O Mādhava, I am able to take a step in pulling the hair of Kṛṣṇā, who is unworthy of such torment.
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्। प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ॥७-७७-२२॥
Thus, joyful Krishna, speaking in this way, sent the excellent white horses into the battle, desiring to reach that king.
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ। न चकार भयं प्राप्ते भये महति मारिष ॥७-७७-२३॥
When your son approached them, O best of the Bharatas, he did not feel fear even when great fear arose, O honorable one.
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्। यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ॥७-७७-२४॥
All the warriors there worshipped him when Arjuna and Hṛṣīkeśa set out without hesitation.
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते। महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥७-७७-२५॥
Then, O lord of the people, a great sound indeed arose there from all your army, upon seeing the king in battle.
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति। कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥७-७७-२६॥
In the midst of the uproar caused by the people, when the terrifying situation arose, your son, having disregarded everything, restrained the enemy.
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना। संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ॥७-७७-२७॥
The son of Kunti, obstructed by your son, the archer, became angry again, and he, the scorcher of foes, was in that state.
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ। अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥७-७७-२८॥
Upon seeing both Duryodhana and Dhananjaya equally enraged, the kings observed them with fearsome appearances from all sides.
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष। प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ॥७-७७-२९॥
Upon seeing Arjuna and Krishna excited, your son, as if smiling, challenged them to a fight, O great one.
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः। व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥७-७७-३०॥
Then, filled with joy, the descendant of the Daśārhas and Arjuna, the son of Pāṇḍu, made a great noise and blew their excellent conches.
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः। निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥७-७७-३१॥
Upon seeing the sons of Kuru, they both, who were joyful in appearance, became completely despairing about the life of your son.
शोकमीयुः परं चैव कुरवः सर्व एव ते। अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥७-७७-३२॥
The Kurus were overwhelmed with intense grief, believing that their son had been consumed by the fire.
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ। हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ॥७-७७-३३॥
Upon seeing this, the warriors, Krishna and Pandava, were elated and said, "The king is slain, the king is slain," in their fear-stricken state.
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्। व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥७-७७-३४॥
Upon hearing the uproar of the people, Duryodhana declared, "Do not fear; I shall send Krishna and Arjuna to their demise."
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः। पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥७-७७-३५॥
Having addressed all the soldiers, the king, eager for victory, spoke to Arjuna with anger, delivering this speech.
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च। तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥७-७७-३६॥
O Arjuna, show me quickly the divine and human weapons you have mastered, if you truly are the son of Pandu.
यद्बलं तव वीर्यं च केशवस्य तथैव च। तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥७-७७-३७॥
Show your strength and valor, like that of Keśava, quickly in me, so that we may witness your prowess.
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥७-७७-३८॥
"Our actions are said to be performed indirectly. Show here those actions which are endowed with honor to the master."

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.