07.100
धृतराष्ट्र उवाच॥
किं तस्यां मम सेनायां नासन्केचिन्महारथाः। ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥७-१००-१॥
एको हि समरे कर्म कृतवान्सत्यविक्रमः। शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥७-१००-२॥
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः। एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ॥७-१००-३॥
कथं च युध्यमानानामपक्रान्तो महात्मनाम्। एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥७-१००-४॥
सञ्जय उवाच॥
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्। तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥७-१००-५॥
आह्णिकेषु समूहेषु तव सैन्यस्य मानद। नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥७-१००-६॥
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः। एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥७-१००-७॥
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते। यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥७-१००-८॥
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः। रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥७-१००-९॥
पार्थिवानां समेतानां बहून्यासन्नरोत्तम। त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥७-१००-१०॥
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्। तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ॥७-१००-११॥
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष। नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥७-१००-१२॥
आगच्छत प्रहरत बलवत्परिधावत। प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥७-१००-१३॥
यथा सुखेन गच्छेतां जयद्रथवधं प्रति। तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ॥ तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥७-१००-१४॥
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्। क्षोभयध्वं महावेगाः पवनाः सागरं यथा ॥७-१००-१५॥
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः। आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् ॥७-१००-१६॥
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः। स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ॥७-१००-१७॥
तथैव तावका राजन्प्रार्थयन्तो महद्यशः। आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ॥७-१००-१८॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥७-१००-१९॥
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः। दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ॥७-१००-२०॥
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः। दुर्योधनो महाराज व्यगाहत महद्बलम् ॥७-१००-२१॥
स संनिपातस्तुमुलस्तेषां तस्य च भारत। अभवत्सर्वसैन्यानामभावकरणो महान् ॥७-१००-२२॥
धृतराष्ट्र उवाच॥
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्। कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥७-१००-२३॥
एकस्य च बहूनां च संनिपातो महाहवे। विशेषतो नृपतिना विषमः प्रतिभाति मे ॥७-१००-२४॥
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः। एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥७-१००-२५॥
सञ्जय उवाच॥
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत। एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ॥७-१००-२६॥
दुर्योधनेन सहसा पाण्डवी पृतना रणे। नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ॥७-१००-२७॥
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव। भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥७-१००-२८॥
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः। विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥७-१००-२९॥
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः। केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ॥७-१००-३०॥
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे। शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥७-१००-३१॥
न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः। अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ॥७-१००-३२॥
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः। भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥७-१००-३३॥
विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः। वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ॥७-१००-३४॥
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्। यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥७-१००-३५॥
अथ दुर्योधनो राजा दृढमादाय कार्मुकम्। तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥७-१००-३६॥
तं तथा वादिनं राजंस्तव पुत्रं महारथम्। प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ॥७-१००-३७॥
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम्। चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ॥७-१००-३८॥
तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः। रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ॥७-१००-३९॥