Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.105
सञ्जय उवाच॥
Sanjaya said:
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥ त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥७-१०५-१॥
In the disordered army, after Saindhava and Arjuna had left, and with Sātvata and Bhīmasena also gone, your son hastily approached Droṇa with a single chariot, contemplating many tasks.
स रथस्तव पुत्रस्य त्वरया परया युतः। तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥७-१०५-२॥
The chariot of your son, driven by great speed, swiftly approached Droṇa with the swiftness of mind and wind.
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः। अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥७-१०५-३॥
Your son, with eyes red from anger, spoke these words, accompanied by Arjuna, Bhimasena, and the invincible Satyaki.
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥७-१०५-४॥
The great warriors, having conquered all the mighty armies, reached near the king of Sindhu. There, they engage in battle, remaining undefeated.
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः। कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥७-१०५-५॥
If Arjuna, the great chariot-warrior, has been overcome in battle, how is it that you, O giver of honor, have been overcome by Satyaki and Bhima?
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्। निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥७-१०५-६॥
In this world, the drying up of the ocean is as astonishing as your victory achieved by the foremost of the wise, Sātvata and Arjuna.
तथैव भीमसेनेन लोकः संवदते भृशम्। कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ॥७-१०५-७॥
Similarly, people talk a lot about how Drona, an expert in archery, was defeated in battle by Bhimasena.
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥७-१०५-८॥
It is indeed my misfortune in battle that where you, a tiger among men, have been surpassed by three chariots.
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्। यद्गतं गतमेवेह शेषं चिन्तय मानद ॥७-१०५-९॥
Thus, when the task is completed, express your intentions. What is past is past; focus on what remains, O honorable one.
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्। तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥७-१०५-१०॥
Please quickly tell what should be done for the king of Sindhu at the appropriate time immediately after, and let it be arranged properly.
द्रोण उवाच॥
Drona said:
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु। त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥७-१०५-११॥
O great king, there is much to consider regarding the duty at hand; listen to my words. Three great warriors of the Pandavas have indeed passed. As long as there is fear behind, these will remain in front.
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ। सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥७-१०५-१२॥
I believe it is more honorable where Krishna and Dhananjaya are present, as the Bharati army is positioned both in front and behind.
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्। स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ॥७-१०५-१३॥
I believe our duty there is to protect Saindhava. He is the one we must safeguard, dear father, as he fears the wrath of the angry Dhananjaya.
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ। सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥७-१०५-१४॥
The heroes Yuyudhana and Vrikodara have indeed gone to Sindhu. This gambling match, devised by Shakuni, has arrived.
न सभायां जयो वृत्तो नापि तत्र पराजयः। इह नो ग्लहमानानामद्य तात जयाजयौ ॥७-१०५-१५॥
In the assembly, there was neither victory nor defeat. Here today, dear father, for us who are disputing, the matter of victory and defeat arises.
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि। अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ॥७-१०५-१६॥
In the Kuru assembly, Shakuni, considering the dice, won over those terrible ones, obtaining them as imperishable and invincible.
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः। सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥७-१०५-१७॥
O father, where your many Kurus are arrayed, know that it is the army of Duryodhana, O lord of men, equipped with arrows and axes.
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः। सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥७-१०५-१८॥
O king, dice and salt are certainly associated with gambling here. Indeed, great gambling is involved with others in salt.
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः। सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ॥ तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥७-१०५-१९॥
Here, O great king, you must give up your life to properly protect Saindhava in battle. For us who are striving there, O father, victory and defeat are inevitable.
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्। तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥७-१०५-२०॥
Go quickly to where your great archers are ready to protect the Sindhu region, and ensure their safety, those protectors.
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्। निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥७-१०५-२१॥
"Here, indeed, I will stay and send others. I will also destroy the Panchalas along with the Pandavas and the Srinjayas."
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्। उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥७-१०५-२२॥
Then Duryodhana, following the teacher's command, quickly prepared himself for fierce action with his followers.
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥७-१०५-२३॥
Yudhāmanyu and Uttamaujas, the sons of Draupadi and protectors of the wheels, approached the army from the outside and went to Arjuna.
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा। प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥७-१०५-२४॥
O great king, they were previously stopped by Kṛtavarman. However, when Arjuna entered, your army was eager to engage in battle.
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥७-१०५-२५॥
Duryodhana, along with his two hurrying brothers, quickly went to the excellent battle, strong as Bharata.
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥७-१०५-२६॥
The two eminent warriors, renowned as great charioteers, both attacked him with their raised bows in the battle.
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान्। व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥७-१०५-२७॥
Yudhāmanyu, in his fury, quickly shot thirty iron arrows at your son's chest.
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः। जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥७-१०५-२८॥
Duryodhana, O king, also killed Uttamaujas, the son of Panchala, along with four horses and both the charioteer at the rear.
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥७-१०५-२९॥
Uttamaujas, whose horses and charioteer were killed in battle, quickly ascended his brother Yudhāmanyu's chariot.
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः। बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥७-१०५-३०॥
He reached the chariot and struck Duryodhana's horses with many arrows, causing them to fall dead on the ground.
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा। युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥७-१०५-३१॥
When the horses fell, Yudhāmanyu quickly cut off his bow and quiver with a supreme arrow in the battle.
हताश्वसूतात्स रथादवप्लुत्य महारथः। गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥७-१०५-३२॥
After the horses and charioteer were killed, the great warrior jumped down from the chariot, took a mace, and your son charged towards the two sons of Panchala.
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम्। अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥७-१०५-३३॥
Seeing the angry enemy-conqueror approaching, Yudhāmanyu and Uttamaujas leapt from their chariot to confront him.
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी। गदया पोथयामास साश्वसूतध्वजं रणे ॥७-१०५-३४॥
Then he, the mace-wielder, destroyed the magnificent golden-adorned chariot along with its horses, charioteer, and banner in the battle using his mace.
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः। मद्रराजरथं तूर्णमारुरोह परन्तपः ॥७-१०५-३५॥
After slaying him, your son, whose horses and charioteer were slain, swiftly mounted the chariot of the Madra king, O subduer of enemies.
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ। रथमन्यं समारुह्य धनञ्जयमभीयतुः ॥७-१०५-३६॥
The two mighty princes of the Pāñcālas, being the chief among them, ascended another chariot and attacked Dhanañjaya.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.