07.086 
 
sañjaya uvāca॥
Sanjaya said:
prītiyuktaṃ ca hṛdyaṃ ca madhurākṣarameva ca। kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam ॥7-86-1॥
The speech was endowed with affection, pleasing, sweet-syllabled, timely, wonderful, and was spoken spontaneously.
dharmarājasya tadvākyaṃ niśamya śinipuṅgavaḥ। sātyakirbharataśreṣṭha pratyuvāca yudhiṣṭhiram ॥7-86-2॥
Upon hearing the words of Dharmaraja, Satyaki, the foremost of the Shinis, addressed Yudhishthira, the best among the Bharatas.
śrutaṃ te gadato vākyaṃ sarvametanmayācyuta। nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram ॥7-86-3॥
O Acyuta, you have heard all that I have spoken, which is justified and wonderful, and brings glory for Arjuna's sake.
evaṁvidhe tathā kāle madṛśaṁ prekṣya saṁmatam। vaktumarhasi rājendra yathā pārthaṁ tathaiva mām ॥7-86-4॥
O King, at such a time, seeing someone like me who is approved, you should speak to me in the same way as you do to Arjuna.
na me dhanañjayasya-arthe prāṇā rakṣyāḥ kathaṁcana। tvat-prayuktaḥ punar-ahaṁ kiṁ na kuryāṁ mahāhave ॥7-86-5॥
I am not to protect my life for the sake of Dhananjaya in any way. Once engaged by you, what would I not do again in the great battle?
lokatrayaṁ yodhayeyaṁ sadevāsuramānuṣam। tvatprayukto narendreha kimutaitatsudurbalam ॥7-86-6॥
I am ready to fight against the three worlds, including gods, demons, and humans. O king, if I am engaged by you, what challenge does this very weak one pose here?
suyodhanabalaṁ tvadya yodhayiṣye samantataḥ। vijeṣye ca raṇe rājansatyametadbravīmi te ॥7-86-7॥
Today, I declare to you, O King, that I will confront Suyodhana's forces on all fronts and emerge victorious in battle. This is the truth I speak to you.
kuśalyahaṃ kuśalinaṃ samāsādya dhanañjayam। hate jayadrathe rājanpunareṣyāmi te'ntikam ॥7-86-8॥
I am well, having met Dhananjaya. O king, after slaying Jayadratha, I shall return to you again.
avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa। vāsudevasya yadvākyaṃ phalgunasya ca dhīmataḥ ॥7-86-9॥
Certainly, O king, I must inform you of everything, including the words of Vāsudeva and the wise Phalguna.
dṛḍhaṃ tvabhiparīto'hamarjunena punaḥ punaḥ। madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ ॥7-86-10॥
I am firmly surrounded by Arjuna repeatedly, in the midst of the entire army, while listening to Vāsudeva.
adya mādhava rājānamapramatto'nupālaya। āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham ॥7-86-11॥
Today, O Mādhava, be vigilant and protect the king. Make up your mind nobly in battle until I have slain Jayadratha.
tvayi vāhaṃ mahābāho pradyumne vā mahārathe। nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham ॥7-86-12॥
O mighty-armed one, I would entrust the king either to you or to Pradyumna, the great chariot-warrior, and proceed without concern towards Jayadratha.
jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam। pratijñā cāpi te nityaṃ śrutā droṇasya mādhava ॥7-86-13॥
Mādhava, you are aware that in battle, Droṇa is fierce and considered the best. You have always heard of Droṇa's vow.
grahaṇaṃ dharmarājasya bhāradvājo'nugṛdhyati। śaktaścāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram ॥7-86-14॥
Bharadvaja seeks to capture Dharmaraja, and Drona is also capable of capturing Yudhishthira in battle.
evaṃ tvayi samādhāya dharmarājaṃ narottamam। ahamadya gamiṣyāmi saindhavasya vadhāya hi ॥7-86-15॥
Thus, entrusting Dharmaraja, the best among men, to you, I shall go today to kill Saindhava.
jayadratham ahaṁ hatvā dhruvam eṣyāmi mādhava। dharmarājaṁ yathā droṇo nigṛhṇīyād raṇe balāt ॥7-86-16॥
O Mādhava, having slain Jayadratha, I will surely return. Just as Drona might capture Dharmaraja by force in battle.
nigṛhīte naraśreṣṭhe bhāradvājena mādhava। saindhavasya vadho na syānmamāprītistathā bhavet ॥7-86-17॥
O best of men, O Mādhava, if Saindhava is restrained by Bhāradvāja, then his killing should not occur, and thus my displeasure would be avoided.
evaṃ gate naraśreṣṭha pāṇḍave satyavādini। asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavetpunaḥ ॥7-86-18॥
Thus, O best of men, when the truth-speaking Pandava has gone, it is clear that we must go to the forest again.
so'yaṁ mama jayo vyaktaṁ vyartha eva bhaviṣyati। yadi droṇo raṇe kruddho nigṛhṇīyādyudhiṣṭhiram ॥7-86-19॥
My victory will be meaningless if Drona, in his anger during the battle, captures Yudhishthira.
sa tvamadya mahābāho priyārthaṃ mama mādhava। jayārthaṃ ca yaśor'thaṃ ca rakṣa rājānamāhave ॥7-86-20॥
Today, O mighty-armed Mādhava, for my affection, and for the sake of victory and fame, protect the king in battle.
sa bhavānmayi nikṣepo nikṣiptaḥ savyasācinā। bhāradvājādbhayaṃ nityaṃ paśyamānena te prabho ॥7-86-21॥
He, who has been entrusted to me by Arjuna, constantly perceives fear from Bharadvaja, O lord.
tasyāpi ca mahābāho nityaṃ paśyati saṃyuge। nānyaṃ hi pratiyoddhāraṃ raukmiṇeyādṛte prabho ॥ māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ ॥7-86-22॥
O mighty-armed one, in battle, he sees no other opponent except Rukmini's son, O lord. Or he considers me, the wise son of Bharadvaja, in battle.
so'haṃ sambhāvanāṃ caitāmācāryavacanaṃ ca tat। pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate ॥7-86-23॥
O king, I am not capable of disregarding this consideration and the teacher's words, nor can I abandon you.
ācāryo laghuhastatvādabhedyakavacāvṛtaḥ। upalabhya raṇe krīḍedyathā śakuninā śiśuḥ ॥7-86-24॥
The teacher, protected by impenetrable armor and swift in movement, would engage in battle playfully, like a child with a bird.
yadi kārṣṇirdhanuṣpāṇiriha syānmakaradhvajaḥ। tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣedyathārjunaḥ ॥7-86-25॥
If Kṛṣṇa, the wielder of the bow, were present here as Cupid, I would entrust you to him, and he would protect you just as Arjuna was protected.
kuru tvamātmano guptiṁ kaste goptā gate mayi। yaḥ pratīyādraṇe droṇaṁ yāvadgacchāmi pāṇḍavam ॥7-86-26॥
Ensure your own protection, for who will be your protector when I am gone? Who will stand against Drona in battle until I reach the Pandava?
mā ca te bhayam adya astu rājan arjuna-sambhavam। na sa jātu mahā-bāhuḥ bhāram udyamya sīdati ॥7-86-27॥
Do not fear today, O king, for the one born of Arjuna, the mighty-armed, never fails when lifting a burden.
ye ca sauvīrakā yodhāstathā saindhavapauravāḥ। udīcyā dākṣiṇātyāśca ye cānye'pi mahārathāḥ ॥7-86-28॥
The warriors from the regions of Sauvira, Sindhu, and Paurava, along with the northerners and southerners, and other great charioteers, are all assembled here.
ye ca karṇamukhā rājanrathodārāḥ prakīrtitāḥ। ete'rjunasya kruddhasya kalāṁ nārhanti ṣoḍaśīm ॥7-86-29॥
O king, those who are celebrated as the great chariot warriors and followers of Karna do not even deserve a sixteenth part of the angry Arjuna.
udyuktā pṛthivī sarvā sasurāsuramānuṣā। sarākṣasagaṇā rājansakiṁnaramahoragā ॥7-86-30॥
O king, the entire earth, including gods, demons, humans, groups of demons, Kinnaras, and great serpents, is ready.
jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge। evaṃ jñātvā mahārāja vyetu te bhīrdhanañjaye ॥7-86-31॥
O great king, knowing that neither moving nor immovable beings can match Arjuna in battle, let your fear of Arjuna dissipate.
yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau। na tatra karmaṇo vyāpatkathañcidapi vidyate ॥7-86-32॥
Where the heroes Krishna, the great archers with true power, are present, there is no failure in action in any way.
daivaṁ kṛtāstratāṁ yogamamarṣamapi cāhave। kṛtajñatāṁ dayāṁ caiva bhrātustvamanucintaya ॥7-86-33॥
Reflect on the divine qualities, skills in weaponry, unity, and impatience in battle, as well as gratitude and compassion, especially towards your brother.
mayi cāpyapayāte vai gacchamāne'rjunaṃ prati। droṇe citrāstratāṃ saṅkhye rājaṃstvamanucintaya ॥7-86-34॥
As I depart and go towards Arjuna, O king, consider Drona's remarkable weaponry in the battle.
ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati। pratijñāmātmano rakṣansatyāṃ kartuṃ ca bhārata ॥7-86-35॥
The teacher is very eager to restrain you, O king, in order to protect his own vow and ensure its truthfulness, O descendant of Bharata.
kuruṣvādyātmano guptiṁ kaste goptā gate mayi। yasyāhaṁ pratyayātpārtha gaccheyaṁ phalgunaṁ prati ॥7-86-36॥
"Do protect yourself today; who will be your protector when I am gone? Because I, trusting you, O son of Pritha, may go towards Arjuna."
na hyahaṁ tvā mahārāja anikṣipya mahāhave। kvacidyāsyāmi kauravya satyametadbravīmi te ॥7-86-37॥
O great king, I assure you that I will not leave you in the great battle. This is the truth I speak to you, O descendant of Kuru.
etadvicārya bahuśo buddhyā buddhimatāṃ vara। dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājanpraśādhi mām ॥7-86-38॥
O best of the wise, having considered this many times with intelligence and having seen the supreme good, then, O king, please instruct me.
yudhiṣṭhira uvāca॥
Yudhishthira said:
evam etan mahābāho yathā vadasi mādhava। na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa ॥7-86-39॥
O mighty-armed Mādhava, it is as you say, but my feelings towards Śvetāśva are not yet purified, O honorable one.
kariṣye paramaṃ yatnamātmano rakṣaṇaṃ prati। gaccha tvaṃ samanujñāto yatra yāto dhanañjayaḥ ॥7-86-40॥
I will make every effort to protect myself. You may go where Arjuna has gone, with my permission.
ātmasaṁrakṣaṇaṁ saṅkhye gamanaṁ cārjunaṁ prati। vicāryaitaddvayaṁ buddhyā gamanaṁ tatra rocaye ॥7-86-41॥
After considering both self-protection in battle and approaching Arjuna, I decide that going there with intelligence is preferable.
sa tvamātiṣṭha yānāya yatra yāto dhanañjayaḥ। mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ ॥7-86-42॥
You should stand by the chariot where Dhananjaya has gone. Bhima, the mighty one, will protect me as well.
pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ। draupadeyāśca māṃ tāta rakṣiṣyanti na saṃśayaḥ ॥7-86-43॥
The son of Prishata, along with his brothers, the mighty princes, and the sons of Draupadi, will surely protect me, O father, without any doubt.
kekayā bhrātaraḥ pañca rākṣasaśca ghaṭotkacaḥ। virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ ॥7-86-44॥
The five Kekaya brothers, along with the demon Ghatotkacha, Virata, Drupada, and Shikhandi, were all great chariot-warriors.
dhṛṣṭaketuśca balavān kuntibhojaśca māriṣa। nakulaḥ sahadevaśca pāñcālāḥ sṛñjayāstathā ॥ ete samāhitāstāta rakṣiṣyanti na saṃśayaḥ ॥7-86-45॥
Dhṛṣṭaketu, the strong Kuntibhoja, Nakula, Sahadeva, along with the Pāñcālas and Sṛñjayas, are all focused and will undoubtedly protect you, O dear one.
na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge। samāsādayituṃ śakto na ca māṃ dharṣayiṣyati ॥7-86-46॥
Neither Drona with his army nor Kritavarma in battle will be able to approach or overpower me.
dhṛṣṭadyumnaśca samare droṇaṃ kruddhaṃ parantapaḥ। vārayiṣyati vikramya veleva makarālayam ॥7-86-47॥
In the battle, Dhṛṣṭadyumna and Parantapa will courageously restrain the furious Droṇa, just as the shore holds back the ocean.
yatra sthāsyati saṅgrāme pārṣataḥ paravīrahā। na droṇasainyaṃ balavatkrāmettattra kathaṃcana ॥7-86-48॥
Wherever the son of Prishata, the formidable slayer of enemy heroes, stands in battle, Drona's army will not be able to advance strongly there.
eṣa droṇavināśāya samutpanno hutāśanāt। kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ ॥7-86-49॥
This warrior, born from the sacrificial fire to destroy Drona, is equipped with armor, arrows, a sword, a bow, and adorned with excellent ornaments.
viśrabdho gaccha śaineya mā kārṣīrmayi sambhramam। dhṛṣṭadyumno raṇe kruddho droṇamāvārayiṣyati ॥7-86-50॥
Proceed with confidence, O son of Śini, and do not be confused about me. Dhṛṣṭadyumna, in his anger during the battle, will confront and stop Droṇa.