07.079 
 
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ। प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥७-७९-१॥
tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau। prāgatvarañjighāṃsantastathaiva vijayaḥ parān ॥7-79-1॥
[तावकाः (tāvakāḥ) - your; तु (tu) - but; समीक्ष्य (samīkṣya) - having observed; एव (eva) - indeed; वृष्ण्यन्धककुरूत्तमौ (vṛṣṇyandhakakurūttamau) - the best among the Vṛṣṇis, Andhakas, and Kurus; प्राक् (prāk) - before; अत्वरन् (atvaran) - hurried; जिघांसन्तः (jighāṃsantaḥ) - desiring to conquer; तथैव (tathaiva) - in the same way; विजयः (vijayaḥ) - Arjuna; परान् (parān) - the enemies;]
(Your (men), having observed the best among the Vṛṣṇis, Andhakas, and Kurus, hurried before, desiring to conquer the enemies, and in the same way, Arjuna (did).)
Your forces, upon seeing the best among the Vṛṣṇis, Andhakas, and Kurus, hurried forward with the desire to conquer the enemies, and similarly, Arjuna did the same.
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः। दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥७-७९-२॥
suvarṇacitrairvaiyāghraiḥ svanavadbhirmahārathaiḥ। dīpayanto diśaḥ sarvā jvaladbhiriva pāvakaiḥ ॥7-79-2॥
[सुवर्णचित्रैः (suvarṇacitraiḥ) - with golden-painted; वैयाघ्रैः (vaiyāghraiḥ) - tiger-like; स्वनवद्भिः (svanavadbhiḥ) - resounding; महारथैः (mahārathaiḥ) - with great chariots; दीपयन्तः (dīpayantaḥ) - illuminating; दिशः (diśaḥ) - directions; सर्वाः (sarvāḥ) - all; ज्वलद्भिः (jvaladbhiḥ) - blazing; इव (iva) - like; पावकैः (pāvakaiḥ) - fire;]
(With golden-painted, tiger-like, resounding great chariots, illuminating all directions like blazing fire.)
The great chariots, painted in gold and resembling tigers, resounded as they illuminated all directions like blazing fire.
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते। कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥७-७९-३॥
rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate। kūjadbhiratulānnādānroṣitairuragairiva ॥7-79-3॥
[रुक्मपृष्ठैः (rukmapṛṣṭhaiḥ) - with golden-backed; च (ca) - and; दुष्प्रेक्ष्यैः (duṣprekṣyaiḥ) - difficult to look at; कार्मुकैः (kārmukaiḥ) - with bows; पृथिवीपते (pṛthivīpate) - O lord of the earth; कूजद्भिः (kūjadbhiḥ) - sounding; अतुलान् (atulān) - incomparable; नादान् (nādān) - sounds; रोषितैः (roṣitaiḥ) - angered; उरगैः (uragaiḥ) - by serpents; इव (iva) - like;]
(With golden-backed and difficult to look at bows, O lord of the earth, sounding incomparable sounds, like angered serpents.)
O lord of the earth, with golden-backed bows that are difficult to look at, making incomparable sounds like those of angered serpents.
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः। कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥७-७९-४॥
bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ। kṛpaśca madrarājaśca drauṇiśca rathināṃ varaḥ ॥7-79-4॥
[भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; शलः (śalaḥ) - Śalaḥ; कर्णः (karṇaḥ) - Karṇaḥ; वृषसेनः (vṛṣasenaḥ) - Vṛṣasenaḥ; जयद्रथः (jayadrathaḥ) - Jayadrathaḥ; कृपः (kṛpaḥ) - Kṛpaḥ; मद्रराजः (madrarājaḥ) - Madrarājaḥ; द्रौणिः (drauṇiḥ) - Drauṇiḥ; रथिनाम् (rathinām) - of charioteers; वरः (varaḥ) - the best;]
(Bhūriśravāḥ, Śalaḥ, Karṇaḥ, Vṛṣasenaḥ, Jayadrathaḥ, Kṛpaḥ, Madrarājaḥ, Drauṇiḥ, the best of charioteers.)
Bhūriśravāḥ, Śalaḥ, Karṇaḥ, Vṛṣasenaḥ, Jayadrathaḥ, Kṛpaḥ, Madrarājaḥ, and Drauṇiḥ are the best among charioteers.
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः। व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥७-७९-५॥
te pibanta ivākāśamaśvair aṣṭau mahārathāḥ। vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ ॥7-79-5॥
[ते (te) - they; पिबन्त (pibanta) - drinking; इव (iva) - as if; आकाशम् (ākāśam) - sky; अश्वैः (aśvaiḥ) - with horses; अष्टौ (aṣṭau) - eight; महारथाः (mahārathāḥ) - great charioteers; व्याराजयन् (vyarājayan) - illuminating; दश (daśa) - ten; दिशः (diśaḥ) - directions; वैयाघ्रैः (vaiyāghraiḥ) - like tigers; हेमचन्द्रकैः (hemacandrakaiḥ) - with golden moons;]
(They, the eight great charioteers, as if drinking the sky with horses, illuminated the ten directions like tigers with golden moons.)
The eight great charioteers, appearing as if they were drinking the sky with their horses, shone in all ten directions like tigers adorned with golden moons.
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः। समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥७-७९-६॥
te daṁśitāḥ susaṁrabdhā rathairmeghaughanisvanaiḥ। samāvṛṇvandiśaḥ sarvāḥ pārthaṁ ca viśikhaiḥ śitaiḥ ॥7-79-6॥
[ते (te) - they; दंशिताः (daṁśitāḥ) - bitten; सुसंरब्धा (susaṁrabdhā) - very enraged; रथैः (rathaiḥ) - with chariots; मेघौघ-निस्वनैः (meghaugha-nisvanaiḥ) - with the sound of a multitude of clouds; समावृण्वन् (samāvṛṇvan) - covering; दिशः (diśaḥ) - directions; सर्वाः (sarvāḥ) - all; पार्थम् (pārtham) - Arjuna; च (ca) - and; विशिखैः (viśikhaiḥ) - with arrows; शितैः (śitaiḥ) - sharp;]
(They, bitten and very enraged, with chariots sounding like a multitude of clouds, covered all directions and Arjuna with sharp arrows.)
They, enraged and with chariots thundering like clouds, surrounded all directions and Arjuna with sharp arrows.
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्। व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥७-७९-७॥
kaulūtakā hayāś citrā vahantas tān mahārathān। vyaśobhanta tadā śīghrā dīpayanto diśo daśa ॥7-79-7॥
[कौलूतका (kaulūtakā) - horses; हयाः (hayāḥ) - steeds; चित्राः (citrāḥ) - bright; वहन्तः (vahantaḥ) - carrying; तान् (tān) - those; महारथान् (mahārathān) - great charioteers; व्यशोभन्त (vyaśobhanta) - shone; तदा (tadā) - then; शीघ्राः (śīghrāḥ) - swift; दीपयन्तः (dīpayantaḥ) - illuminating; दिशः (diśaḥ) - directions; दश (daśa) - ten;]
(The bright horses, carrying those great charioteers, then shone swiftly, illuminating the ten directions.)
The bright horses swiftly carried the great charioteers, illuminating all ten directions with their brilliance.
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः। पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥७-७९-८॥
ājāneyairmahāvegairnānādeśasamutthitaiḥ। pārvatīyairnadījaśca saindhavaiśca hayottamaiḥ ॥7-79-8॥
[आजानेयैः (ājāneyaiḥ) - by steeds born in the country of Ajān; महावेगैः (mahāvegaiḥ) - with great speed; नानादेशसमुत्थितैः (nānādeśasamutthitaiḥ) - originating from various countries; पार्वतीयैः (pārvatīyaiḥ) - from the mountains; नदीजैः (nadījaḥ) - from the rivers; च (ca) - and; सैन्धवैः (saindhavaiḥ) - from Sindhu; च (ca) - and; हयोत्तमैः (hayottamaiḥ) - by the best of horses;]
(By steeds born in the country of Ajān, with great speed, originating from various countries, from the mountains, from the rivers, and from Sindhu, by the best of horses.)
The best of horses, born in Ajān, swift and originating from various regions, including the mountains, rivers, and Sindhu, were present.
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः। धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥७-७९-९॥
kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ। dhanañjayarathaṃ śīghraṃ sarvataḥ samupādravan ॥7-79-9॥
[कुरुयोधवरा (kuruyodhavarā) - the best of the Kuru warriors; राजन् (rājan) - O king; तव (tava) - your; पुत्रम् (putram) - son; परीप्सवः (parīpsavaḥ) - desiring to protect; धनञ्जयरथम् (dhanañjayaratham) - Arjuna's chariot; शीघ्रम् (śīghram) - quickly; सर्वतः (sarvataḥ) - from all sides; समुपाद्रवन् (samupādravan) - attacked.;]
(The best of the Kuru warriors, O king, your son, desiring to protect, quickly attacked Arjuna's chariot from all sides.)
O king, the best of the Kuru warriors, your son, eager to protect, swiftly surrounded and attacked Arjuna's chariot from every direction.
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः। पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥७-७९-१०॥
te pragṛhya mahāśaṅkhāndadhmuḥ puruṣasattamāḥ। pūrayanto divaṃ rājnapṛthivīṃ ca sasāgarām ॥7-79-10॥
[ते (te) - they; प्रगृह्य (pragṛhya) - having taken; महाशङ्खान् (mahāśaṅkhān) - great conches; दध्मुः (dadhmuḥ) - blew; पुरुषसत्तमाः (puruṣasattamāḥ) - best among men; पूरयन्तः (pūrayantaḥ) - filling; दिवम् (divam) - the sky; राजन् (rājan) - O king; पृथिवीम् (pṛthivīm) - the earth; च (ca) - and; ससागराम् (sasāgarām) - with the oceans;]
(They, having taken great conches, blew them, O best among men, filling the sky, O king, and the earth with the oceans.)
The best among men, having taken up the great conches, blew them, filling the sky and the earth along with the oceans, O king.
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ। प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ॥ देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥७-७९-११॥
tathaiva dadhmatuḥ śaṅkhau vāsudevadhanañjayau। pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi ॥ devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ ॥7-79-11॥
[तथैव (tathaiva) - thus indeed; दध्मतुः (dadhmatuḥ) - blew; शङ्खौ (śaṅkhau) - conches; वासुदेवधनञ्जयौ (vāsudevadhanañjayau) - Vasudeva and Dhananjaya; प्रवरौ (pravārau) - the best; सर्वभूतानां (sarvabhūtānāṃ) - of all beings; सर्वशङ्खवरौ (sarvaśaṅkhavarau) - the best of all conches; भुवि (bhuvi) - on earth; देवदत्तं (devadattaṃ) - Devadatta; च (ca) - and; कौन्तेयः (kaunteyaḥ) - son of Kunti; पाञ्चजन्यं (pāñcajanyaṃ) - Panchajanya; केशवः (keśavaḥ) - Keshava;]
(Thus indeed, Vasudeva and Dhananjaya blew their conches, the best of all conches on earth. Devadatta and Panchajanya were blown by the son of Kunti and Keshava.)
Thus, Vasudeva and Dhananjaya, the best among all beings, blew their conches, which were the finest on earth. Devadatta was blown by the son of Kunti, and Panchajanya by Keshava.
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः। पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥७-७९-१२॥
śabdaḥ tu devadattasya dhanañjayasamīritaḥ। pṛthivīṃ ca antarikṣaṃ ca diśaḥ ca eva samāvṛṇot ॥7-79-12॥
[शब्दः (śabdaḥ) - sound; तु (tu) - but; देवदत्तस्य (devadattasya) - of Devadatta; धनञ्जय (dhanañjaya) - Dhananjaya; समीरितः (samīritaḥ) - blown; पृथिवीं (pṛthivīṃ) - earth; च (ca) - and; अन्तरिक्षं (antarikṣaṃ) - sky; च (ca) - and; दिशः (diśaḥ) - directions; च (ca) - and; एव (eva) - indeed; समावृणोत् (samāvṛṇot) - covered;]
(The sound, however, of Devadatta, blown by Dhananjaya, covered the earth, the sky, and indeed the directions.)
The sound produced by Devadatta, carried by Dhananjaya, enveloped the earth, sky, and all directions.
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः। सर्वशब्दानतिक्रम्य पूरयामास रोदसी ॥७-७९-१३॥
tathaiva pāñcajanyo'pi vāsudevasamīritaḥ। sarvaśabdānatikramya pūrayāmāsa rodasī ॥7-79-13॥
[तथैव (tathaiva) - in the same way; पाञ्चजन्यः (pāñcajanyaḥ) - Panchajanya; अपि (api) - also; वासुदेव (vāsudeva) - Vasudeva; समीरितः (samīritaḥ) - blown; सर्व (sarva) - all; शब्दान (śabdān) - sounds; अतिक्रम्य (atikramya) - surpassing; पूरयामास (pūrayāmāsa) - filled; रोदसी (rodasī) - the heavens and the earth;]
(In the same way, Panchajanya, blown by Vasudeva, surpassing all sounds, filled the heavens and the earth.)
Similarly, the conch Panchajanya, blown by Lord Vasudeva, resonated with a sound that surpassed all others, filling both heaven and earth.
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले। भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥७-७९-१४॥
tasmiṁstathā vartamāne dāruṇe nādasaṅkule। bhīrūṇāṁ trāsajanane śūrāṇāṁ harṣavardhane ॥7-79-14॥
[तस्मिन् (tasmin) - in that; तथा (tathā) - thus; वर्तमाने (vartamāne) - happening; दारुणे (dāruṇe) - terrible; नादसङ्कुले (nādasaṅkule) - filled with sounds; भीरूणां (bhīrūṇāṁ) - for the fearful; त्रासजनने (trāsajanane) - causing fear; शूराणां (śūrāṇāṁ) - for the brave; हर्षवर्धने (harṣavardhane) - increasing joy;]
(In that terrible situation filled with sounds, causing fear for the fearful and increasing joy for the brave.)
In that dreadful situation filled with noise, it instilled fear in the timid and increased the joy of the brave.
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च। मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥७-७९-१५॥
pravāditāsu bherīṣu jharjhareṣvānakeṣu ca। mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ ॥7-79-15॥
[प्रवादितासु (pravāditāsu) - being sounded; भेरीषु (bherīṣu) - in drums; झर्झरेषु (jharjhareṣu) - in kettledrums; आनकेषु (ānakeṣu) - in large drums; च (ca) - and; मृदङ्गेषु (mṛdaṅgeṣu) - in mridangas; च (ca) - and; राजेन्द्र (rājendra) - O king; वाद्यमानेषु (vādyamāneṣu) - being played; अनेकशः (anekaśaḥ) - many times;]
(Being sounded in drums, in kettledrums, in large drums, and in mridangas, O king, being played many times.)
O King, the drums, kettledrums, large drums, and mridangas were being sounded and played many times.
महारथसमाख्याता दुर्योधनहितैषिणः। अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ॥ नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥७-७९-१६॥
mahārathasamākhyātā duryodhanahitaiṣiṇaḥ। amṛṣyamāṇāstaṃ śabdaṃ kruddhāḥ paramadhanvinaḥ ॥ nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ ॥7-79-16॥
[महारथसमाख्याता (mahārathasamākhyātā) - renowned as great charioteers; दुर्योधनहितैषिणः (duryodhanahitaiṣiṇaḥ) - well-wishers of Duryodhana; अमृष्यमाणाः (amṛṣyamāṇāḥ) - intolerant; तम् (tam) - that; शब्दम् (śabdam) - sound; क्रुद्धाः (kruddhāḥ) - angry; परमधन्विनः (paramadhanvinaḥ) - great archers; नानादेश्याः (nānādeśyāḥ) - from various regions; महीपालाः (mahīpālāḥ) - kings; स्वसैन्यपरिरक्षिणः (svasainyaparirakṣiṇaḥ) - protectors of their own armies;]
(Renowned as great charioteers, well-wishers of Duryodhana, intolerant of that sound, the angry great archers, kings from various regions, protectors of their own armies.)
Renowned as great charioteers and well-wishers of Duryodhana, the intolerant and angry great archers, kings from various regions, were protectors of their own armies, reacting to that sound.
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः। कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥७-७९-१७॥
amarṣitā mahāśaṅkhāndadhmurvīrā mahārathāḥ। kṛte pratikariṣyantaḥ keśavasyārjunasya ca ॥7-79-17॥
[अमर्षिता (amarṣitā) - angry; महाशङ्खान् (mahāśaṅkhān) - great conches; दध्मुः (dadhmuḥ) - blew; वीराः (vīrāḥ) - heroes; महारथाः (mahārathāḥ) - great charioteers; कृते (kṛte) - for the act; प्रतिकरिष्यन्तः (pratikariṣyantaḥ) - intending to retaliate; केशवस्य (keśavasya) - of Keshava; अर्जुनस्य (arjunasya) - of Arjuna; च (ca) - and;]
(Angry, the heroes and great charioteers blew their great conches, intending to retaliate for the act of Keshava and Arjuna.)
In their anger, the mighty warriors and great charioteers blew their large conches, preparing to counter the actions of Keshava and Arjuna.
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम्। उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥७-७९-१८॥
babhūva tava tatsainyaṃ śaṅkhaśabdasamīritam। udvignarathanāgāśvamasvasthamiva cābhibho ॥7-79-18॥
[बभूव (babhūva) - became; तव (tava) - your; तत् (tat) - that; सैन्यम् (sainyaṃ) - army; शङ्ख (śaṅkha) - conch; शब्द (śabda) - sound; समीरितम् (samīritam) - filled; उद्विग्न (udvigna) - agitated; रथ (ratha) - chariots; नाग (nāga) - elephants; अश्वम् (aśvam) - horses; अस्वस्थम् (asvastham) - unsteady; इव (iva) - like; च (ca) - and; अभिभो (abhibho) - O lord;]
(Your army became filled with the sound of conches, agitated, with chariots, elephants, and horses unsteady, like, and O lord.)
Your army was filled with the sound of conches, causing agitation among the chariots, elephants, and horses, making them unsteady, O lord.
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम्। बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥७-७९-१९॥
tatprayuktamivākāśaṃ śūraiḥ śaṅkhanināditam। babhūva bhṛśamudvignaṃ nirghātairiva nāditam ॥7-79-19॥
[तत् (tat) - that; प्रयुक्तम् (prayuktam) - employed; इव (iva) - like; आकाशम् (ākāśam) - sky; शूरैः (śūraiḥ) - by heroes; शङ्ख (śaṅkha) - conch; निनादितम् (nināditam) - resounded; बभूव (babhūva) - became; भृशम् (bhṛśam) - greatly; उद्विग्नम् (udvignam) - agitated; निर्घातैः (nirghātaiḥ) - by thunders; इव (iva) - like; नादितम् (nāditam) - sounded;]
(That sky, employed by heroes, resounded with conch sounds, became greatly agitated, like sounded by thunders.)
The sky, as if employed by heroes, echoed with the sound of conches and became greatly disturbed, as if it was resonating with the sound of thunder.
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत्। त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥७-७९-२०॥
sa śabdaḥ sumahān rājan diśaḥ sarvāḥ vyanādayat। trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛtaḥ ॥7-79-20॥
[स (sa) - that; शब्दः (śabdaḥ) - sound; सुमहान् (sumahān) - very great; राजन् (rājan) - O king; दिशः (diśaḥ) - directions; सर्वाः (sarvāḥ) - all; व्यानादयत् (vyanādayat) - resounded; त्रासयामास (trāsayām āsa) - frightened; तत् (tat) - that; सैन्यं (sainyaṃ) - army; युगान्त (yugānta) - end of an age; इव (iva) - like; सम्भृतः (saṃbhṛtaḥ) - accumulated;]
(That very great sound, O king, resounded in all directions. It frightened that army, like the accumulated end of an age.)
The great sound echoed in all directions, O king, terrifying the army as if it were the end of an era.
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः। जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥७-७९-२१॥
tato duryodhano'ṣṭau ca rājānas te mahārathāḥ। jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan ॥7-79-21॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; अष्टौ (aṣṭau) - eight; च (ca) - and; राजानः (rājānaḥ) - kings; ते (te) - those; महारथाः (mahārathāḥ) - great warriors; जयद्रथस्य (jayadrathasya) - of Jayadratha; रक्षा-अर्थं (rakṣā-arthaṃ) - for the protection; पाण्डवम् (pāṇḍavam) - Pāṇḍava; पर्यवारयन् (paryavārayan) - surrounded;]
(Then Duryodhana and those eight kings, the great warriors, surrounded the Pāṇḍava for the protection of Jayadratha.)
Then Duryodhana, along with eight great warrior kings, surrounded the Pāṇḍava to protect Jayadratha.
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्। अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥७-७९-२२॥
tato drauṇistrisaptyā vāsudevamatāḍayat। arjunaṃ ca tribhirbhallairdvajamaśvāṃśca pañcabhiḥ ॥7-79-22॥
[ततः (tataḥ) - then; द्रौणिः (drauṇiḥ) - Aśvatthāmā; त्रिसप्तत्या (trisaptyā) - with seventy-three; वासुदेवम् (vāsudevam) - Kṛṣṇa; अताडयत् (atāḍayat) - struck; अर्जुनम् (arjunam) - Arjuna; च (ca) - and; त्रिभिः (tribhiḥ) - with three; भल्लैः (bhallaiḥ) - arrows; ध्वजम् (dhvajam) - the flag; अश्वान् (aśvān) - the horses; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five;]
(Then Aśvatthāmā struck Kṛṣṇa with seventy-three arrows, and Arjuna with three arrows, and the flag and the horses with five.)
Then Aśvatthāmā attacked Kṛṣṇa with seventy-three arrows, and Arjuna with three arrows, also targeting the flag and the horses with five arrows.
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्। अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥७-७९-२३॥
tamarjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhiratāḍayat। atyarthamiva saṅkruddhaḥ pratividdhe janārdane ॥7-79-23॥
[तम् (tam) - that; अर्जुनः (arjunaḥ) - Arjuna; पृषत्कानां (pṛṣatkānāṃ) - of arrows; शतैः (śataiḥ) - by hundreds; षड्भिः (ṣaḍbhiḥ) - by six; अताडयत् (atāḍayat) - struck; अत्यर्थम् (atyartham) - exceedingly; इव (iva) - as if; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; प्रतिविद्धे (pratividdhe) - pierced; जनार्दने (janārdane) - Janardana;]
(That Arjuna struck with hundreds of arrows, by six, exceedingly enraged, as if pierced Janardana.)
Arjuna, exceedingly enraged, struck with hundreds of arrows, as if Janardana was pierced.
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा। शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥७-७९-२४॥
karṇaṁ dvādaśabhirviddhvā vṛṣasenaṁ tribhistathā। śalyasya saśaraṁ cāpaṁ muṣṭau ciccheda vīryavān ॥7-79-24॥
[कर्णम् (karṇam) - Karna; द्वादशभिः (dvādaśabhiḥ) - with twelve; विद्ध्वा (viddhvā) - piercing; वृषसेनम् (vṛṣasenam) - Vrishasena; त्रिभिः (tribhiḥ) - with three; तथा (tathā) - also; शल्यस्य (śalyasya) - of Shalya; सशरम् (saśaram) - with arrow; चापम् (cāpam) - bow; मुष्टौ (muṣṭau) - in hand; चिच्छेद (ciccheda) - cut; वीर्यवान् (vīryavān) - the valiant;]
(Piercing Karna with twelve, and Vrishasena with three, also of Shalya, the valiant cut the bow with arrow in hand.)
The valiant warrior pierced Karna with twelve arrows and Vrishasena with three, and also cut Shalya's bow along with the arrow in his hand.
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्। भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥७-७९-२५॥
gṛhītvā dhanuranyattu śalyo vivyādha pāṇḍavam। bhūriśravāstribhirbāṇairhemapuṅkhaiḥ śilāśitaiḥ ॥7-79-25॥
[गृहीत्वा (gṛhītvā) - having taken; धनुः (dhanuḥ) - bow; अन्यत् (anyat) - another; तु (tu) - but; शल्यः (śalyaḥ) - Śalya; विव्याध (vivyādha) - pierced; पाण्डवम् (pāṇḍavam) - Pāṇḍava; भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravā; त्रिभिः (tribhiḥ) - with three; बाणैः (bāṇaiḥ) - arrows; हेमपुङ्खैः (hemapuṅkhaiḥ) - golden-feathered; शिलाशितैः (śilāśitaiḥ) - stone-sharpened;]
(Having taken another bow, Śalya pierced the Pāṇḍava. Bhūriśravā (pierced) with three golden-feathered, stone-sharpened arrows.)
Śalya, having taken another bow, pierced the Pāṇḍava, while Bhūriśravā attacked with three arrows that had golden feathers and were sharpened on stone.
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः। जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥ मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥७-७९-२६॥
karṇo dvātriṁśatā caiva vṛṣasenāśca pañcabhiḥ। jayadrathastrisaptatyā kṛpaśca daśabhiḥ śaraiḥ ॥ madrarājaśca daśabhirvivyadhuḥ phalgunaṁ raṇe ॥7-79-26॥
[कर्णः (karṇaḥ) - Karna; द्वात्रिंशता (dvātriṁśatā) - with thirty-two; च (ca) - and; एव (eva) - indeed; वृषसेनः (vṛṣasenaḥ) - Vrishasena; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five; जयद्रथः (jayadrathaḥ) - Jayadratha; त्रिसप्तत्या (trisaptatyā) - with seventy-three; कृपः (kṛpaḥ) - Kripa; च (ca) - and; दशभिः (daśabhiḥ) - with ten; शरैः (śaraiḥ) - arrows; मद्रराजः (madrarājaḥ) - the king of Madra; च (ca) - and; दशभिः (daśabhiḥ) - with ten; विव्यधुः (vivyadhuḥ) - pierced; फल्गुनम् (phalgunaṁ) - Arjuna; रणे (raṇe) - in battle;]
(Karna with thirty-two, Vrishasena with five, Jayadratha with seventy-three, and Kripa with ten arrows, and the king of Madra with ten, pierced Arjuna in battle.)
Karna, Vrishasena, Jayadratha, Kripa, and the king of Madra attacked Arjuna in battle with their respective numbers of arrows: thirty-two, five, seventy-three, ten, and ten.
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्। वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥७-७९-२७॥
tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat। vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ ॥7-79-27॥
[ततः (tataḥ) - then; शराणाम् (śarāṇām) - of arrows; षष्ट्या (ṣaṣṭyā) - with sixty; तु (tu) - but; द्रौणिः (drauṇiḥ) - Drona's son; पार्थम् (pārtham) - Arjuna; अवाकिरत् (avākirat) - covered; वासुदेवम् (vāsudevam) - Vasudeva; च (ca) - and; सप्तत्या (saptatyā) - with seventy; पुनः (punaḥ) - again; पार्थम् (pārtham) - Arjuna; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five;]
(Then, Drona's son covered Arjuna with sixty arrows, and Vasudeva with seventy, and again Arjuna with five.)
Then, Drona's son showered sixty arrows on Arjuna, seventy on Vasudeva, and again five on Arjuna.
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः। प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥७-७९-२८॥
prahaṁsaṁstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ। pratyavidhyatsa tānsarvāndarśayanpāṇilāghavam ॥7-79-28॥
[प्रहसन् (prahasan) - smiling; तु (tu) - but; नरव्याघ्रः (naravyāghraḥ) - tiger among men; श्वेताश्वः (śvetāśvaḥ) - with white horses; कृष्णसारथिः (kṛṣṇasārathiḥ) - Krishna as charioteer; प्रत्यविध्यत् (pratyavidhyat) - pierced; सः (saḥ) - he; तान् (tān) - them; सर्वान् (sarvān) - all; दर्शयन् (darśayan) - showing; पाणिलाघवम् (pāṇilāghavam) - dexterity;]
(Smiling but the tiger among men with white horses and Krishna as charioteer, he pierced them all, showing dexterity.)
The tiger among men, with white horses and Krishna as his charioteer, smiled and pierced them all, demonstrating his dexterity.
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः। शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥७-७९-२९॥
karṇaṁ dvādaśabhirviddhvā vṛṣasenaṁ tribhiḥ śaraiḥ। śalyasya samare cāpaṁ muṣṭideśe nyakṛntata ॥7-79-29॥
[कर्णं (karṇam) - Karna; द्वादशभिः (dvādaśabhiḥ) - with twelve; विद्ध्वा (viddhvā) - piercing; वृषसेनं (vṛṣasenam) - Vrishasena; त्रिभिः (tribhiḥ) - with three; शरैः (śaraiḥ) - arrows; शल्यस्य (śalyasya) - of Shalya; समरे (samare) - in battle; चापं (cāpam) - bow; मुष्टिदेशे (muṣṭideśe) - at the grip; न्यकृन्तत (nyakṛntata) - cut off;]
(Piercing Karna with twelve arrows and Vrishasena with three arrows, he cut off Shalya's bow at the grip in battle.)
He pierced Karna with twelve arrows and Vrishasena with three, and then cut off Shalya's bow at the grip during the battle.
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः। शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥७-७९-३०॥
saumadattiṁ tribhirviddhvā śalyaṁ ca daśabhiḥ śaraiḥ। śitairagniśikhākārairdrauṇiṁ vivyādha cāṣṭabhiḥ ॥7-79-30॥
[सौमदत्तिं (saumadattiṁ) - Saumadatti; त्रिभिः (tribhiḥ) - with three; विद्ध्वा (viddhvā) - pierced; शल्यं (śalyaṁ) - Śalya; च (ca) - and; दशभिः (daśabhiḥ) - with ten; शरैः (śaraiḥ) - arrows; शितैः (śitaiḥ) - sharp; अग्निशिखाकारैः (agniśikhākāraiḥ) - like flames of fire; द्रौणिं (drauṇiṁ) - Drauni; विव्याध (vivyādha) - pierced; च (ca) - and; अष्टभिः (aṣṭabhiḥ) - with eight;]
(Pierced Saumadatti with three, and Śalya with ten arrows. Pierced Drauni with eight sharp arrows like flames of fire.)
He pierced Saumadatti with three arrows and Śalya with ten. He also struck Drauni with eight sharp arrows resembling flames of fire.
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह। पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥७-७९-३१॥
gautamaṁ pañcaviṁśatyā śaindhavaṁ ca śatena ha। punardrauṇiṁ ca saptatyā śarāṇāṁ so'bhyatāḍayat ॥7-79-31॥
[गौतमं (gautamaṁ) - Gautama; पञ्चविंशत्या (pañcaviṁśatyā) - with twenty-five; शैन्धवं (śaindhavaṁ) - Sindhu prince; च (ca) - and; शतेन (śatena) - with a hundred; ह (ha) - indeed; पुनः (punaḥ) - again; द्रौणिं (drauṇiṁ) - Drona's son; च (ca) - and; सप्तत्या (saptatyā) - with seventy; शराणां (śarāṇāṁ) - of arrows; सः (saḥ) - he; अभ्यताडयत् (abhyatāḍayat) - struck;]
(He struck Gautama with twenty-five arrows, the Sindhu prince with a hundred, and again Drona's son with seventy arrows.)
He struck Gautama with twenty-five arrows, the Sindhu prince with a hundred, and then Drona's son again with seventy arrows.
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः। अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥७-७९-३२॥
bhūriśravāstu saṅkruddhaḥ pratodaṃ cicchide hareḥ। arjunaṃ ca trisaptyā bāṇānāmājaghāna ha ॥7-79-32॥
[भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; तु (tu) - but; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; प्रतोदं (pratodaṃ) - whip; चिच्छिदे (cicchide) - cut; हरेः (hareḥ) - of Hari; अर्जुनं (arjunaṃ) - Arjuna; च (ca) - and; त्रिसप्तत्या (trisaptyā) - with seventy-three; बाणानाम् (bāṇānām) - arrows; आजघान (ājaghāna) - struck; ह (ha) - indeed;]
(Bhūriśravāḥ, being angry, cut the whip of Hari; and struck Arjuna with seventy-three arrows indeed.)
Bhūriśravāḥ, in his anger, cut off Hari's whip and struck Arjuna with seventy-three arrows.
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः। प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥७-७९-३३॥
tataḥ śaraśataistīkṣṇaistānarīñśvetavāhanaḥ। pratyaṣedhaddrutaṃ kruddho mahāvāto ghanāniva ॥7-79-33॥
[ततः (tataḥ) - then; शरशतैः (śaraśataiḥ) - with hundreds of arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; तान् (tān) - them; अरीन् (arīn) - enemies; श्वेतवाहनः (śvetavāhanaḥ) - Arjuna; प्रत्यषेधत् (pratyaṣedhat) - checked; द्रुतं (drutam) - quickly; क्रुद्धः (kruddhaḥ) - angry; महावातः (mahāvātaḥ) - great wind; घनान् (ghanān) - clouds; इव (iva) - like;]
(Then, with hundreds of sharp arrows, Arjuna quickly checked those enemies, like a great wind (checks) clouds.)
Then, Arjuna, with his swift and sharp arrows, angrily stopped the enemies, just as a mighty wind disperses the clouds.