Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.080
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया। पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥७-८०-१॥
O Sanjaya, describe my flags of various kinds, shining with great splendor, belonging to both the sons of Pritha and myself.
सञ्जय उवाच॥
Sanjaya said:
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्। रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥७-८०-२॥
Listen to the various forms of flags belonging to the great souls; understand them by their form, color, and name, as I tell you.
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः। प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥७-८०-३॥
The various flags on their chariots appeared to be shining like fire, O King.
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः। काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥७-८०-४॥
The peaks of the great golden mountain, adorned with golden garlands and crests, appear as if they are made of gold.
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः। नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ॥७-८०-५॥
The flags were completely covered with banners all around, shining in various colors, and were visible everywhere.
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः। नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥७-८०-६॥
The flags, stirred by the wind, appeared to be dancing like performers in the center of the stage.
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ। दोधूयमाना रथिनां शोभयन्ति महारथान् ॥७-८०-७॥
O best of the Bharatas, the flags, resembling the color of Indra's weapon, wave and adorn the great chariots of the warriors.
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम्। धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ॥७-८०-८॥
In the battle of Dhananjaya, we observed the terrifying flag that had the characteristics of a monkey, with a lion's tail and a fierce face.
स वानरवरो राजन्पताकाभिरलङ्कृतः। त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥७-८०-९॥
The best of monkeys, adorned with flags, frightened the army, O king, as the flag of the wielder of the Gandiva bow waved.
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत। ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥७-८०-१०॥
Similarly, O Bharata, we observed the lion-tailed flag top of Drona's son, glowing like the rising sun.
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्। नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ॥७-८०-११॥
The golden flag, blown by the wind and shining like Indra's banner, was the pride of the Kaurava lords, marked and raised by Drona's son.
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे। आहवे खं महाराज ददृशे पूरयन्निव ॥७-८०-१२॥
The elephant's compartment on the charioteer's flag turned golden once more. In the battle, it appeared in the sky, seemingly filling it, O great king.
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे। नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥७-८०-१३॥
In the battle, Karna's banner, adorned with a golden garland, appeared to dance on the chariot seat as it was stirred by the wind.
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः। गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥७-८०-१४॥
The renowned Brāhmaṇa teacher of the Pāṇḍavas had a well-adorned bull belonging to Gautama, which was of Kṛpa.
स तेन भ्राजते राजन्गोवृषेण महारथः। त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ॥७-८०-१५॥
O king, the great chariot shines by the bull, just as the chariot of the destroyer of Tripura shines by the bull.
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्। व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ॥७-८०-१६॥
Vṛṣasena's peacock, golden and adorned with jewels and gems, stood at the forefront of the army, as if about to speak, enhancing its splendor.
तेन तस्य रथो भाति मयूरेण महात्मनः। यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥७-८०-१७॥
By that, his chariot shines with the peacock, O king, just as the chariot of the great soul Skanda shines with the peacock.
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव। सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥७-८०-१८॥
We behold Sītā, who is golden, incomparable, and auspicious, like a flame of fire on the top of King Śalya's flag.
सा सीता भ्राजते तस्य रथमास्थाय मारिष। सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥७-८०-१९॥
Sita, having mounted his chariot, shines brightly, O dear, like all seeds that have sprouted, surrounded by splendor.
वराहः सिन्धुराजस्य राजतोऽभिविराजते। ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ॥७-८०-२०॥
The boar emblem of the ocean king, shining brightly from the silver, resembles a sun that is not red, and is adorned with a golden net at the top of the flag.
शुशुभे केतुना तेन राजतेन जयद्रथः। यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥७-८०-२१॥
Jayadratha shone with that royal banner, just as Pūṣā shone in the ancient battle between the gods and demons.
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः। ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥७-८०-२२॥
The sacrificial post of the wise and devoted Saumadatta shines like the sun, and the moon is also visible here.
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते। राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥७-८०-२३॥
The golden sacrificial post of Saumadatta stands out, O king, in the Rajasuya sacrifice, much like an erected post in the finest of rituals.
शलस्य तु महाराज राजतो द्विरदो महान्। केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥७-८०-२४॥
O great king, the magnificent elephant of Śala was adorned with a banner featuring golden and variegated designs and peacocks, resembling silver.
स केतुः शोभयामास सैन्यं ते भरतर्षभ। यथा श्वेतो महानागो देवराजचमूं तथा ॥७-८०-२५॥
The banner adorned your army, O best of the Bharatas, just as the white great serpent adorns the army of the king of gods.
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः। किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ॥७-८०-२६॥
The king's chariot, adorned with a jewel-made serpent flag covered in gold and resonating with the sound of hundreds of bells, shines brilliantly.
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते। ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥७-८०-२७॥
Your son, O king, shone brightly in the battle as the leader of the Kurus with his great banner, O lord of the people.
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः। व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ॥७-८०-२८॥
In your army, nine great banners are raised, shining brightly like the sun at the end of an era, illuminating the entire army.
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः। अदीप्यतार्जुनो येन हिमवानिव वह्निना ॥७-८०-२९॥
The tenth banner of Arjuna had only one great monkey. Arjuna was shining like the Himalayas set ablaze by fire.
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः। कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥७-८०-३०॥
Then the great warriors, known for defeating their enemies, swiftly took up the diverse and splendid large bows for the purpose of aiding Arjuna.
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः। गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥७-८०-३१॥
In the same manner, Arjuna, known for his divine deeds and as the destroyer of enemies, stretched his bow Gandiva, which was ill-advised by you, O king.
तवापराधाद्धि नरा निहता बहुधा युधि। नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥७-८०-३२॥
Because of your mistake, many men, gathered from various directions with horses, chariots, and elephants, were killed in battle in various ways.
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम्। दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥७-८०-३३॥
There was a loud interruption among them, as Duryodhana and his followers, along with the Pandavas and the bull, roared at one another.
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः। यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥७-८०-३४॥
In that place, Arjuna, with Krishna as his charioteer, performed a supreme wonder by fearlessly confronting many opponents alone.
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः। जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ॥७-८०-३५॥
The mighty-armed Arjuna shone as he wielded the Gandiva bow, eager for victory over the warriors and determined to kill Jayadratha.
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः। अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ॥७-८०-३६॥
In that place, O great king, Arjuna, the tormentor of enemies, made your warriors invisible by releasing thousands of arrows.
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः। अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥७-८०-३७॥
Then all the great warriors, like tigers among men, made Arjuna invisible in the battle by surrounding him with a shower of arrows.
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने। महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ॥७-८०-३८॥
Arjuna, the mighty warrior of the Kurus, was surrounded by lion-hearted men, and a great roar arose from his army.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.