Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.079
सञ्जय उवाच॥
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ। प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥७-७९-१॥
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः। दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥७-७९-२॥
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते। कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥७-७९-३॥
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः। कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥७-७९-४॥
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः। व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥७-७९-५॥
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः। समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥७-७९-६॥
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्। व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥७-७९-७॥
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः। पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥७-७९-८॥
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः। धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥७-७९-९॥
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः। पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥७-७९-१०॥
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ। प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ॥ देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥७-७९-११॥
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः। पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥७-७९-१२॥
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः। सर्वशब्दानतिक्रम्य पूरयामास रोदसी ॥७-७९-१३॥
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले। भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥७-७९-१४॥
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च। मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥७-७९-१५॥
महारथसमाख्याता दुर्योधनहितैषिणः। अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ॥ नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥७-७९-१६॥
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः। कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥७-७९-१७॥
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम्। उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥७-७९-१८॥
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम्। बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥७-७९-१९॥
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत्। त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥७-७९-२०॥
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः। जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥७-७९-२१॥
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्। अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥७-७९-२२॥
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्। अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥७-७९-२३॥
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा। शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥७-७९-२४॥
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्। भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥७-७९-२५॥
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः। जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥ मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥७-७९-२६॥
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्। वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥७-७९-२७॥
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः। प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥७-७९-२८॥
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः। शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥७-७९-२९॥
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः। शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥७-७९-३०॥
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह। पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥७-७९-३१॥
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः। अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥७-७९-३२॥
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः। प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥७-७९-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.