07.084 
 
sañjaya uvāca॥
Sanjaya said:
alambusaṃ tathā yuddhe vicarantamabhītavat। haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ ॥7-84-1॥
Haidimba quickly approached Alambusa, who was fearlessly wandering in the battle, and pierced him with sharp arrows.
tayoḥ pratibhayaṃ yuddham āsīd rākṣasa-siṃhayoḥ। kurvator vividhā māyāḥ śakra-śambarayor iva ॥7-84-2॥
A fierce battle ensued between the demon and the lion, each employing various magical illusions, reminiscent of the legendary battles between Indra and Shambara.
alambuso bhṛśaṃ kruddho ghaṭotkacamatāḍayat। ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare ॥ alambusamatho viddhvā siṃhavadvyanadanmuḥuḥ ॥7-84-3॥
Alambusa, in a fit of intense anger, struck Ghatotkacha. However, Ghatotkacha retaliated by piercing Alambusa's chest with twenty arrows and roared repeatedly like a lion.
tathaivālambuso rājanhaiḍimbaṃ yuddhadurmadam। viddhvā viddhvānadaddhṛṣṭaḥ pūrayankhaṃ samantataḥ ॥7-84-4॥
Thus, O king, Ālambusa pierced the arrogant Haidimba in battle and boldly roared, filling the sky with his sound all around.
tathā tau bhṛśasaṅkruddhau rākṣasendrau mahābalau। nirviśeṣamayudhyetāṃ māyābhiritaretaram ॥7-84-5॥
In this way, the two mighty and very angry demon lords engaged in a fierce battle, using illusions against each other without any discrimination.
māyāśatasṛjau dṛptau mohayantau parasparam। māyāyuddhe sukuśalau māyāyuddhamayudhyatām ॥7-84-6॥
The proud creators of countless illusions, deceiving each other, engaged skillfully in a battle of illusions.
yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa। tāṃ tāmalambuso rājanmāyayaiva nijaghnivān ॥7-84-7॥
O king, Alambusa countered every illusion that Ghatotkacha displayed in battle with his own illusions.
taṁ tathā yudhyamānaṁ tu māyāyuddhaviśāradam। alambusaṁ rākṣasendraṁ dṛṣṭvākrudhyanta pāṇḍavāḥ ॥7-84-8॥
The Pandavas became angry when they saw Alambusa, the king of demons, who was an expert in magical warfare, fighting in such a manner.
ta enaṃ bhṛśasaṅkruddhāḥ sarvataḥ pravarā rathaiḥ। abhyadravanta saṅkruddhā bhīmasenādayo nṛpa ॥7-84-9॥
O king, Bhimasena and others, in great anger, attacked him from all sides with their excellent chariots.
ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa। sarvato vyakirandbāṇairulkābhiriva kuñjaram ॥7-84-10॥
O lord, they surrounded him with chariots and showered arrows from all directions, resembling firebrands being hurled at an elephant.
sa teṣāmastravegaṃ taṃ pratihatyāstramāyayā। tasmādrathavrajānmukto vanadāhādiva dvipaḥ ॥7-84-11॥
He skillfully countered the force of their weapons with his own illusionary weapons and escaped from the groups of chariots, much like an elephant escapes from a forest fire.
sa visphārya dhanurghoram indrāśanisamasvanam। mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ ॥ yudhiṣṭhiraṃ tribhirviddhvā sahadevaṃ ca saptabhiḥ ॥7-84-12॥
He stretched his formidable bow, which roared like Indra's thunderbolt, and shot twenty-five arrows at Hanuman, five at Bhima's son, three at Yudhishthira, and seven at Sahadeva.
nakulaṁ ca trisaptatyā drupadeyāṁśca māriṣa। pañcabhiḥ pañcabhirviddhvā ghoraṁ nādaṁ nanāda ha ॥7-84-13॥
Nakul, along with the seventy-three sons of Drupada, O lord, pierced with five arrows each, roared a terrible sound indeed.
taṁ bhīmaseno navabhiḥ sahadevaśca pañcabhiḥ। yudhiṣṭhiraḥ śatenaiva rākṣasaṁ pratyavidhyata ॥ nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ ॥7-84-14॥
Bhimasena attacked the demon with nine arrows, Sahadeva with five, Yudhishthira with a hundred, Nakula with sixty-four, and the sons of Draupadi with three arrows each.
haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ। punarvivyādha saptatyā nanāda ca mahābalaḥ ॥7-84-15॥
Haiḍimba, after piercing the demon with fifty arrows in battle, pierced him again with seventy arrows and roared mightily.
so'tividdho maheṣvāsaḥ sarvataistairmahārathaiḥ। prativivyādha tānsarvānpañcabhiḥ pañcabhiḥ śaraiḥ ॥7-84-16॥
The great archer, though deeply pierced from all sides by the great charioteers, retaliated by piercing all of them with five arrows each.
taṁ kruddhaṁ rākṣasaṁ yuddhe prakruddhastu rākṣasaḥ। haiḍimbo bharataśreṣṭha śarairvivyādha saptabhiḥ ॥7-84-17॥
In the battle, the angry demon Hidimba, O best of the Bharatas, pierced the angered demon with seven arrows.
so'tividdho balavatā rākṣasendro mahābalaḥ। vyasṛjatsāyakāṃstūrṇaṃ svarṇapuṅkhāñśilāśitān ॥7-84-18॥
The mighty lord of demons, having been deeply pierced by the strong one, swiftly released arrows that were golden-feathered and stone-sharpened.
te śarā nataparvāṇo viviśū rākṣasaṃ tadā। ruṣitāḥ pannagā yadvadgirumugrā mahābalāḥ ॥7-84-19॥
The arrows, with their bent joints, fiercely entered the demon like mighty and angry serpents attacking a mountain.
tataste pāṇḍavā rājansamantānniśitāñśarān। preṣayāmāsudvignā haiḍimbaśca ghaṭotkacaḥ ॥7-84-20॥
Then, O king, the Pāṇḍavas, along with Hidimba and Ghaṭotkaca, anxiously sent sharp arrows from all directions.
sa vadhyamānaḥ samare pāṇḍavairjitakāśibhiḥ। dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam ॥7-84-21॥
He was slain in battle by the Pāṇḍavas and the victorious Kāśis, and he appeared like a burnt mountain peak, resembling a shattered mass of collyrium.
samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ। niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani ॥7-84-22॥
He lifted it with his arms, swung it repeatedly, and crushed it swiftly on the ground like a full pot on a stone.
balalāghavasampannaḥ sampanno vikrameṇa ca। bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat ॥7-84-23॥
The son of Bhimasena, endowed with strength, agility, and prowess, angrily terrified all the armies in battle.
sa visphuṭitasarvāṅgaś cūrṇitāsthibhūṣaṇaḥ। ghaṭotkacena vīreṇa hataḥ sāla-kaṭaṅkaṭaḥ ॥7-84-24॥
Salakatankata, with all his limbs shattered and bones crushed, was adorned and killed by the heroic Ghatotkacha.
tataḥ sumanasaḥ pārthā hate tasminniśācare। cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha ॥7-84-25॥
After slaying the demon, the joyful sons of Pritha roared like lions and waved their garments in triumph.
tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam। alambusaṃ bhīmarūpaṃ viśīrṇamiva parvatam ॥ hāhākāramakurvanta sainyāni bharatarṣabha ॥7-84-26॥
Upon witnessing the mighty demon king Alambusa, who appeared terrifying and was shattered like a mountain, your forces lamented, O best of the Bharatas.
janāśca taddadṛśire rakṣaḥ kautūhalānvitāḥ। yadṛcchayā nipatitaṃ bhūmāvaṅgārakaṃ yathā ॥7-84-27॥
The curious people saw the demon that had fallen on the ground by chance, resembling a piece of charcoal.
ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam। mumoca balavannādaṃ balaṃ hatveva vāsavaḥ ॥7-84-28॥
Ghatotkacha, after slaying the best among the strong demons, let out a powerful roar, akin to the roar of Indra after vanquishing his enemies.
sa pūjyamānaḥ pitṛbhiḥ sabāndhavaiḥ ghaṭotkacaḥ karmaṇi duṣkare kṛte। ripuṃ nihatya abhinananda vai tadā; alambusaṃ pakvamalambusaṃ yathā ॥7-84-29॥
Ghatotkacha, honored by his ancestors and relatives, rejoiced after accomplishing the difficult task of slaying the enemy, just like one would rejoice over a ripe Alambusa.
tato ninādaḥ sumahān samutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān। niśamya taṃ pratyanadaṃstu kauravāḥ; tato dhvanirbhuvanamathāspṛśadbhṛśam ॥7-84-30॥
Then a very great sound arose, accompanied by conches and various kinds of arrows. Hearing that, the Kauravas responded, and the sound reverberated intensely throughout the world.