07.084
सञ्जय उवाच॥
Sanjaya said:
अलम्बुसं तथा युद्धे विचरन्तमभीतवत्। हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥७-८४-१॥
Haidimba quickly approached Alambusa, who was fearlessly wandering in the battle, and pierced him with sharp arrows.
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः। कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥७-८४-२॥
A fierce battle ensued between the demon and the lion, each employing various magical illusions, reminiscent of the legendary battles between Indra and Shambara.
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्। घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ॥ अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥७-८४-३॥
Alambusa, in a fit of intense anger, struck Ghatotkacha. However, Ghatotkacha retaliated by piercing Alambusa's chest with twenty arrows and roared repeatedly like a lion.
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम्। विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥७-८४-४॥
Thus, O king, Ālambusa pierced the arrogant Haidimba in battle and boldly roared, filling the sky with his sound all around.
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ। निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥७-८४-५॥
In this way, the two mighty and very angry demon lords engaged in a fierce battle, using illusions against each other without any discrimination.
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम्। मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥७-८४-६॥
The proud creators of countless illusions, deceiving each other, engaged skillfully in a battle of illusions.
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप। तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥७-८४-७॥
O king, Alambusa countered every illusion that Ghatotkacha displayed in battle with his own illusions.
तं तथा युध्यमानं तु मायायुद्धविशारदम्। अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥७-८४-८॥
The Pandavas became angry when they saw Alambusa, the king of demons, who was an expert in magical warfare, fighting in such a manner.
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ॥७-८४-९॥
O king, Bhimasena and others, in great anger, attacked him from all sides with their excellent chariots.
त एनं कोष्ठकीकृत्य रथवंशेन मारिष। सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥७-८४-१०॥
O lord, they surrounded him with chariots and showered arrows from all directions, resembling firebrands being hurled at an elephant.
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया। तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥७-८४-११॥
He skillfully countered the force of their weapons with his own illusionary weapons and escaped from the groups of chariots, much like an elephant escapes from a forest fire.
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम्। मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥ युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥७-८४-१२॥
He stretched his formidable bow, which roared like Indra's thunderbolt, and shot twenty-five arrows at Hanuman, five at Bhima's son, three at Yudhishthira, and seven at Sahadeva.
नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष। पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥७-८४-१३॥
Nakul, along with the seventy-three sons of Drupada, O lord, pierced with five arrows each, roared a terrible sound indeed.
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः। युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ॥ नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥७-८४-१४॥
Bhimasena attacked the demon with nine arrows, Sahadeva with five, Yudhishthira with a hundred, Nakula with sixty-four, and the sons of Draupadi with three arrows each.
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः। पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥७-८४-१५॥
Haiḍimba, after piercing the demon with fifty arrows in battle, pierced him again with seventy arrows and roared mightily.
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः। प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥७-८४-१६॥
The great archer, though deeply pierced from all sides by the great charioteers, retaliated by piercing all of them with five arrows each.
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः। हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥७-८४-१७॥
In the battle, the angry demon Hidimba, O best of the Bharatas, pierced the angered demon with seven arrows.
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः। व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥७-८४-१८॥
The mighty lord of demons, having been deeply pierced by the strong one, swiftly released arrows that were golden-feathered and stone-sharpened.
ते शरा नतपर्वाणो विविशू राक्षसं तदा। रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥७-८४-१९॥
The arrows, with their bent joints, fiercely entered the demon like mighty and angry serpents attacking a mountain.
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्। प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥७-८४-२०॥
Then, O king, the Pāṇḍavas, along with Hidimba and Ghaṭotkaca, anxiously sent sharp arrows from all directions.
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः। दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥७-८४-२१॥
He was slain in battle by the Pāṇḍavas and the victorious Kāśis, and he appeared like a burnt mountain peak, resembling a shattered mass of collyrium.
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः। निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥७-८४-२२॥
He lifted it with his arms, swung it repeatedly, and crushed it swiftly on the ground like a full pot on a stone.
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च। भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥७-८४-२३॥
The son of Bhimasena, endowed with strength, agility, and prowess, angrily terrified all the armies in battle.
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः। घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥७-८४-२४॥
Salakatankata, with all his limbs shattered and bones crushed, was adorned and killed by the heroic Ghatotkacha.
ततः सुमनसः पार्था हते तस्मिन्निशाचरे। चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥७-८४-२५॥
After slaying the demon, the joyful sons of Pritha roared like lions and waved their garments in triumph.
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्। अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ॥ हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥७-८४-२६॥
Upon witnessing the mighty demon king Alambusa, who appeared terrifying and was shattered like a mountain, your forces lamented, O best of the Bharatas.
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः। यदृच्छया निपतितं भूमावङ्गारकं यथा ॥७-८४-२७॥
The curious people saw the demon that had fallen on the ground by chance, resembling a piece of charcoal.
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्। मुमोच बलवन्नादं बलं हत्वेव वासवः ॥७-८४-२८॥
Ghatotkacha, after slaying the best among the strong demons, let out a powerful roar, akin to the roar of Indra after vanquishing his enemies.
स पूज्यमानः पितृभिः सबान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते। रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ॥७-८४-२९॥
Ghatotkacha, honored by his ancestors and relatives, rejoiced after accomplishing the difficult task of slaying the enemy, just like one would rejoice over a ripe Alambusa.
ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान्। निशम्य तं प्रत्यनदंस्तु कौरवाः; ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥७-८४-३०॥
Then a very great sound arose, accompanied by conches and various kinds of arrows. Hearing that, the Kauravas responded, and the sound reverberated intensely throughout the world.