07.100
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
kiṁ tasyāṁ mama senāyāṁ nāsanke cinmahārathāḥ। ye tathā sātyakiṁ yāntaṁ naivāghnannāpyavārayan ॥7-100-1॥
In my army, were there no great warriors who could strike or stop Satyaki as he advanced?
eko hi samare karma kṛtavānsatyavikramaḥ। śakratulyabalo yuddhe mahendro dānaveṣviva ॥7-100-2॥
Indeed, one who is truly courageous performed a great deed in battle; like Mahendra, who is as strong as Indra, in the war among the demons.
atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ। eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ ॥7-100-3॥
Then, or perhaps it was empty, the path by which Sātyaki had gone. He, the bull among men, was indeed crushing many armies.
kathaṁ ca yudhyamānānāmapakrānto mahātmanām। eko bahūnāṁ śaineyastanmamācakṣva sañjaya ॥7-100-4॥
Sañjaya, tell me how Śaineya, one among the many great souls, retreated from the battle.
sañjaya uvāca॥
Sanjaya said:
rājansenāsamudyogo rathanāgāśvapattimān। tumulastava sainyānāṃ yugāntasadṛśo'bhavat ॥7-100-5॥
O king, your army's preparation with chariots, elephants, horses, and infantry was tumultuous, resembling the end of an era.
āhṇikeṣu samūheṣu tava sainyasya mānada। nāsti loke samaḥ kaścitsamūha iti me matiḥ ॥7-100-6॥
O giver of honor, in daily assemblies and gatherings, I believe there is no group in the world equal to your army.
tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ। etadantāḥ samūhā vai bhaviṣyanti mahītale ॥7-100-7॥
There, the gods and bards gathered and spoke, saying that these groups will indeed come to be on earth.
na caiva tādṛśaḥ kaścidvyūha āsīdviśāṃ pate। yādṛgjayadrathavadhe droṇena vihito'bhavat ॥7-100-8॥
O lord of men, there was no formation like the one arranged by Drona for the killing of Jayadratha.
caṇḍavātābhipannānāṃ samudrāṇāmiva svanaḥ। raṇe'bhavadbalaughānāmanyonyamabhidhāvatām ॥7-100-9॥
In the battle, the sound was like that of oceans struck by fierce winds, as the multitude of forces clashed against each other.
pārthivānāṃ sametānāṃ bahūnyāsannarottama। tvadbalē pāṇḍavānāṃ ca sahasrāṇi śatāni ca ॥7-100-10॥
O best among men, many kings have gathered near, in both your army and the Pandavas', numbering in thousands and hundreds.
saṁrabdhānāṁ pravīrāṇāṁ samare dṛḍhakarmaṇām। tatrāsītsumahāñśabdastumulo lomaharṣaṇaḥ ॥7-100-11॥
In the battle, there was a very great and tumultuous sound that was hair-raising, coming from the excited heroes who were firm in their actions.
athākrandadbhīmaseno dhṛṣṭadyumnaśca māriṣaḥ। nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ ॥7-100-12॥
Then Bhimasena, Dhrishtadyumna, Nakula, Sahadeva, and Dharmaraja, the Pandava, cried out, O lord.
āgacchata praharata balavatparidhāvata। praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau ॥7-100-13॥
The heroes Madhava and Pandava have bravely entered the enemy army, urging to come, strike, and run around with strength.
yathā sukhena gacchetāṃ jayadrathavadhaṃ prati। tathā prakuruta kṣipramiti sainyānyacodayat ॥ tayorabhāve kuravaḥ kṛtārthāḥ syurvayaṃ jitāḥ ॥7-100-14॥
The armies were urged to proceed quickly and easily towards the killing of Jayadratha. In the absence of these two, the Kurus would achieve success, and we would be defeated.
te yūyaṃ sahitā bhūtvā tūrṇameva balārṇavam। kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā ॥7-100-15॥
"You all, together, quickly agitate the ocean of strength with great speed, O winds, just as you would the sea."
bhīmasenena te rājanpāñcālyena ca coditāḥ। ājaghnuḥ kauravānsaṅkhye tyaktvāsūnāmanaḥ priyān ॥7-100-16॥
Urged by the son of Panchala, Bhimasena and his companions struck the Kauravas in battle, sacrificing their own dear lives, O king.
icchanto nidhanam yuddhe śastrairuttamatejasaḥ। svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam ॥7-100-17॥
Desiring death in battle with superior valor and weapons, for the sake of heaven and friends, they did not safeguard their lives.
tathaiva tāvakā rājanprārthayanto mahadyaśaḥ। āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatastire ॥7-100-18॥
Similarly, your men, O king, eager for great fame, resolved to fight nobly, stood ready for battle.
tasmiṁstu tumule yuddhe vartamāne mahābhaye। hatvā sarvāṇi sainyāni prāyātsātyakirarjunam ॥7-100-19॥
In the midst of that fierce and dangerous battle, Satyaki, having defeated all the armies, proceeded towards Arjuna.
kavacānāṃ prabhāstatra sūryaraśmivicitr̥tāḥ। dṛṣṭīḥ saṅkhye sainikānāṃ pratijaghnuḥ samantataḥ ॥7-100-20॥
The radiance of the armors, adorned with the sun's rays, dazzled the soldiers' sights in the battle all around.
tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ। duryodhano mahārāja vyagāhata mahadbalam ॥7-100-21॥
Fearless Duryodhana, amidst the efforts of the Pandavas, entered the vast army, O great king.
sa saṁnipātastumulasteṣāṁ tasya ca bhārata। abhavatsarvasainyānāmabhāvakaraṇo mahān ॥7-100-22॥
The tumultuous clash between them and him, O Bharata, became the great cause of destruction for all the armies.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam। kaccidduryodhanaḥ sūta nākārṣītpṛṣṭhato raṇam ॥7-100-23॥
Thus, when the armies had departed and he found himself in difficulty, did Duryodhana, O charioteer, not engage in battle from behind?
ekasya ca bahūnāṃ ca saṃnipāto mahāhave। viśeṣato nṛpatinā viṣamaḥ pratibhāti me ॥7-100-24॥
The gathering of one and many in the great battle seems particularly unequal to me, especially from the king's perspective.
so' tyanta-sukha-saṁvṛddho lakṣmyā lokasya ceśvaraḥ। eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ ॥7-100-25॥
He, who was extremely prosperous and happy due to fortune and was the lord of the world, having attained many things, was not indifferent, was he?
sañjaya uvāca॥
Sanjaya said:
rājansaṅgrāmamāścaryaṃ tava putrasya bhārata। ekasya ca bahūnāṃ ca śṛṇuṣva gadato'dbhutam ॥7-100-26॥
O King Bharata, the battle involving your son is astonishing. Listen to the marvelous account of one and many.
duryodhanena sahasā pāṇḍavī pṛtanā raṇe। nalinī dviradeneva samantādvipraloḍitā ॥7-100-27॥
The Pandava army was suddenly disrupted in battle by Duryodhana, just as a lotus is shaken all around by an elephant.
tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava। bhīmasenapurogāstaṃ pāñcālāḥ samupādravan ॥7-100-28॥
Upon seeing the army arranged by your son, the Panchalas, led by Bhimasena, launched an attack, O Kaurava.
sa bhīmasenaṁ daśabhirmādrīputrau tribhistribhiḥ। virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam ॥7-100-29॥
He attacked Bhimasena with ten arrows, Madri's sons with three each, Virata and Drupada with six, and Shikhandi with a hundred.
dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ। kekayāndaśabhirviddhvā draupadeyāṃstribhistribhiḥ ॥7-100-30॥
Dhṛṣṭadyumna was struck with twenty arrows, Dharmaputra with seven, the Kekayas were pierced with ten, and the sons of Draupadi with three each.
śataśaścāparānyodhānsadvipāṃśca rathānraṇe। śarairavacakartograiḥ kruddho'ntaka iva prajāḥ ॥7-100-31॥
In the battle, he fiercely cut down hundreds of other warriors, elephants, and chariots with his arrows, resembling Death himself in his wrath towards creatures.
na saṁdadhnvimuñcanvā maṇḍalīkṛtakārmukaḥ। adṛśyata ripūnnighnañśikṣayāstrabalena ca ॥7-100-32॥
He was seen not stringing or releasing the bow, yet killing enemies with skill and the power of weapons, as the bow was drawn in a circle.
tasya tānnighnataḥ śatrūnhemapṛṣṭhaṃ mahaddhanuḥ। bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā ciccheda māriṣa ॥7-100-33॥
The eldest Pāṇḍava, with two arrows, cut the great gold-backed bow of the enemies into three parts, O lord.
vivyādha cainaṃ bahubhiḥ samyagastaiḥ śitaiḥ śaraiḥ। varmāṇyāśu samāsādya te bhagnāḥ kṣitimāviśan ॥7-100-34॥
He skillfully pierced him with many sharp arrows, and as they swiftly reached the armors, they shattered and fell to the ground.
tataḥ pramuditāḥ pārthāḥ parivavruryudhiṣṭhiram। yathā vṛtravadhē dēvā mudā śakraṁ maharṣibhiḥ ॥7-100-35॥
Then the joyful sons of Pṛthā surrounded Yudhiṣṭhira, just as the gods joyfully surrounded Indra during the slaying of Vṛtra, accompanied by great sages.
atha duryodhano rājā dṛḍhamādāya kārmukam। tiṣṭha tiṣṭheti rājānaṃ bruvanpāṇḍavamabhyayāt ॥7-100-36॥
Then King Duryodhana, having firmly grasped his bow, approached the Pāṇḍava and challenged him by saying, "Stand your ground, O king."
taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham। pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ ॥7-100-37॥
As he spoke thus, O king, your son, the great chariot-warrior, was joyfully approached by the Panchalas, who were eager for victory.
tāndroṇaḥ pratijagrāha parīpsanyudhi pāṇḍavam। caṇḍavātoddhutānmeghānsajalānacalo yathā ॥7-100-38॥
Droṇa, aiming to protect the Pāṇḍava in battle, stood firm like a mountain against rain-laden clouds swept by a fierce wind.
tatra rājanmahānāsītsaṅgrāmo bhūrivardhanaḥ। rudrasyākrīḍasaṅkāśaḥ saṃhāraḥ sarvadehinām ॥7-100-39॥
There, O king, a great battle took place, immensely enhancing, akin to the play of Rudra, leading to the destruction of all beings.