07.081 
 
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ। pāñcālāḥ kurubhiḥ sārdhaṃ kimakurvata sañjaya ॥7-81-1॥
Sanjaya, when Arjuna reached Saindhava, surrounded by Bharadvaja, what actions did the Panchalas take together with the Kurus?
sañjaya uvāca॥
Sanjaya said:
aparāhṇe mahārāja saṅgrāme lomaharṣaṇe। pāñcālānāṃ kurūṇāṃ ca droṇe dyūtamavartata ॥7-81-2॥
In the afternoon, O great king, a hair-raising battle took place between the Pāñcālas and the Kurus in the presence of Droṇa.
pāñcālā hi jighāṁsanto droṇaṁ saṁhṛṣṭacētasaḥ। abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa ॥7-81-3॥
The Panchalas, eager to slay Drona, joyfully showered arrows upon him while roaring, O sir.
tataḥ sutumulasteṣāṃ saṅgrāmo'vartatādbhutaḥ। pāñcālānāṃ kurūṇāṃ ca ghorō dēvāsurōpamaḥ ॥7-81-4॥
Then a very tumultuous and wonderful battle occurred between the Pāñcālas and the Kurus, which was as terrible as the battle between gods and demons.
sarve droṇarathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha। tadanīkaṃ bibhitsanto mahāstrāṇi vyadarśayan ॥7-81-5॥
All the Panchalas, along with the Pandavas, reached Drona's chariot and, eager to conquer, displayed their great weapons against that army.
droṇasya rathaparyantaṃ rathino rathamāsthitāḥ। kampayanto'bhyavartanta vegamāsthāya madhyamam ॥7-81-6॥
The charioteers, positioned on their chariots up to Drona, advanced with a moderate speed, causing a tremor.
tam abhyagād bṛhat-kṣatraḥ kekayānāṃ mahārathaḥ। pravapan niśitān bāṇān mahendra-aśani-saṃnibhān ॥7-81-7॥
Bṛhatkṣatra, the great chariot-warrior of the Kekayas, approached him, unleashing a volley of sharp arrows that resembled Indra's thunderbolt.
taṁ tu pratyudiyācchīghraṁ kṣemadhūrtirmahāyaśāḥ। vimuñcanniśitānbāṇāñśataśo'tha sahasraśaḥ ॥7-81-8॥
Kṣemadhūrti, who was greatly renowned, swiftly approached and attacked him with a barrage of sharp arrows, first in hundreds and then in thousands.
dhṛṣṭaketuś ca cedīnām ṛṣabho'tibaloditaḥ। tvarito'bhyadravad droṇaṃ mahendra iva śambaram ॥7-81-9॥
Dhṛṣṭaketu, the mighty leader of the Cedis, charged swiftly at Droṇa, reminiscent of Indra's assault on Śambara.
tam āpatantaṃ sahasā vyāditāsyam ivāntakam। vīradhanuvā maheṣvāsas tvaramāṇaḥ samabhyayāt ॥7-81-10॥
The heroic archer, hastening, approached him who was coming suddenly with an open mouth like death.
yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam। sahānīkaṃ tato droṇo nyavārayata vīryavān ॥7-81-11॥
Yudhishthira, the great king, stood firm in his desire for victory. Then, the powerful Drona, along with his army, restrained him.
nakulaṁ kuśalaṁ yuddhe parākrāntaṁ parākramī। abhyagacchatsamāyāntaṁ vikarṇaste sutaḥ prabho ॥7-81-12॥
Vikarna, your son, O lord, approached Nakul, who was skilled, valiant, and heroic in battle, as he was coming.
sahadevaṁ tathāyāntaṁ durmukhaḥ śatrukarśanaḥ। śarairanekasāhasraiḥ samavākiradāśugaiḥ ॥7-81-13॥
Durmukha, known for tormenting enemies, showered a multitude of swift arrows upon Sahadeva as he approached.
sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat। śaraiḥ suniśitaistīkṣṇaiḥ kampayanvai muhurmuhuḥ ॥7-81-14॥
Vyaghradatta, with his sharp and well-sharpened arrows, repeatedly shook and stopped Satyaki, the tiger among men.
drau̥padeyānnaravyāghrānmuñcataḥ sāyakottamān। saṁrabdhānrathināṁ śreṣṭhānsaumadattiravārayat ॥7-81-15॥
Saumadatti halted the sons of Draupadi, who were like tigers among men, as they released their finest arrows with great excitement, being the best among charioteers.
bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam। pratyavārayadāyāntamārṣyaśṛṅgirmahārathaḥ ॥7-81-16॥
Bhimasena, in his anger and terrifying form, fearlessly blocked the approach of Arshyashringa, the great chariot warrior.
tayoḥ samabhavadyuddhaṃ nararākṣasayormṛdhe। yādṛgeva purā vṛttaṃ rāmarāvaṇayornṛpa ॥7-81-17॥
A battle took place between the man and the demon, reminiscent of the previous conflict between Rama and Ravana, O king.
tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām। ājaghne bharataśreṣṭha sarvamarmaṣu bhārata ॥7-81-18॥
Then Yudhishthira, the best of the Bharatas, struck Drona with ninety arrows aimed at his vital parts, O Bharata.
taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare। roṣito bharataśreṣṭha kaunteyena yaśasvinā ॥7-81-19॥
Droṇa, in his anger, struck him in the chest with twenty-five arrows, O best of the Bharatas, by the illustrious son of Kunti.
bhūya eva tu viṃśatyā sāyakānāṃ samācinot। sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām ॥7-81-20॥
Droṇa, with great skill, shot twenty arrows, covering the horses, charioteer, and flag, as all the archers watched in awe.
tāñ śarān droṇamuktāṃs tu śaravarṣeṇa pāṇḍavaḥ। avārayata dharmātmā darśayan pāṇilāghavam ॥7-81-21॥
The righteous Pandava skillfully deflected the arrows released by Drona with his own shower of arrows, demonstrating his dexterity.
tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge। ciccheda sahasā dhanvī dhanustasya mahātmanaḥ ॥7-81-22॥
Then, in the heat of battle, the enraged Droṇa swiftly severed the bow of the noble Dharmaraja, the great archer.
athainaṁ chinnadhanvānaṁ tvaramāṇo mahārathaḥ। śarairanekasāhasraiḥ purayāmāsa sarvataḥ ॥7-81-23॥
Then, the great chariot-warrior, quickly surrounded him, whose bow was broken, with countless arrows from all directions.
adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ। sarvabhūtānyamanyanta hatameva yudhiṣṭhiram ॥7-81-24॥
The arrows of Bharadvaja made the invisible king visible, leading all beings to believe that Yudhishthira was indeed slain.
keciccainamamanyanta tathā vai vimukhīkṛtam। hṛto rājeti rājendra brāhmaṇena yaśasvinā ॥7-81-25॥
Some believed that he was turned away, O King, and that the glorious Brahmin had taken the king away.
sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ। tyaktvā tatkārmukaṃ chinnaṃ bhāradvājena saṃyuge ॥ ādade'nyaddhanurdivyaṃ bhāraghnaṃ vegavattaram ॥7-81-26॥
Dharmaraja Yudhishthira, after facing great difficulty and abandoning his broken bow in battle, took up another divine bow that was lighter and more powerful.
tatastānsāyakānsarvāndr̥ōṇamuktānsahasraśaḥ। cicchēda samare vīrastadadbhutamivābhavat ॥7-81-27॥
Then the hero, in a remarkable feat, cut off all the thousands of arrows released by Drona in the battle.
chittvā ca tāñśarānrājā krodhasaṁraktalocanaḥ। śaktiṁ jagrāha samare girīṇāmapi dāraṇīm ॥ svarṇadaṇḍāṁ mahāghorāmaṣṭaghaṇṭāṁ bhayāvahām ॥7-81-28॥
The king, his eyes red with anger, cut down those arrows and took up a spear in the battle, a weapon so formidable that it could split mountains, adorned with a golden handle and eight bells, it was truly terrifying.
samutkṣipya ca tāṃ hṛṣṭo nanāda balavadbalī। nādena sarvabhūtāni trāsayanniva bhārata ॥7-81-29॥
The strong warrior, filled with joy, lifted her and roared mightily, as if to frighten all creatures, O Bhārata.
śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge। svasti droṇāya sahasā sarvabhūtānyathābruvan ॥7-81-30॥
Upon witnessing the power raised by Dharmaraja in the battle, all beings suddenly wished well-being for Drona.
sā rājabhujanirmuktā nirmuktoragasaṃnibhā। prajvālayantī gaganaṃ diśaśca vidiśastathā ॥ droṇāntikamanuprāptā dīptāsyā pannagī yathā ॥7-81-31॥
She, like a serpent released from the king's arm, illuminated the sky and all directions as she approached Drona with her mouth blazing.
tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate। prāduścakre tato brāhmam astram astravidāṃ varaḥ ॥7-81-32॥
Seeing her suddenly approaching, Droṇa, the best among those who know weapons, manifested the Brahma weapon, O lord of the people.
tadastraṁ bhasmasātkṛtvā tāṁ śaktiṁ ghoradarśanām। jagāma syandanaṁ tūrṇaṁ pāṇḍavasya yaśasvinaḥ ॥7-81-33॥
After reducing the terrible-looking weapon to ashes, he swiftly proceeded to the chariot of the illustrious Pandava.
tato yudhiṣṭhiro rājā droṇāstraṃ tatsamudyatam। aśāmayanmahāprājño brahmāstreṇaiva bhārata ॥7-81-34॥
Then King Yudhishthira, known for his wisdom, neutralized the prepared weapon of Drona using the Brahma weapon, O Bharata.
vivyādha ca raṇe droṇaṃ pañcabhirnataparvabhiḥ। kṣurapreṇa ca tīkṣṇena cicchedāsya mahaddhanuḥ ॥7-81-35॥
In the battle, he pierced Droṇa with five bent-jointed arrows and then cut off his great bow with a razor-sharp arrow.
tadapāsya dhanuśchinnaṃ droṇaḥ kṣatriyamardanaḥ। gadāṃ cikṣepa sahasā dharmaputrāya māriṣa ॥7-81-36॥
After discarding his broken bow, Drona, known as the destroyer of warriors, quickly threw his mace at Yudhishthira, dear lord.
tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ। gadām evāgrahīt kruddhaś cikṣepa ca parantapaḥ ॥7-81-37॥
Yudhishthira, upon seeing the mace suddenly approaching, angrily grabbed it and hurled it, O scorcher of foes.
te gade sahasā mukte samāsādya parasparam। saṅgharṣātpāvakaṃ muktvā sameyātāṃ mahītale ॥7-81-38॥
The maces were suddenly released and, upon clashing with each other, emitted fire and fell together on the ground.
tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa। caturbhirniśitaistīkṣṇairhayāñjaghne śarottamaiḥ ॥7-81-39॥
Then, O sir, Droṇa, in his extreme anger, struck the horses of Dharmaraja with four sharp and keen arrows of the highest quality.
dhanuścaikena bāṇena cicchedendradhvajopamam। ketumekena ciccheda pāṇḍavaṃ cārdayattribhiḥ ॥7-81-40॥
He skillfully severed the bow with a single arrow, resembling Indra's banner. With another, he cut down the flag and struck the Pāṇḍava with three arrows.
hatāśvāttu rathāttūrṇamavaplutya yudhiṣṭhiraḥ। tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha ॥7-81-41॥
Yudhishthira quickly jumped down from the chariot after his horse was killed and stood with his arms raised, unarmed, O chief of the Bharatas.
virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ। droṇo vyamohayacchatrūnsarvasainyāni cābhibho ॥7-81-42॥
Seeing him without his chariot and weapon, Drona bewildered the enemies and all the armies, O lord.
muñcanniṣugaṇāṃstīkṣṇām̐llaghuhasto dṛḍhavrataḥ। abhidudrāva rājānaṃ siṃho mṛgamivolbaṇaḥ ॥7-81-43॥
Releasing sharp arrows with swift hands and firm resolve, he charged at the king like a fierce lion attacking its prey.
tamabhidrutamālokya droṇenāmitraghātinā। hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata ॥7-81-44॥
When the Pandavas saw him being attacked by Drona, the slayer of enemies, they suddenly cried out in distress, 'Alas! Oh!'
hṛto rājā hṛto rājā bhāradvājena māriṣa। ityāsītsumahāñśabdaḥ pāṇḍusainyasya sarvataḥ ॥7-81-45॥
The news that the king was taken away by Bharadvaja spread rapidly, causing a great uproar throughout the Pandava army.
tatastvaritamāruhya sahadevarathaṃ nṛpaḥ। apāyājjavanairaśvaiḥ kuntīputro yudhiṣṭhiraḥ ॥7-81-46॥
Then King Yudhishthira, the son of Kunti, quickly mounted Sahadeva's chariot and departed with swift horses.