Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.085
धृतराष्ट्र उवाच॥
भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत्। सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥७-८५-१॥
सञ्जय उवाच॥
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम्। द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥७-८५-२॥
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष। अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥७-८५-३॥
तमापतन्तं सहसा भारद्वाजं महारथम्। सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥७-८५-४॥
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः। अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ॥७-८५-५॥
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः। अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ॥७-८५-६॥
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः। द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ॥७-८५-७॥
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्। सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥७-८५-८॥
ततः क्रुद्धो महेष्वासो भूय एव महाबलः। सात्वतं पीडयामास शतेन नतपर्वणा ॥७-८५-९॥
स वध्यमानः समरे भारद्वाजेन सात्यकिः। नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ॥७-८५-१०॥
विषण्णवदनश्चापि युयुधानोऽभवन्नृप। भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥७-८५-११॥
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते। प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥७-८५-१२॥
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्। युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ॥७-८५-१३॥
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत्। ग्रस्यते युधि वीरेण भानुमानिव राहुणा ॥ अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥७-८५-१४॥
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप। अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ॥ न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ॥७-८५-१५॥
असौ द्रोणो महेष्वासो युयुधानेन संयुगे। क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥७-८५-१६॥
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः। त्वयैव सहिता यत्ता युयुधानरथं प्रति ॥७-८५-१७॥
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः। सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥७-८५-१८॥
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः। अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥७-८५-१९॥
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्। पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥७-८५-२०॥
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्। अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥७-८५-२१॥
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्। अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥७-८५-२२॥
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः। आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ॥७-८५-२३॥
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्। मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥७-८५-२४॥
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः। अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥७-८५-२५॥
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा। त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥७-८५-२६॥
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः। घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥७-८५-२७॥
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः। महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥७-८५-२८॥
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च। द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥७-८५-२९॥
केकयानां शतं हत्वा विद्राव्य च समन्ततः। द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥७-८५-३०॥
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि। द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥७-८५-३१॥
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः। वनौकसामिवारण्ये दह्यतां धूमकेतुना ॥७-८५-३२॥
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप। एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥७-८५-३३॥
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे। न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥७-८५-३४॥
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये। अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ॥७-८५-३५॥
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम्। युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥७-८५-३६॥
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः। कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥७-८५-३७॥
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट्। कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥७-८५-३८॥
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना। अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥७-८५-३९॥
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः। कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥७-८५-४०॥
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः। साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥७-८५-४१॥
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव। त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥७-८५-४२॥
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः। स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥७-८५-४३॥
यथा च केशवो नित्यं पाण्डवानां परायणम्। तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥७-८५-४४॥
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि। अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥७-८५-४५॥
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे। कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥७-८५-४६॥
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः। लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥७-८५-४७॥
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम्। पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ॥७-८५-४८॥
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः। दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥७-८५-४९॥
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः। पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥७-८५-५०॥
एक एव सदा कृष्णो मित्राणामभयङ्करः। रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥७-८५-५१॥
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः। शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥७-८५-५२॥
ईदृशे तु परामर्दे वर्तमानस्य माधव। त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥७-८५-५३॥
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः। मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ॥७-८५-५४॥
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः। प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥७-८५-५५॥
महास्कन्धो महोरस्को महाबाहुर्महाधनुः। महाबलो महावीर्यः स महात्मा महारथः ॥७-८५-५६॥
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे। युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥७-८५-५७॥
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः। रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥७-८५-५८॥
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः। सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥७-८५-५९॥
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्। साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥७-८५-६०॥
इति द्वैतवने तात मामुवाच धनञ्जयः। परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥७-८५-६१॥
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि। धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥७-८५-६२॥
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति। तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥७-८५-६३॥
न तत्सौहृदमन्येषु मया शैनेय लक्षितम्। यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥७-८५-६४॥
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च। सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥७-८५-६५॥
सत्यस्य च महाबाहो अनुकम्पार्थमेव च। अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥७-८५-६६॥
सोयोधनो हि सहसा गतो द्रोणेन दंशितः। पूर्वमेव तु यातास्ते कौरवाणां महारथाः ॥७-८५-६७॥
सुमहान्निनदश्चैव श्रूयते विजयं प्रति। स शैनेय जवेनात्र गन्तुमर्हसि माधव ॥७-८५-६८॥
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः। द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥७-८५-६९॥
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे। महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥७-८५-७०॥
महामारुतवेगेन समुद्रमिव पर्वसु। धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥७-८५-७१॥
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह। सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ॥७-८५-७२॥
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः। अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥७-८५-७३॥
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः। एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥७-८५-७४॥
शरशक्तिध्वजवनं हयनागसमाकुलम्। पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥७-८५-७५॥
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्। सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥७-८५-७६॥
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः। सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥७-८५-७७॥
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः। बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥७-८५-७८॥
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्। तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥ सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ॥७-८५-७९॥
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः। लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥७-८५-८०॥
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते। तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ॥ कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥७-८५-८१॥
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्। अविषह्यां महाबाहुः सुरैरपि महामृधे ॥७-८५-८२॥
न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन। द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥ प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ॥७-८५-८३॥
युगपच्च समेतानां कार्याणां त्वं विचक्षणः। महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ॥७-८५-८४॥
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा। अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥७-८५-८५॥
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम्। स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ॥७-८५-८६॥
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते। किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥७-८५-८७॥
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि। प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥७-८५-८८॥
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा। तादृशस्येदृशे काले मादृशेनाभिचोदितः ॥७-८५-८९॥
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ। प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥७-८५-९०॥
अस्त्रे नारायणसमः सङ्कर्षणसमो बले। वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥७-८५-९१॥
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम्। त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥७-८५-९२॥
नासाध्यं विद्यते लोके सात्यकेरिति माधव। तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥७-८५-९३॥
सम्भावना हि लोकस्य तव पार्थस्य चोभयोः। नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥७-८५-९४॥
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत्। न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥७-८५-९५॥
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम्। भीरूणामसतां मार्गो नैष दाशार्हसेवितः ॥७-८५-९६॥
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव। वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥७-८५-९७॥
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम्। मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥७-८५-९८॥
वासुदेवमतं चैतन्मम चैवार्जुनस्य च। सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥७-८५-९९॥
एतद्वचनमाज्ञाय मम सत्यपराक्रम। प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥७-८५-१००॥
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः। यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥७-८५-१०१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.