07.080 
 
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
dhvajān bahuvidhākārān bhrājamānān atiśriyā। pārthānāṃ māmakānāṃ ca tān mamācakṣva sañjaya ॥7-80-1॥
O Sanjaya, describe my flags of various kinds, shining with great splendor, belonging to both the sons of Pritha and myself.
sañjaya uvāca॥
Sanjaya said:
dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām। rūpato varṇataś caiva nāmataś ca nibodha me ॥7-80-2॥
Listen to the various forms of flags belonging to the great souls; understand them by their form, color, and name, as I tell you.
teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ। pratyadṛśyanta rājendra jvalitā iva pāvakāḥ ॥7-80-3॥
The various flags on their chariots appeared to be shining like fire, O King.
kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṅkṛtāḥ। kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ ॥7-80-4॥
The peaks of the great golden mountain, adorned with golden garlands and crests, appear as if they are made of gold.
te dhvajāḥ saṁvṛtās teṣāṁ patākābhiḥ samantataḥ। nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ ॥7-80-5॥
The flags were completely covered with banners all around, shining in various colors, and were visible everywhere.
patākāśca tatastāstu śvasanena samīritāḥ। nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ ॥7-80-6॥
The flags, stirred by the wind, appeared to be dancing like performers in the center of the stage.
indrāyudhasavarṇābhāḥ patākā bharatarṣabha। dodhūyamānā rathināṃ śobhayanti mahārathān ॥7-80-7॥
O best of the Bharatas, the flags, resembling the color of Indra's weapon, wave and adorn the great chariots of the warriors.
siṁhalāṅgūlamugrāsyaṁ dhajaṁ vānaralakṣaṇam। dhanañjayasya saṅgrāme pratyapaśyāma bhairavam ॥7-80-8॥
In the battle of Dhananjaya, we observed the terrifying flag that had the characteristics of a monkey, with a lion's tail and a fierce face.
sa vānaravaro rājanpatākābhiralaṅkṛtaḥ। trāsayāmāsa tatsainyaṃ dhvajo gāṇḍīvadhanvanaḥ ॥7-80-9॥
The best of monkeys, adorned with flags, frightened the army, O king, as the flag of the wielder of the Gandiva bow waved.
tathaiva siṁhalāṅgūlaṁ droṇaputrasya bhārata। dhvajāgraṁ samapaśyāma bālasūryasamaprabham ॥7-80-10॥
Similarly, O Bharata, we observed the lion-tailed flag top of Drona's son, glowing like the rising sun.
kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham। nandanaṃ kauravendrāṇāṃ drauṇerlakṣaṇamucchritam ॥7-80-11॥
The golden flag, blown by the wind and shining like Indra's banner, was the pride of the Kaurava lords, marked and raised by Drona's son.
hastikakṣyā punarhaimī babhūvādhiratherdhvaje। āhave khaṃ mahārāja dadṛśe pūrayanniva ॥7-80-12॥
The elephant's compartment on the charioteer's flag turned golden once more. In the battle, it appeared in the sky, seemingly filling it, O great king.
patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge। nṛtyatīva rathopasthe śvasanena samīritaḥ ॥7-80-13॥
In the battle, Karna's banner, adorned with a golden garland, appeared to dance on the chariot seat as it was stirred by the wind.
ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ। govṛṣo gautamasyāsītkṛpasya supariṣkṛtaḥ ॥7-80-14॥
The renowned Brāhmaṇa teacher of the Pāṇḍavas had a well-adorned bull belonging to Gautama, which was of Kṛpa.
sa tena bhrājate rājan
govṛṣeṇa mahārathaḥ। tripuraghnaratho yadvad
govṛṣeṇa virājate ॥7-80-15॥
O king, the great chariot shines by the bull, just as the chariot of the destroyer of Tripura shines by the bull.
mayūro vṛṣasenasya kāñcano maṇiratnavān। vyāhariṣyannivātiṣṭhatsenāgramapi śobhayann ॥7-80-16॥
Vṛṣasena's peacock, golden and adorned with jewels and gems, stood at the forefront of the army, as if about to speak, enhancing its splendor.
tena tasya ratho bhāti mayūreṇa mahātmanaḥ। yathā skandasya rājendra mayūreṇa virājatā ॥7-80-17॥
By that, his chariot shines with the peacock, O king, just as the chariot of the great soul Skanda shines with the peacock.
madrarājasya śalyasya dhvajāgre'gnisikhamiva। sauvarṇīṃ pratipaśyāma sītāmapratimāṃ śubhām ॥7-80-18॥
We behold Sītā, who is golden, incomparable, and auspicious, like a flame of fire on the top of King Śalya's flag.
sā sītā bhrājate tasya rathamāsthāya māriṣa। sarvabījaviruḍheva yathā sītā śriyā vṛtā ॥7-80-19॥
Sita, having mounted his chariot, shines brightly, O dear, like all seeds that have sprouted, surrounded by splendor.
varāhaḥ sindhurājasya rājato'bhivirājate। dhvajāgre'lohitārkābho hemajālapariṣkṛtaḥ ॥7-80-20॥
The boar emblem of the ocean king, shining brightly from the silver, resembles a sun that is not red, and is adorned with a golden net at the top of the flag.
śuśubhe ketunā tena rājatena jayadrathaḥ। yathā devāsure yuddhe purā pūṣā sma śobhate ॥7-80-21॥
Jayadratha shone with that royal banner, just as Pūṣā shone in the ancient battle between the gods and demons.
saumadatteḥ punaryūpo yajñaśīlasya dhīmataḥ। dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate ॥7-80-22॥
The sacrificial post of the wise and devoted Saumadatta shines like the sun, and the moon is also visible here.
sa yūpaḥ kāñcano rājansaumadattervirājate। rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ ॥7-80-23॥
The golden sacrificial post of Saumadatta stands out, O king, in the Rajasuya sacrifice, much like an erected post in the finest of rituals.
śalasya tu mahārāja rājato dvirado mahān। ketuḥ kāñcanacitráṅgairmayūrairupaśobhitaḥ ॥7-80-24॥
O great king, the magnificent elephant of Śala was adorned with a banner featuring golden and variegated designs and peacocks, resembling silver.
sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha। yathā śveto mahānāgo devarājacamūṃ tathā ॥7-80-25॥
The banner adorned your army, O best of the Bharatas, just as the white great serpent adorns the army of the king of gods.
nāgo maṇimayo rājño dhvajaḥ kanakasaṁvṛtaḥ। kiṅkiṇīśatasaṁhrādo bhrājaṁścitro rathottame ॥7-80-26॥
The king's chariot, adorned with a jewel-made serpent flag covered in gold and resonating with the sound of hundreds of bells, shines brilliantly.
vyabhrājata bhṛśaṃ rājanputrastava viśāṃ pate| dhvajena mahatā saṅkhye kurūṇāmṛṣabhastadā ॥7-80-27॥
Your son, O king, shone brightly in the battle as the leader of the Kurus with his great banner, O lord of the people.
navaite tava vāhinyām ucchritāḥ paramadhvajāḥ। vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ ॥7-80-28॥
In your army, nine great banners are raised, shining brightly like the sun at the end of an era, illuminating the entire army.
daśamastvarjunasyaāsīdeka eva mahākapiḥ। adīpyatārjuno yena himavāniva vahninā ॥7-80-29॥
The tenth banner of Arjuna had only one great monkey. Arjuna was shining like the Himalayas set ablaze by fire.
tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ। kārmukāṇy ādadus tūrṇam arjunārthe parantapāḥ ॥7-80-30॥
Then the great warriors, known for defeating their enemies, swiftly took up the diverse and splendid large bows for the purpose of aiding Arjuna.
tathaiva dhanurāyacchatpārthaḥ śatruvināśanaḥ। gāṇḍīvaṃ divyakarmā tadrājandurmantrite tava ॥7-80-31॥
In the same manner, Arjuna, known for his divine deeds and as the destroyer of enemies, stretched his bow Gandiva, which was ill-advised by you, O king.
tavāparādhāddhi narā nihatā bahudhā yudhi। nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ ॥7-80-32॥
Because of your mistake, many men, gathered from various directions with horses, chariots, and elephants, were killed in battle in various ways.
teṣām āsīd vyatikṣepo garjatām itaretaram। duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca ॥7-80-33॥
There was a loud interruption among them, as Duryodhana and his followers, along with the Pandavas and the bull, roared at one another.
tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ। yadeko bahubhiḥ sārdhaṃ samāgacchadabhītavat ॥7-80-34॥
In that place, Arjuna, with Krishna as his charioteer, performed a supreme wonder by fearlessly confronting many opponents alone.
aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ। jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham ॥7-80-35॥
The mighty-armed Arjuna shone as he wielded the Gandiva bow, eager for victory over the warriors and determined to kill Jayadratha.
tatrārjuno mahārāja śarairmuktaiḥ sahasraśaḥ। adṛśyānakarodyodhāṁstāvakāñśatrutāpanaḥ ॥7-80-36॥
In that place, O great king, Arjuna, the tormentor of enemies, made your warriors invisible by releasing thousands of arrows.
tataste'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ। adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ ॥7-80-37॥
Then all the great warriors, like tigers among men, made Arjuna invisible in the battle by surrounding him with a shower of arrows.
saṁvṛte narasiṁhaistaiḥ kurūṇāmṛṣabhe'rjune। mahānāsītsamuddhūtastasya sainyasya nisvanaḥ ॥7-80-38॥
Arjuna, the mighty warrior of the Kurus, was surrounded by lion-hearted men, and a great roar arose from his army.