Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.100
धृतराष्ट्र उवाच॥
Dhritarashtra said:
किं तस्यां मम सेनायां नासन्केचिन्महारथाः। ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥७-१००-१॥
In my army, were there no great warriors who could strike or stop Satyaki as he advanced?
एको हि समरे कर्म कृतवान्सत्यविक्रमः। शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥७-१००-२॥
Indeed, one who is truly courageous performed a great deed in battle; like Mahendra, who is as strong as Indra, in the war among the demons.
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः। एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ॥७-१००-३॥
Then, or perhaps it was empty, the path by which Sātyaki had gone. He, the bull among men, was indeed crushing many armies.
कथं च युध्यमानानामपक्रान्तो महात्मनाम्। एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥७-१००-४॥
Sañjaya, tell me how Śaineya, one among the many great souls, retreated from the battle.
सञ्जय उवाच॥
Sanjaya said:
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्। तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥७-१००-५॥
O king, your army's preparation with chariots, elephants, horses, and infantry was tumultuous, resembling the end of an era.
आह्णिकेषु समूहेषु तव सैन्यस्य मानद। नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥७-१००-६॥
O giver of honor, in daily assemblies and gatherings, I believe there is no group in the world equal to your army.
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः। एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥७-१००-७॥
There, the gods and bards gathered and spoke, saying that these groups will indeed come to be on earth.
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते। यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥७-१००-८॥
O lord of men, there was no formation like the one arranged by Drona for the killing of Jayadratha.
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः। रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥७-१००-९॥
In the battle, the sound was like that of oceans struck by fierce winds, as the multitude of forces clashed against each other.
पार्थिवानां समेतानां बहून्यासन्नरोत्तम। त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥७-१००-१०॥
O best among men, many kings have gathered near, in both your army and the Pandavas', numbering in thousands and hundreds.
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्। तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ॥७-१००-११॥
In the battle, there was a very great and tumultuous sound that was hair-raising, coming from the excited heroes who were firm in their actions.
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष। नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥७-१००-१२॥
Then Bhimasena, Dhrishtadyumna, Nakula, Sahadeva, and Dharmaraja, the Pandava, cried out, O lord.
आगच्छत प्रहरत बलवत्परिधावत। प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥७-१००-१३॥
The heroes Madhava and Pandava have bravely entered the enemy army, urging to come, strike, and run around with strength.
यथा सुखेन गच्छेतां जयद्रथवधं प्रति। तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ॥ तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥७-१००-१४॥
The armies were urged to proceed quickly and easily towards the killing of Jayadratha. In the absence of these two, the Kurus would achieve success, and we would be defeated.
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्। क्षोभयध्वं महावेगाः पवनाः सागरं यथा ॥७-१००-१५॥
"You all, together, quickly agitate the ocean of strength with great speed, O winds, just as you would the sea."
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः। आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् ॥७-१००-१६॥
Urged by the son of Panchala, Bhimasena and his companions struck the Kauravas in battle, sacrificing their own dear lives, O king.
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः। स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ॥७-१००-१७॥
Desiring death in battle with superior valor and weapons, for the sake of heaven and friends, they did not safeguard their lives.
तथैव तावका राजन्प्रार्थयन्तो महद्यशः। आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ॥७-१००-१८॥
Similarly, your men, O king, eager for great fame, resolved to fight nobly, stood ready for battle.
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥७-१००-१९॥
In the midst of that fierce and dangerous battle, Satyaki, having defeated all the armies, proceeded towards Arjuna.
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः। दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ॥७-१००-२०॥
The radiance of the armors, adorned with the sun's rays, dazzled the soldiers' sights in the battle all around.
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः। दुर्योधनो महाराज व्यगाहत महद्बलम् ॥७-१००-२१॥
Fearless Duryodhana, amidst the efforts of the Pandavas, entered the vast army, O great king.
स संनिपातस्तुमुलस्तेषां तस्य च भारत। अभवत्सर्वसैन्यानामभावकरणो महान् ॥७-१००-२२॥
The tumultuous clash between them and him, O Bharata, became the great cause of destruction for all the armies.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्। कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥७-१००-२३॥
Thus, when the armies had departed and he found himself in difficulty, did Duryodhana, O charioteer, not engage in battle from behind?
एकस्य च बहूनां च संनिपातो महाहवे। विशेषतो नृपतिना विषमः प्रतिभाति मे ॥७-१००-२४॥
The gathering of one and many in the great battle seems particularly unequal to me, especially from the king's perspective.
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः। एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥७-१००-२५॥
He, who was extremely prosperous and happy due to fortune and was the lord of the world, having attained many things, was not indifferent, was he?
सञ्जय उवाच॥
Sanjaya said:
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत। एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ॥७-१००-२६॥
O King Bharata, the battle involving your son is astonishing. Listen to the marvelous account of one and many.
दुर्योधनेन सहसा पाण्डवी पृतना रणे। नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ॥७-१००-२७॥
The Pandava army was suddenly disrupted in battle by Duryodhana, just as a lotus is shaken all around by an elephant.
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव। भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥७-१००-२८॥
Upon seeing the army arranged by your son, the Panchalas, led by Bhimasena, launched an attack, O Kaurava.
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः। विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥७-१००-२९॥
He attacked Bhimasena with ten arrows, Madri's sons with three each, Virata and Drupada with six, and Shikhandi with a hundred.
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः। केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ॥७-१००-३०॥
Dhṛṣṭadyumna was struck with twenty arrows, Dharmaputra with seven, the Kekayas were pierced with ten, and the sons of Draupadi with three each.
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे। शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥७-१००-३१॥
In the battle, he fiercely cut down hundreds of other warriors, elephants, and chariots with his arrows, resembling Death himself in his wrath towards creatures.
न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः। अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ॥७-१००-३२॥
He was seen not stringing or releasing the bow, yet killing enemies with skill and the power of weapons, as the bow was drawn in a circle.
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः। भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥७-१००-३३॥
The eldest Pāṇḍava, with two arrows, cut the great gold-backed bow of the enemies into three parts, O lord.
विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः। वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ॥७-१००-३४॥
He skillfully pierced him with many sharp arrows, and as they swiftly reached the armors, they shattered and fell to the ground.
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्। यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥७-१००-३५॥
Then the joyful sons of Pṛthā surrounded Yudhiṣṭhira, just as the gods joyfully surrounded Indra during the slaying of Vṛtra, accompanied by great sages.
अथ दुर्योधनो राजा दृढमादाय कार्मुकम्। तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥७-१००-३६॥
Then King Duryodhana, having firmly grasped his bow, approached the Pāṇḍava and challenged him by saying, "Stand your ground, O king."
तं तथा वादिनं राजंस्तव पुत्रं महारथम्। प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ॥७-१००-३७॥
As he spoke thus, O king, your son, the great chariot-warrior, was joyfully approached by the Panchalas, who were eager for victory.
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम्। चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ॥७-१००-३८॥
Droṇa, aiming to protect the Pāṇḍava in battle, stood firm like a mountain against rain-laden clouds swept by a fierce wind.
तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः। रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ॥७-१००-३९॥
There, O king, a great battle took place, immensely enhancing, akin to the play of Rudra, leading to the destruction of all beings.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.