07.105
sañjaya uvāca॥
Sanjaya said:
tasmin vilulite sainye saindhavāyārjune gate। sātvate bhīmasene ca putras te droṇam abhyayāt ॥ tvaran nekarathenaiva bahukṛtyaṃ vicintayan ॥7-105-1॥
In the disordered army, after Saindhava and Arjuna had left, and with Sātvata and Bhīmasena also gone, your son hastily approached Droṇa with a single chariot, contemplating many tasks.
sa rathastava putrasya tvarayā parayā yutaḥ। tūrṇamabhyapataddroṇaṃ manomārutavegavān ॥7-105-2॥
The chariot of your son, driven by great speed, swiftly approached Droṇa with the swiftness of mind and wind.
uvāca cainaṃ putraste saṃrambhādraktalocanaḥ। arjuno bhīmasenaśca sātyakiścāparājitaḥ ॥7-105-3॥
Your son, with eyes red from anger, spoke these words, accompanied by Arjuna, Bhimasena, and the invincible Satyaki.
vijitya sarvasainyāni sumahānti mahārathāḥ। samprāptāḥ sindhurājasya samīpamarikarśanāḥ ॥ vyāyacchanti ca tatrāpi sarva evāparājitāḥ ॥7-105-4॥
The great warriors, having conquered all the mighty armies, reached near the king of Sindhu. There, they engage in battle, remaining undefeated.
yadi tāvadraṇe pārtho vyatikrānto mahārathaḥ। kathaṃ sātyakibhīmābhyāṃ vyatikrānto'si mānada ॥7-105-5॥
If Arjuna, the great chariot-warrior, has been overcome in battle, how is it that you, O giver of honor, have been overcome by Satyaki and Bhima?
āścaryabhūtaṃ loke'smin samudrasyeva śoṣaṇam। nirjayaṃ tava viprāgrya sātvatenārjunena ca ॥7-105-6॥
In this world, the drying up of the ocean is as astonishing as your victory achieved by the foremost of the wise, Sātvata and Arjuna.
tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam। kathaṃ droṇo jitaḥ saṅkhye dhanurvedasya pāragaḥ ॥7-105-7॥
Similarly, people talk a lot about how Drona, an expert in archery, was defeated in battle by Bhimasena.
nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge। yatra tvāṃ puruṣavyāghramatikrāntāstrayo rathāḥ ॥7-105-8॥
It is indeed my misfortune in battle that where you, a tiger among men, have been surpassed by three chariots.
evaṃ gate tu kṛtye'sminbrūhi yatte vivakṣitam। yadgataṃ gatameveha śeṣaṃ cintaya mānada ॥7-105-9॥
Thus, when the task is completed, express your intentions. What is past is past; focus on what remains, O honorable one.
yatkṛtyaṃ sindhurājasya prāptakālamanantaram। tadbravītu bhavānkṣipraṃ sādhu tatsaṃvidhīyatām ॥7-105-10॥
Please quickly tell what should be done for the king of Sindhu at the appropriate time immediately after, and let it be arranged properly.
droṇa uvāca॥
Drona said:
cintyaṃ bahu mahārāja kṛtyaṃ yattatra me śṛṇu। trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ ॥ yāvadeva bhayaṃ paścāttāvadeṣāṃ puraḥsaram ॥7-105-11॥
O great king, there is much to consider regarding the duty at hand; listen to my words. Three great warriors of the Pandavas have indeed passed. As long as there is fear behind, these will remain in front.
tadgarīyastaraṃ manye yatra kṛṣṇadhanañjayau। sā purastācca paścācca gṛhītā bhāratī camūḥ ॥7-105-12॥
I believe it is more honorable where Krishna and Dhananjaya are present, as the Bharati army is positioned both in front and behind.
tatra kṛtyamahaṃ manye saindhavasyābhirakṣaṇam। sa no rakṣyatamastāta kruddhādbhīto dhanañjayāt ॥7-105-13॥
I believe our duty there is to protect Saindhava. He is the one we must safeguard, dear father, as he fears the wrath of the angry Dhananjaya.
gatau hi saindhavaṁ vīrau yuyudhānavṛkodarau। samprāptaṁ tadidaṁ dyūtaṁ yattacchakunibuddhijam ॥7-105-14॥
The heroes Yuyudhana and Vrikodara have indeed gone to Sindhu. This gambling match, devised by Shakuni, has arrived.
na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ। iha no glahamānānām adya tāta jayājayau ॥7-105-15॥
In the assembly, there was neither victory nor defeat. Here today, dear father, for us who are disputing, the matter of victory and defeat arises.
yān sma tān glahate ghorāñ śakuniḥ kurusaṁsadi। akṣān saṁmanyamānaḥ sa prākṣarās te durāsadāḥ ॥7-105-16॥
In the Kuru assembly, Shakuni, considering the dice, won over those terrible ones, obtaining them as imperishable and invincible.
yatra te bahavastāta kuravaḥ paryavasthitāḥ। senāṁ durodaraṁ viddhi śarānakṣānviśāṁ pate ॥7-105-17॥
O father, where your many Kurus are arrayed, know that it is the army of Duryodhana, O lord of men, equipped with arrows and axes.
glahaṁ ca saindhavaṁ rājannatra dyūtasya niścayaḥ। saindhave hi mahādyūtaṁ samāsaktaṁ paraiḥ saha ॥7-105-18॥
O king, dice and salt are certainly associated with gambling here. Indeed, great gambling is involved with others in salt.
atra sarve mahārāja tyaktvā jīvitamātmanaḥ। saindhavasya raṇe rakṣāṃ vidhivatkartumarhatha ॥ tatra no glahamānānāṃ dhruvau tāta jayājayau ॥7-105-19॥
Here, O great king, you must give up your life to properly protect Saindhava in battle. For us who are striving there, O father, victory and defeat are inevitable.
yatra te parameṣvāsā yattā rakṣanti saindhavam। tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ ॥7-105-20॥
Go quickly to where your great archers are ready to protect the Sindhu region, and ensure their safety, those protectors.
ihaiva tvahamāsiṣye preṣayiṣyāmi cāparān। nirotsyāmi ca pāñcālānsahitānpāṇḍusṛñjayaiḥ ॥7-105-21॥
"Here, indeed, I will stay and send others. I will also destroy the Panchalas along with the Pandavas and the Srinjayas."
tato duryodhanaḥ prāyāttūrṇamācāryaśāsanāt। udyamyātmānamugrāya karmaṇe sapadānugaḥ ॥7-105-22॥
Then Duryodhana, following the teacher's command, quickly prepared himself for fierce action with his followers.
cakrarakṣau tu pāñcālyau yudhāmanyuttamaujasau। bāhyena senāmabhyetya jagmatuḥ savyasācinam ॥7-105-23॥
Yudhāmanyu and Uttamaujas, the sons of Draupadi and protectors of the wheels, approached the army from the outside and went to Arjuna.
tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā। praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā ॥7-105-24॥
O great king, they were previously stopped by Kṛtavarman. However, when Arjuna entered, your army was eager to engage in battle.
tābhyāṃ duryodhanaḥ sārdhamagacchadyuddhamuttamam। tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī ॥7-105-25॥
Duryodhana, along with his two hurrying brothers, quickly went to the excellent battle, strong as Bharata.
tāv abhidravataam enam ubhau udyata-kārmukau। mahāratha-samākhyātau kṣatriya-pravarau yudhi ॥7-105-26॥
The two eminent warriors, renowned as great charioteers, both attacked him with their raised bows in the battle.
yudhāmanyustu saṅkruddhaḥ śarāṁstriṁśatamāyasān। vyasṛjattava putrasya tvaramāṇaḥ stanāntare ॥7-105-27॥
Yudhāmanyu, in his fury, quickly shot thirty iron arrows at your son's chest.
duryodhano'pi rājendra pāñcālyasyottamaujasaḥ। jaghāna caturaścāśvānubhau ca pārṣṇisārathī ॥7-105-28॥
Duryodhana, O king, also killed Uttamaujas, the son of Panchala, along with four horses and both the charioteer at the rear.
uttamaujā hatāśvastu hatasūtaśca saṃyuge। āruroha rathaṃ bhrāturyudhāmanyorabhitvaran ॥7-105-29॥
Uttamaujas, whose horses and charioteer were killed in battle, quickly ascended his brother Yudhāmanyu's chariot.
sa rathaṃ prāpya taṃ bhrāturduryodhanahayāñśaraiḥ। bahubhistāḍayāmāsa te hatāḥ prapatanbhuvi ॥7-105-30॥
He reached the chariot and struck Duryodhana's horses with many arrows, causing them to fall dead on the ground.
hayeṣu patiteṣvasya ciccheda parameṣuṇā। yudhāmanyurdhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge ॥7-105-31॥
When the horses fell, Yudhāmanyu quickly cut off his bow and quiver with a supreme arrow in the battle.
hatāśvasūtāts rathādavaplutya mahārathaḥ। gadāmādāya te putraḥ pāñcālyāvabhyadhāvata ॥7-105-32॥
After the horses and charioteer were killed, the great warrior jumped down from the chariot, took a mace, and your son charged towards the two sons of Panchala.
tamāpatantaṃ samprekṣya kruddhaṃ parapurañjayam। avaplutau rathopasthādyudhāmanyuttamaujasau ॥7-105-33॥
Seeing the angry enemy-conqueror approaching, Yudhāmanyu and Uttamaujas leapt from their chariot to confront him.
tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī। gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe ॥7-105-34॥
Then he, the mace-wielder, destroyed the magnificent golden-adorned chariot along with its horses, charioteer, and banner in the battle using his mace.
hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ। madrarājarathaṃ tūrṇamāruroha parantapaḥ ॥7-105-35॥
After slaying him, your son, whose horses and charioteer were slain, swiftly mounted the chariot of the Madra king, O subduer of enemies.
pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau। rathamanyaṃ samāruhya dhanañjayamabhīyatuḥ ॥7-105-36॥
The two mighty princes of the Pāñcālas, being the chief among them, ascended another chariot and attacked Dhanañjaya.