Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.085
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
bhāradvājaṃ kathaṃ yuddhe yuyudhāno'bhyavārayat। sañjayācakṣva tattvena paraṃ kautūhalaṃ hi me ॥7-85-1॥
Sanjaya, please tell me how Yuyudhana managed to stop Bharadvaja in the battle, as I am very curious to know.
sañjaya uvāca॥
Sanjaya said:
śṛṇu rājanmahāprājña saṅgrāmaṃ lomaharṣaṇam। droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ ॥7-85-2॥
Listen, O wise king, to the thrilling account of the battle between Drona and the Pandavas, led by Yuyudhana.
vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa। abhyadravatsvayaṃ droṇaḥ sātyakiṃ satyavikramam ॥7-85-3॥
Upon witnessing his forces being decimated by Yuyudhana, Drona, renowned for his own valor, personally advanced towards the valiant Satyaki.
tamāpatantaṃ sahasā bhāradvājaṃ mahāratham। sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat ॥7-85-4॥
Satyaki swiftly confronted Bharadvaja, the great chariot-warrior, as he approached with twenty-five minor warriors.
droṇo'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ। avidhyatpañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ ॥7-85-5॥
Drona, valiant and focused in battle, swiftly pierced Yuyudhana with five arrows that were golden-feathered and stone-sharpened.
te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhājanāḥ। abhyagurdharaṇīṃ rājañśvasanta iva pannagāḥ ॥7-85-6॥
They pierced through the strong armor and approached the earth, O king, like serpents breathing heavily.
dīrghabāhurabhikruddhastottrārdita iva dvipaḥ। droṇaṃ pañcāśatāvidhyannārācairagnisaṃnibhaiḥ ॥7-85-7॥
The long-armed warrior, in his fury, attacked Droṇa with fifty fiery iron arrows, much like an elephant goaded into rage.
bhāradvājo raṇe viddho yuyudhānena satvaram। sātyakiṃ bahubhirbāṇairyatamānamavidhyat ॥7-85-8॥
Bharadvaja, having been swiftly struck in battle by Yuyudhana, retaliated by piercing Satyaki with numerous arrows as he was making an effort.
tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ। sātvataṃ pīḍayāmāsa śatena nataparvaṇā ॥7-85-9॥
Then the mighty and angry great archer once again oppressed Sātvata with hundreds of bent joints.
sa vadhyamānaḥ samare bhāradvājena sātyakiḥ। nābhyapadyata kartavyaṃ kiñcideva viśāṃ pate ॥7-85-10॥
Satyaki, while being attacked in battle by Bharadvaja, did not take up any responsibility, O lord of men.
viṣaṇṇavadanaścāpi yuyudhāno'bhavannṛpa। bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñśarān ॥7-85-11॥
Yuyudhana, with a distressed face, became worried, O king, upon seeing Bharadvaja releasing sharp arrows in the battle.
taṁ tu samprekṣya te putrāḥ sainikāśca viśāṁ pate। prahṛṣṭamanaso bhūtvā siṁhavadvyanadanmuḥ ॥7-85-12॥
Upon seeing him, your sons and soldiers, O lord of the people, were filled with joy and roared repeatedly like lions.
taṁ śrutvā ninadaṁ ghoraṁ pīḍyamānaṁ ca mādhavam। yudhiṣṭhiro'bravīdrājansarvasainyāni bhārata ॥7-85-13॥
Upon hearing the dreadful sound and seeing Madhava in distress, Yudhishthira addressed all the armies, saying, "O king, all the forces, Bharata."
eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt। grasyate yudhi vīreṇa bhānumāniva rāhuṇā ॥ abhidravata gacchadhvaṃ sātyakiryatra yudhyate ॥7-85-14॥
Satyaki, the valiant hero and the best among the Vrishnis, known for his true deeds, is being overwhelmed in battle by a mighty warrior, just as Rahu swallows the sun. Rush to where Satyaki is engaged in combat.
dhṛṣṭadyumnaṃ ca pāñcālyamidamāha janādhipa। abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata ॥ na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam ॥7-85-15॥
Dhṛṣṭadyumna, the son of Pāñcāla, was addressed by the ruler of men: "Quickly attack Droṇa. Why are you standing still, O son of Pṛṣata? Can't you see the terrible danger from Droṇa approaching us?"
asau droṇo maheṣvāso yuyudhānena saṃyuge। krīḍate sūtrabaddhena pakṣiṇā bālako yathā ॥7-85-16॥
Droṇa, the great archer, engages in battle with Yuyudhāna as effortlessly as a boy plays with a bird tied to a string.
tatraiva sarve gacchantu bhīmasenamukhā rathāḥ। tvayaiva sahitā yattā yuyudhānarathaṃ prati ॥7-85-17॥
Let all the chariots led by Bhimasena proceed there with you, ready to face Yuyudhana's chariot.
pṛṣṭhato'nugamiṣyāmi tvāmahaṃ sahasainikaḥ। sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam ॥7-85-18॥
I will follow you from behind with my soldiers. Today, release Satyaki from the clutches of death.
evamuktvā tato rājā sarvasainyena pāṇḍavaḥ। abhyadravadraṇe droṇaṃ yuyudhānasya kāraṇāt ॥7-85-19॥
After speaking thus, the Pandava king, with his entire army, attacked Drona in the battle because of Yuyudhana.
tatrārāvo mahānāsīddroṇamekaṃ yuyutsatām। pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ ॥7-85-20॥
There arose a great tumult as Drona, among those eager to fight, stood. It was for the welfare of the Pandavas and entirely for the Srinjayas.
te sametya naravyāghrā bhāradvājaṃ mahāratham। abhyavarṣañśaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ ॥7-85-21॥
The warriors, known as tigers among men, gathered together and rained down sharp arrows adorned with peacock feathers upon Bharadvaja, the great chariot-warrior.
smayanneva tu tānvīrāndroṇaḥ pratyagrahītsvayam। atithīnāgatānyadvatsalilenāsanena ca ॥7-85-22॥
Drona, with a smile, personally welcomed the arriving heroes as guests, offering them water and a seat, just as one would for honored visitors.
tarpitāste śaraistasya bhāradvājasya dhanvinaḥ। ātitheyagṛhaṃ prāpya nṛpate'tithayo yathā ॥7-85-23॥
The guests, having been satisfied by the arrows of the archer Bharadvaja, reached the guest house, O king, as guests would.
bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum। madhyaṃdinamanuprāptaṃ sahasrāṃśumiva prabho ॥7-85-24॥
O lord, Bharadvaja and all of them were unable to gaze upon you, like the midday sun that had arrived.
tāṃstu sarvānmaheṣvāsāndroṇaḥ śastrabhṛtāṃ varaḥ। atāpayaccharavrātairgabhastibhirivāṃśumān ॥7-85-25॥
Droṇa, the greatest among the weapon-bearers, attacked all the great archers with his volleys of arrows, resembling the sun scorching with its rays.
vadhyamānā raṇe rājanpāṇḍavāḥ sṛñjayāstathā। trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ ॥7-85-26॥
O king, the Pandavas and the Srinjayas, being slaughtered in battle, could not find a savior, just like elephants stuck in the mud.
droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ। ghabhastaya ivārkasya pratapantaḥ samantataḥ ॥7-85-27॥
The great arrows of Drona were seen moving and shining all around, resembling the rays of the sun.
tasmindroṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ। mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ ॥7-85-28॥
In that battle, Drona killed twenty-five Panchalas, who were renowned as great chariot-warriors and were favored by Dhrishtadyumna.
pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca। droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varānvarān ॥7-85-29॥
In the armies of the Pāṇḍavas and the Pāñcālas, Droṇa was seen as a heroic figure, slaying the best of heroes.
kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ। droṇastasthau mahārāja vyāditāsya ivāntakaḥ ॥7-85-30॥
Drona, having slain a hundred Kekayas and scattered them in all directions, stood like death with an open mouth, O great king.
pāñcālānsṛñjayānmat syānkekayānpāṇḍavānapi। droṇo'jayanmahābāhuḥ śataśo'tha sahasraśaḥ ॥7-85-31॥
The mighty-armed Drona defeated the Panchalas, Srinjayas, Matsyas, Kekayas, and Pandavas in great numbers, both by hundreds and thousands.
teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ। vanaukasāmivāraṇye dahyatāṃ dhūmaketunā ॥7-85-32॥
A sound arose among them, declaring that they should be killed by Drona's arrows, just as forest dwellers are burned by a comet in the forest.
tatra devāḥ sagandharvāḥ pitaraścābruvan nṛpa। ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ ॥7-85-33॥
At that place, the gods, accompanied by the Gandharvas and ancestors, addressed the king, saying, "O king, the Panchalas and Pandavas are advancing with their troops."
taṃ tathā samare droṇaṃ nighnantaṃ somakānraṇe। na cāpyabhiyayuḥ kecidapare naiva vivyadhuḥ ॥7-85-34॥
In the battle, Droṇa was slaying the Somakas, and thus, some did not attack him, nor did others pierce him at all.
vartamāne tathā raudre tasminvīravarakṣaye। aśṛṇotsahasā pārthaḥ pāñcajanyasya nisvanam ॥7-85-35॥
During the ongoing fierce battle, Arjuna suddenly heard the sound of his conch, Pāñcajanya, amidst the destruction of great heroes.
pūrito vāsudevena śaṅkharāṭsvanate bhṛśam। yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu ॥ nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati ॥7-85-36॥
The conch, filled by Vāsudeva, sounded intensely as the heroes fought, protecting Saindhava. The Dhartarashtras roared as they moved towards Vijaya's chariot.
gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ। kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ ॥7-85-37॥
The Pandava king, overwhelmed by the disappearance of the sound of the Gandiva bow all around, began to ponder in his despondency.
na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ। kauravāśca yathā hṛṣṭā vinadanti muhurmuhuḥ ॥7-85-38॥
It seems that Pārtha's well-being is not assured as the conch king roars, while the Kauravas, in their elation, shout repeatedly.
evaṃ sañcintayitvā tu vyākulenāntarātmanā। ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata ॥7-85-39॥
Ajatashatru, the son of Kunti, with a troubled mind, spoke to Sātvata after contemplating the situation.
bāṣpagadgadayā vācā muhyamāno muhurmuhuḥ। kṛtyasyānantarāpekṣī śaineyaṃ śinipuṅgavam ॥7-85-40॥
The son of Śini, the best of the Śinis, spoke with a voice choked with tears, bewildered repeatedly, waiting for the next duty.
yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ। sāmparāye suhṛtkṛtye tasya kālo'yamāgataḥ ॥7-85-41॥
The eternal duty, once observed by the virtuous, O descendant of Śini, is now upon us in this battle for the sake of friends.
sarveṣvapi ca yodheṣu cintayañśinipuṅgava। tvattaḥ suhṛttamaṃ kañcinnābhijānāmi sātyake ॥7-85-42॥
O Sātyaki, among all the warriors, I do not know anyone who is a better friend than you, O best of the Śinis.
yo hi prītamanā nityaṃ yaśca nityamanuvrataḥ। sa kārye sāmparāye tu niyojya iti me matiḥ ॥7-85-43॥
"One who is always cheerful and consistently devoted should be employed in tasks during a crisis; this is my belief."
yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam। tathā tvamapi vārṣṇeya kṛṣṇatulyaparākramaḥ ॥7-85-44॥
Just as Keshava is eternally the protector of the Pandavas, you too, O Vrishni's descendant, possess valor equal to Krishna.
so'haṁ bhāraṁ samādhāsye tvayi taṁ voḍhum arhasi। abhiprāyaṁ ca me nityaṁ na vṛthā kartum arhasi ॥7-85-45॥
I will place this burden on you, and you must bear it. Also, you should always fulfill my intention and not let it go in vain.
sa tvaṁ bhrāturvayasyasya gurorapi ca saṁyuge। kuru kṛcchre sahāyārthamarjunasya nararṣabha ॥7-85-46॥
O best of men, you must assist in the battle to help Arjuna, who is in difficulty, as he is your brother's, friend's, and teacher's ally.
tvaṁ hi satyavrataḥ śūro mitrāṇāmabhayaṅkaraḥ। loke vikhyāyase vīra karmabhiḥ satyavāgiti ॥7-85-47॥
You are known in the world as a hero who is truthful in vows and speech, heroic, and a giver of safety to friends, renowned for your deeds.
yo hi śaineya mitrārthe yudhyamānastyajettanum। pṛthivīṃ vā dvijātibhyo yo dadyātsamameva tat ॥7-85-48॥
O son of Śini, one who sacrifices his life in battle for a friend, or who gives the earth equally to the twice-born, is truly noble.
śrutāśca bahavo'smābhī rājāno ye divaṃ gatāḥ। dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi ॥7-85-49॥
We have heard of many kings who have ascended to heaven after giving away the entire earth to the Brahmins as per the prescribed rules.
evaṁ tvāmapi dharmātmanprayāce'haṁ kṛtāñjaliḥ। pṛthivīdānatulyaṁ syādadhikaṁ vā phalaṁ vibho ॥7-85-50॥
Thus, O virtuous one, I request you with folded hands that the reward may be equal to or even greater than the gift of the earth, O lord.
eka eva sadā kṛṣṇo mitrāṇāmabhayaṅkaraḥ। raṇe santyajati prāṇāndvitīyastvaṃ ca sātyake ॥7-85-51॥
Krishna is always the protector of his friends, removing their fears. In battle, he sacrifices his life, and you, Satyaki, are his equal in this regard.
vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ। śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ ॥7-85-52॥
For the courageous and heroic person seeking fame in battle, only a brave man should be a helper, not just any ordinary person.
īdṛśe tu parāmarde vartamānasya mādhava। tvadanyo hi raṇe goptā vijayasya na vidyate ॥7-85-53॥
In this ongoing conflict, O Mādhava, there is truly no other protector of victory than you.
ślāghanneva hi karmāṇi śataśastava pāṇḍavaḥ। mama sañjanayanharṣaṃ punaḥ punarakīrtayat ॥7-85-54॥
O son of Pandu, he repeatedly praised your deeds in hundreds, causing me joy again and again.
laghvastraścitrayodhī ca tathā laghuparākramaḥ। prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge ॥7-85-55॥
A wise hero, skilled in all weapons, is not bewildered in battle, possessing light weapons, wonderful warrior skills, and light valor.
mahāskandho mahorasko mahābāhurmahādhanuḥ। mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ ॥7-85-56॥
He is described as having great shoulders, chest, and arms, wielding a great bow, possessing immense strength and heroism, and being a great-souled chariot-warrior.
śiṣyo mama sakhā caiva priyo'syāhaṃ priyaśca me। yuyudhānaḥ sahāyo me pramathiṣyati kauravān ॥7-85-57॥
My disciple and friend, indeed dear to him and dear to me, Yuyudhana, my helper, will crush the Kauravas.
asmadarthaṃ ca rājendra saṃnahyedyadi keśavaḥ। rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ ॥7-85-58॥
O King, if Keshava, Rama, Aniruddha, or Pradyumna, the great warrior, were to be armed for our sake, it would be a significant advantage.
gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ। sahāyārthaṃ mahārāja saṅgrāmottamamūrdhani ॥7-85-59॥
Gada, Sārana, or Sāmba, along with the Vṛṣṇis, are ready to assist you, O great king, at the forefront of the excellent battle.
tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam। sāhāyye viniyokṣyāmi nāsti me'nyo hi tatsamaḥ ॥7-85-60॥
Nevertheless, I will employ the truly valiant Śaineya, the tiger among men, for assistance, as there is indeed no one else equal to him for me.
iti dvaitavane tāta māmuvāca dhanañjayaḥ। parokṣaṃ tvadguṇāṃstathyānkathayannāryasaṃsadi ॥7-85-61॥
In the Dvaitavana forest, Dhananjaya spoke to me, recounting your true qualities indirectly in the assembly of the noble ones.
tasya tvamevaṃ saṅkalpaṃ na vṛthā kartumarhasi। dhanañjayasya vārṣṇeya mama bhīmasya cobhayoḥ ॥7-85-62॥
You should not let his intention go in vain, O descendant of Vrishni, as it concerns both Dhananjaya and Bhima, as well as myself.
yaccāpi tīrthāni carannagacchaṃ dvārakāṃ prati। tatrāhamapi te bhaktimarjunaṃ prati dṛṣṭavān ॥7-85-63॥
While wandering through the pilgrimages and not heading towards Dvaraka, there I also witnessed your devotion towards Arjuna.
na tatsauhṛdamanyeṣu mayā śaineya lakṣitam। yathā tvamasmānbhajase vartamānānupaplave ॥7-85-64॥
O son of Śini, I have not observed such friendship in others as you show us, especially in the present undisturbed situation.
so'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca। sauhṛdasya ca vīryasya kulīnatvasya mādhava ॥7-85-65॥
O Mādhava, he is distinguished by noble birth, devotion, friendship, teaching, affection, valor, and nobility.
satyasya ca mahābāho anukampārthameva ca। anurūpaṃ maheṣvāsa karma tvaṃ kartumarhasi ॥7-85-66॥
O mighty-armed one, you should perform actions that are appropriate and in accordance with truth and compassion, O great archer.
so'yodhano hi sahasā gato droṇena daṁśitaḥ। pūrvameva tu yātāste kauravāṇāṁ mahārathāḥ ॥7-85-67॥
The warrior was suddenly struck down by Drona, but the great charioteers of the Kauravas had already departed before that.
sumahānninadaścaiva śrūyate vijayaṃ prati। sa śaineya javenātra gantumarhasi mādhava ॥7-85-68॥
A great sound is heard towards victory. O Mādhava, you should quickly proceed here, son of Śinī.
bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ। droṇamāvārayiṣyāmo yadi tvāṃ prati yāsyati ॥7-85-69॥
Bhimasena, along with our prepared soldiers, will obstruct Drona if he advances towards you.
paśya śaineya sainyāni dravamāṇāni saṃyuge। mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm ॥7-85-70॥
Observe the armies of Śaineya retreating in the battle, and hear the loud noise in the war, along with the spreading speech.
mahāmārutavegena samudramiva parvasu। dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā ॥7-85-71॥
Dear, by the speed of the great wind, Arjuna scattered Dhritarashtra's army like the ocean is scattered among mountains.
rathairviparidhāvadbhirmanuṣyaiśca hayaśca ha। sainyaṃ rajaḥsamuddhūtametatsamparivartate ॥7-85-72॥
The dust raised by the chariots, men, and horses is swirling around the army.
saṁvṛtaḥ sindhusauvīrairnakharaprāsayodhibhiḥ। atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā ॥7-85-73॥
Arjuna, known as the destroyer of enemy heroes, found himself encircled by the esteemed warriors of Sindhu and Sauvīra, who were adept in combat with nails and spears.
naitadbalamasaṁvārya śakyo hantuṁ jayadrathaḥ। ete hi saindhavasyārthe sarve santyaktajīvitāḥ ॥7-85-74॥
This irresistible force cannot be overcome by Jayadratha. Indeed, everyone has sacrificed their lives for the sake of the Sindhu prince.
śaraśaktidhvajavanaṃ hayanāgasamākulam। paśyaitaddhārtarāṣṭrāṇāmanīkaṃ sudurāsadam ॥7-85-75॥
Behold this formidable army of the sons of Dhritarashtra, densely packed with arrows, spears, flags, horses, and elephants; it is nearly impregnable.
śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān। siṃhanādaravāṃścaiva rathanemisvanāṃstathā ॥7-85-76॥
Listen to the resounding of drums, the loud blasts of conches, the roars of lions, and the clatter of chariot wheels.
nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ। sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm ॥7-85-77॥
Listen to the sound of thousands of elephants and soldiers; also hear the horsemen running and shaking the earth.
purastātsaindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ। bahutvāddhi naravyāghra devendramapi pīḍayet ॥7-85-78॥
In front of the Sindhu army and behind Drona's army, the multitude is such that even Indra, O tiger among men, would feel oppressed.
aparyante bale magno jahyādapi ca jīvitam। tasminśca nihate yuddhe kathaṁ jīvet mādṛśaḥ ॥ sarvathāhamanuprāptaḥ sukṛcchraṁ bata jīvitam ॥7-85-79॥
Immersed in endless strength, one should even abandon life. How could someone like me live in that battle with him slain? In every way, I have reached great difficulty, alas, life.
śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ। laghvastraścitrayodhī ca praviṣṭastāta bhāratīm ॥7-85-80॥
The dark-complexioned and young Arjuna, who is handsome and a son of Pandu, entered India with light weapons and as a skilled warrior, O father.
sūryodaye mahābāhurdivasaścātivartate। tanna jānāmi vārṣṇeya yadi jīvati vā na vā ॥ kurūṇāṃ cāpi tatsainyaṃ sāgarapratimaṃ mahat ॥7-85-81॥
At sunrise, the mighty-armed warrior notices the day passing. He expresses uncertainty to the descendant of Vṛṣṇi about whether someone is alive or not. Additionally, he observes the vast army of the Kurus, comparing it to a great ocean.
eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm। aviṣahyāṃ mahābāhuḥ surairapi mahāmṛdhe ॥7-85-82॥
O dear, the mighty-armed Bibhatsu (Arjuna) alone entered the unbearable Bharata battle, which even the gods find challenging.
na ca me vartate buddhiradya yuddhe kathañcana। droṇo'pi rabhaso yuddhe mama pīḍayate balam ॥ pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ ॥7-85-83॥
Today, I find myself unable to think clearly in battle. Droṇa is fiercely attacking my strength. You can directly see, O mighty-armed one, how this brahmin is acting.
yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ। mahārthaṃ laghusaṃyuktaṃ kartumarhasi mādhava ॥7-85-84॥
O Mādhava, you are wise and should accomplish the assembled tasks simultaneously, combining great purpose with simplicity.
tasya me sarvakāryeṣu kāryametannmataṃ sadā। arjunasya paritrāṇaṃ kartavyamiti saṃyuge ॥7-85-85॥
It is always my opinion that in all tasks, the protection of Arjuna must be ensured in battle.
nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum। sa hi śakto raṇe tāta trīṁllokānapi saṅgatān ॥7-85-86॥
I do not mourn for Dāśārha, the protector and lord of the world, for he is indeed capable, dear one, of confronting even the three assembled worlds in battle.
vijetuṃ puruṣavyāghra satyametadbravīmi te। kiṃ punardhārtarāṣṭrasya balametatsudurbalam ॥7-85-87॥
O tiger among men, I tell you this truth: to conquer is easy, for the strength of Dhritarashtra's son is indeed very weak.
arjunastveva vārṣṇeya pīḍito bahubhiryudhi। prajah-yātsamare prāṇāṃstasmādvindāmi kaśmalam ॥7-85-88॥
Arjuna, O descendant of Vṛṣṇi, is indeed afflicted by many in battle and would give up his life in the war; therefore, I find myself in confusion.
tasya tvaṁ padavīṁ gaccha gaccheyustvādṛśā yathā। tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ ॥7-85-89॥
You should follow his path so that others like you may proceed, as someone like me has urged in such times.
raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau। pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ ॥7-85-90॥
In the battle, among the heroes of the Vṛṣṇi clan, only two are remembered as great charioteers: Pradyumna, who is mighty-armed, and you, who are renowned as Sātvata.
astre nārāyaṇasamaḥ saṅkarṣaṇasamo bale। vīratāyāṃ naravyāghra dhanañjayasamo hyasi ॥7-85-91॥
In terms of weaponry, you are comparable to Narayana; in strength, to Sankarshana; and in heroism, O tiger among men, you are indeed comparable to Dhananjaya.
bhīṣmadroṇāvatikramya sarvayuddhaviśāradam। tvāmadya puruṣavyāghraṃ loke santaḥ pracakṣate ॥7-85-92॥
Today, sages in the world declare you, who have surpassed Bhishma and Drona and are an expert in all forms of warfare, as the tiger among men.
nāsādhyaṃ vidyate loke sātyakeriti mādhava। tattvāṃ yadabhivakṣyāmi tatkuruṣva mahābala ॥7-85-93॥
O Mādhava, nothing is impossible in this world for Satyaki. I will tell you the truth, and you must do that, O mighty one.
sambhāvanā hi lokasya tava pārthasya cobhayoḥ। nānyathā tāṃ mahābāho samprakartumihārhasi ॥7-85-94॥
Indeed, the consideration of both the world and yourself, O mighty-armed one, should not be otherwise accomplished here.
parityajya priyān prāṇān raṇe vicara vīravat। na hi śaineya dāśārhā raṇe rakṣanti jīvitam ॥7-85-95॥
Abandon your dear life and fight bravely in the battle, O son of Śini, for the descendants of Daśārha do not safeguard their lives in battle.
ayuddhamanavasthānaṃ saṅgrāme ca palāyanam। bhīrūṇāmasatāṃ mārgo naiṣa dāśārhasevitaḥ ॥7-85-96॥
The Dasharhas do not follow the path of non-fighting, instability, and retreat in battle, which is the way of the cowardly and unworthy.
tavārjuno gurustāta dharmātmā śinipuṅgava। vāsudevo guruścāpi tava pārthasya dhīmataḥ ॥7-85-97॥
Your dear Arjuna is a righteous soul and a leader among the Shinis. Vasudeva is also the teacher of your wise Partha.
kāraṇadvayam etad dhi jānānas tvāham abruvam। māvamaṁsthā vaco mahyaṁ gurus tava guror hy aham ॥7-85-98॥
I told you because I know these two reasons: Do not disregard my words, as I am indeed the teacher of your teacher.
vāsudevamataṃ caitan mama caivārjunasya ca। satyam etan mayoktaṃ te yāhi yatra dhanañjayaḥ ॥7-85-99॥
This is the opinion of Vasudeva, and it aligns with both mine and Arjuna's. I have truthfully conveyed this to you. Proceed to where Dhananjaya (Arjuna) is.
etadvacanamājñāya mama satyaparākrama। praviśaitadbalam tāta dhārtarāṣṭrasya durmateḥ ॥7-85-100॥
Understanding this command, dear, enter the army of the evil-minded son of Dhritarashtra with my true valor.
praviśya ca yathānyāyaṃ saṅgamya ca mahārathaiḥ। yathārhamātmanaḥ karma raṇe sātvata darśaya ॥7-85-101॥
Enter and meet with the great charioteers according to justice, and show your duty in battle, O descendant of Sātvata, as is appropriate for you.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.