07.085
धृतराष्ट्र उवाच॥
Dhritarashtra said:
भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत्। सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥७-८५-१॥
Sanjaya, please tell me how Yuyudhana managed to stop Bharadvaja in the battle, as I am very curious to know.
सञ्जय उवाच॥
Sanjaya said:
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम्। द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥७-८५-२॥
Listen, O wise king, to the thrilling account of the battle between Drona and the Pandavas, led by Yuyudhana.
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष। अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥७-८५-३॥
Upon witnessing his forces being decimated by Yuyudhana, Drona, renowned for his own valor, personally advanced towards the valiant Satyaki.
तमापतन्तं सहसा भारद्वाजं महारथम्। सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥७-८५-४॥
Satyaki swiftly confronted Bharadvaja, the great chariot-warrior, as he approached with twenty-five minor warriors.
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः। अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ॥७-८५-५॥
Drona, valiant and focused in battle, swiftly pierced Yuyudhana with five arrows that were golden-feathered and stone-sharpened.
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः। अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ॥७-८५-६॥
They pierced through the strong armor and approached the earth, O king, like serpents breathing heavily.
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः। द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ॥७-८५-७॥
The long-armed warrior, in his fury, attacked Droṇa with fifty fiery iron arrows, much like an elephant goaded into rage.
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्। सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥७-८५-८॥
Bharadvaja, having been swiftly struck in battle by Yuyudhana, retaliated by piercing Satyaki with numerous arrows as he was making an effort.
ततः क्रुद्धो महेष्वासो भूय एव महाबलः। सात्वतं पीडयामास शतेन नतपर्वणा ॥७-८५-९॥
Then the mighty and angry great archer once again oppressed Sātvata with hundreds of bent joints.
स वध्यमानः समरे भारद्वाजेन सात्यकिः। नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ॥७-८५-१०॥
Satyaki, while being attacked in battle by Bharadvaja, did not take up any responsibility, O lord of men.
विषण्णवदनश्चापि युयुधानोऽभवन्नृप। भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥७-८५-११॥
Yuyudhana, with a distressed face, became worried, O king, upon seeing Bharadvaja releasing sharp arrows in the battle.
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते। प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥७-८५-१२॥
Upon seeing him, your sons and soldiers, O lord of the people, were filled with joy and roared repeatedly like lions.
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्। युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ॥७-८५-१३॥
Upon hearing the dreadful sound and seeing Madhava in distress, Yudhishthira addressed all the armies, saying, "O king, all the forces, Bharata."
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत्। ग्रस्यते युधि वीरेण भानुमानिव राहुणा ॥ अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥७-८५-१४॥
Satyaki, the valiant hero and the best among the Vrishnis, known for his true deeds, is being overwhelmed in battle by a mighty warrior, just as Rahu swallows the sun. Rush to where Satyaki is engaged in combat.
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप। अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ॥ न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ॥७-८५-१५॥
Dhṛṣṭadyumna, the son of Pāñcāla, was addressed by the ruler of men: "Quickly attack Droṇa. Why are you standing still, O son of Pṛṣata? Can't you see the terrible danger from Droṇa approaching us?"
असौ द्रोणो महेष्वासो युयुधानेन संयुगे। क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥७-८५-१६॥
Droṇa, the great archer, engages in battle with Yuyudhāna as effortlessly as a boy plays with a bird tied to a string.
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः। त्वयैव सहिता यत्ता युयुधानरथं प्रति ॥७-८५-१७॥
Let all the chariots led by Bhimasena proceed there with you, ready to face Yuyudhana's chariot.
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः। सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥७-८५-१८॥
I will follow you from behind with my soldiers. Today, release Satyaki from the clutches of death.
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः। अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥७-८५-१९॥
After speaking thus, the Pandava king, with his entire army, attacked Drona in the battle because of Yuyudhana.
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्। पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥७-८५-२०॥
There arose a great tumult as Drona, among those eager to fight, stood. It was for the welfare of the Pandavas and entirely for the Srinjayas.
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्। अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥७-८५-२१॥
The warriors, known as tigers among men, gathered together and rained down sharp arrows adorned with peacock feathers upon Bharadvaja, the great chariot-warrior.
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्। अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥७-८५-२२॥
Drona, with a smile, personally welcomed the arriving heroes as guests, offering them water and a seat, just as one would for honored visitors.
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः। आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ॥७-८५-२३॥
The guests, having been satisfied by the arrows of the archer Bharadvaja, reached the guest house, O king, as guests would.
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्। मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥७-८५-२४॥
O lord, Bharadvaja and all of them were unable to gaze upon you, like the midday sun that had arrived.
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः। अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥७-८५-२५॥
Droṇa, the greatest among the weapon-bearers, attacked all the great archers with his volleys of arrows, resembling the sun scorching with its rays.
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा। त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥७-८५-२६॥
O king, the Pandavas and the Srinjayas, being slaughtered in battle, could not find a savior, just like elephants stuck in the mud.
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः। घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥७-८५-२७॥
The great arrows of Drona were seen moving and shining all around, resembling the rays of the sun.
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः। महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥७-८५-२८॥
In that battle, Drona killed twenty-five Panchalas, who were renowned as great chariot-warriors and were favored by Dhrishtadyumna.
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च। द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥७-८५-२९॥
In the armies of the Pāṇḍavas and the Pāñcālas, Droṇa was seen as a heroic figure, slaying the best of heroes.
केकयानां शतं हत्वा विद्राव्य च समन्ततः। द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥७-८५-३०॥
Drona, having slain a hundred Kekayas and scattered them in all directions, stood like death with an open mouth, O great king.
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि। द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥७-८५-३१॥
The mighty-armed Drona defeated the Panchalas, Srinjayas, Matsyas, Kekayas, and Pandavas in great numbers, both by hundreds and thousands.
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः। वनौकसामिवारण्ये दह्यतां धूमकेतुना ॥७-८५-३२॥
A sound arose among them, declaring that they should be killed by Drona's arrows, just as forest dwellers are burned by a comet in the forest.
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप। एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥७-८५-३३॥
At that place, the gods, accompanied by the Gandharvas and ancestors, addressed the king, saying, "O king, the Panchalas and Pandavas are advancing with their troops."
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे। न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥७-८५-३४॥
In the battle, Droṇa was slaying the Somakas, and thus, some did not attack him, nor did others pierce him at all.
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये। अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ॥७-८५-३५॥
During the ongoing fierce battle, Arjuna suddenly heard the sound of his conch, Pāñcajanya, amidst the destruction of great heroes.
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम्। युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥७-८५-३६॥
The conch, filled by Vāsudeva, sounded intensely as the heroes fought, protecting Saindhava. The Dhartarashtras roared as they moved towards Vijaya's chariot.
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः। कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥७-८५-३७॥
The Pandava king, overwhelmed by the disappearance of the sound of the Gandiva bow all around, began to ponder in his despondency.
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट्। कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥७-८५-३८॥
It seems that Pārtha's well-being is not assured as the conch king roars, while the Kauravas, in their elation, shout repeatedly.
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना। अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥७-८५-३९॥
Ajatashatru, the son of Kunti, with a troubled mind, spoke to Sātvata after contemplating the situation.
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः। कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥७-८५-४०॥
The son of Śini, the best of the Śinis, spoke with a voice choked with tears, bewildered repeatedly, waiting for the next duty.
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः। साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥७-८५-४१॥
The eternal duty, once observed by the virtuous, O descendant of Śini, is now upon us in this battle for the sake of friends.
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव। त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥७-८५-४२॥
O Sātyaki, among all the warriors, I do not know anyone who is a better friend than you, O best of the Śinis.
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः। स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥७-८५-४३॥
"One who is always cheerful and consistently devoted should be employed in tasks during a crisis; this is my belief."
यथा च केशवो नित्यं पाण्डवानां परायणम्। तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥७-८५-४४॥
Just as Keshava is eternally the protector of the Pandavas, you too, O Vrishni's descendant, possess valor equal to Krishna.
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि। अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥७-८५-४५॥
I will place this burden on you, and you must bear it. Also, you should always fulfill my intention and not let it go in vain.
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे। कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥७-८५-४६॥
O best of men, you must assist in the battle to help Arjuna, who is in difficulty, as he is your brother's, friend's, and teacher's ally.
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः। लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥७-८५-४७॥
You are known in the world as a hero who is truthful in vows and speech, heroic, and a giver of safety to friends, renowned for your deeds.
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम्। पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ॥७-८५-४८॥
O son of Śini, one who sacrifices his life in battle for a friend, or who gives the earth equally to the twice-born, is truly noble.
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः। दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥७-८५-४९॥
We have heard of many kings who have ascended to heaven after giving away the entire earth to the Brahmins as per the prescribed rules.
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः। पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥७-८५-५०॥
Thus, O virtuous one, I request you with folded hands that the reward may be equal to or even greater than the gift of the earth, O lord.
एक एव सदा कृष्णो मित्राणामभयङ्करः। रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥७-८५-५१॥
Krishna is always the protector of his friends, removing their fears. In battle, he sacrifices his life, and you, Satyaki, are his equal in this regard.
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः। शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥७-८५-५२॥
For the courageous and heroic person seeking fame in battle, only a brave man should be a helper, not just any ordinary person.
ईदृशे तु परामर्दे वर्तमानस्य माधव। त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥७-८५-५३॥
In this ongoing conflict, O Mādhava, there is truly no other protector of victory than you.
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः। मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ॥७-८५-५४॥
O son of Pandu, he repeatedly praised your deeds in hundreds, causing me joy again and again.
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः। प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥७-८५-५५॥
A wise hero, skilled in all weapons, is not bewildered in battle, possessing light weapons, wonderful warrior skills, and light valor.
महास्कन्धो महोरस्को महाबाहुर्महाधनुः। महाबलो महावीर्यः स महात्मा महारथः ॥७-८५-५६॥
He is described as having great shoulders, chest, and arms, wielding a great bow, possessing immense strength and heroism, and being a great-souled chariot-warrior.
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे। युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥७-८५-५७॥
My disciple and friend, indeed dear to him and dear to me, Yuyudhana, my helper, will crush the Kauravas.
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः। रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥७-८५-५८॥
O King, if Keshava, Rama, Aniruddha, or Pradyumna, the great warrior, were to be armed for our sake, it would be a significant advantage.
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः। सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥७-८५-५९॥
Gada, Sārana, or Sāmba, along with the Vṛṣṇis, are ready to assist you, O great king, at the forefront of the excellent battle.
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्। साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥७-८५-६०॥
Nevertheless, I will employ the truly valiant Śaineya, the tiger among men, for assistance, as there is indeed no one else equal to him for me.
इति द्वैतवने तात मामुवाच धनञ्जयः। परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥७-८५-६१॥
In the Dvaitavana forest, Dhananjaya spoke to me, recounting your true qualities indirectly in the assembly of the noble ones.
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि। धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥७-८५-६२॥
You should not let his intention go in vain, O descendant of Vrishni, as it concerns both Dhananjaya and Bhima, as well as myself.
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति। तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥७-८५-६३॥
While wandering through the pilgrimages and not heading towards Dvaraka, there I also witnessed your devotion towards Arjuna.
न तत्सौहृदमन्येषु मया शैनेय लक्षितम्। यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥७-८५-६४॥
O son of Śini, I have not observed such friendship in others as you show us, especially in the present undisturbed situation.
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च। सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥७-८५-६५॥
O Mādhava, he is distinguished by noble birth, devotion, friendship, teaching, affection, valor, and nobility.
सत्यस्य च महाबाहो अनुकम्पार्थमेव च। अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥७-८५-६६॥
O mighty-armed one, you should perform actions that are appropriate and in accordance with truth and compassion, O great archer.
सोयोधनो हि सहसा गतो द्रोणेन दंशितः। पूर्वमेव तु यातास्ते कौरवाणां महारथाः ॥७-८५-६७॥
The warrior was suddenly struck down by Drona, but the great charioteers of the Kauravas had already departed before that.
सुमहान्निनदश्चैव श्रूयते विजयं प्रति। स शैनेय जवेनात्र गन्तुमर्हसि माधव ॥७-८५-६८॥
A great sound is heard towards victory. O Mādhava, you should quickly proceed here, son of Śinī.
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः। द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥७-८५-६९॥
Bhimasena, along with our prepared soldiers, will obstruct Drona if he advances towards you.
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे। महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥७-८५-७०॥
Observe the armies of Śaineya retreating in the battle, and hear the loud noise in the war, along with the spreading speech.
महामारुतवेगेन समुद्रमिव पर्वसु। धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥७-८५-७१॥
Dear, by the speed of the great wind, Arjuna scattered Dhritarashtra's army like the ocean is scattered among mountains.
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह। सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ॥७-८५-७२॥
The dust raised by the chariots, men, and horses is swirling around the army.
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः। अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥७-८५-७३॥
Arjuna, known as the destroyer of enemy heroes, found himself encircled by the esteemed warriors of Sindhu and Sauvīra, who were adept in combat with nails and spears.
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः। एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥७-८५-७४॥
This irresistible force cannot be overcome by Jayadratha. Indeed, everyone has sacrificed their lives for the sake of the Sindhu prince.
शरशक्तिध्वजवनं हयनागसमाकुलम्। पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥७-८५-७५॥
Behold this formidable army of the sons of Dhritarashtra, densely packed with arrows, spears, flags, horses, and elephants; it is nearly impregnable.
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्। सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥७-८५-७६॥
Listen to the resounding of drums, the loud blasts of conches, the roars of lions, and the clatter of chariot wheels.
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः। सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥७-८५-७७॥
Listen to the sound of thousands of elephants and soldiers; also hear the horsemen running and shaking the earth.
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः। बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥७-८५-७८॥
In front of the Sindhu army and behind Drona's army, the multitude is such that even Indra, O tiger among men, would feel oppressed.
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्। तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥ सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ॥७-८५-७९॥
Immersed in endless strength, one should even abandon life. How could someone like me live in that battle with him slain? In every way, I have reached great difficulty, alas, life.
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः। लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥७-८५-८०॥
The dark-complexioned and young Arjuna, who is handsome and a son of Pandu, entered India with light weapons and as a skilled warrior, O father.
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते। तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ॥ कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥७-८५-८१॥
At sunrise, the mighty-armed warrior notices the day passing. He expresses uncertainty to the descendant of Vṛṣṇi about whether someone is alive or not. Additionally, he observes the vast army of the Kurus, comparing it to a great ocean.
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्। अविषह्यां महाबाहुः सुरैरपि महामृधे ॥७-८५-८२॥
O dear, the mighty-armed Bibhatsu (Arjuna) alone entered the unbearable Bharata battle, which even the gods find challenging.
न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन। द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥ प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ॥७-८५-८३॥
Today, I find myself unable to think clearly in battle. Droṇa is fiercely attacking my strength. You can directly see, O mighty-armed one, how this brahmin is acting.
युगपच्च समेतानां कार्याणां त्वं विचक्षणः। महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ॥७-८५-८४॥
O Mādhava, you are wise and should accomplish the assembled tasks simultaneously, combining great purpose with simplicity.
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा। अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥७-८५-८५॥
It is always my opinion that in all tasks, the protection of Arjuna must be ensured in battle.
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम्। स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ॥७-८५-८६॥
I do not mourn for Dāśārha, the protector and lord of the world, for he is indeed capable, dear one, of confronting even the three assembled worlds in battle.
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते। किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥७-८५-८७॥
O tiger among men, I tell you this truth: to conquer is easy, for the strength of Dhritarashtra's son is indeed very weak.
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि। प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥७-८५-८८॥
Arjuna, O descendant of Vṛṣṇi, is indeed afflicted by many in battle and would give up his life in the war; therefore, I find myself in confusion.
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा। तादृशस्येदृशे काले मादृशेनाभिचोदितः ॥७-८५-८९॥
You should follow his path so that others like you may proceed, as someone like me has urged in such times.
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ। प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥७-८५-९०॥
In the battle, among the heroes of the Vṛṣṇi clan, only two are remembered as great charioteers: Pradyumna, who is mighty-armed, and you, who are renowned as Sātvata.
अस्त्रे नारायणसमः सङ्कर्षणसमो बले। वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥७-८५-९१॥
In terms of weaponry, you are comparable to Narayana; in strength, to Sankarshana; and in heroism, O tiger among men, you are indeed comparable to Dhananjaya.
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम्। त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥७-८५-९२॥
Today, sages in the world declare you, who have surpassed Bhishma and Drona and are an expert in all forms of warfare, as the tiger among men.
नासाध्यं विद्यते लोके सात्यकेरिति माधव। तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥७-८५-९३॥
O Mādhava, nothing is impossible in this world for Satyaki. I will tell you the truth, and you must do that, O mighty one.
सम्भावना हि लोकस्य तव पार्थस्य चोभयोः। नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥७-८५-९४॥
Indeed, the consideration of both the world and yourself, O mighty-armed one, should not be otherwise accomplished here.
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत्। न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥७-८५-९५॥
Abandon your dear life and fight bravely in the battle, O son of Śini, for the descendants of Daśārha do not safeguard their lives in battle.
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम्। भीरूणामसतां मार्गो नैष दाशार्हसेवितः ॥७-८५-९६॥
The Dasharhas do not follow the path of non-fighting, instability, and retreat in battle, which is the way of the cowardly and unworthy.
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव। वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥७-८५-९७॥
Your dear Arjuna is a righteous soul and a leader among the Shinis. Vasudeva is also the teacher of your wise Partha.
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम्। मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥७-८५-९८॥
I told you because I know these two reasons: Do not disregard my words, as I am indeed the teacher of your teacher.
वासुदेवमतं चैतन्मम चैवार्जुनस्य च। सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥७-८५-९९॥
This is the opinion of Vasudeva, and it aligns with both mine and Arjuna's. I have truthfully conveyed this to you. Proceed to where Dhananjaya (Arjuna) is.
एतद्वचनमाज्ञाय मम सत्यपराक्रम। प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥७-८५-१००॥
Understanding this command, dear, enter the army of the evil-minded son of Dhritarashtra with my true valor.
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः। यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥७-८५-१०१॥
Enter and meet with the great charioteers according to justice, and show your duty in battle, O descendant of Sātvata, as is appropriate for you.