Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.105
सञ्जय उवाच॥
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥ त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥७-१०५-१॥
स रथस्तव पुत्रस्य त्वरया परया युतः। तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥७-१०५-२॥
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः। अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥७-१०५-३॥
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥७-१०५-४॥
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः। कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥७-१०५-५॥
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्। निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥७-१०५-६॥
तथैव भीमसेनेन लोकः संवदते भृशम्। कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ॥७-१०५-७॥
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥७-१०५-८॥
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्। यद्गतं गतमेवेह शेषं चिन्तय मानद ॥७-१०५-९॥
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्। तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥७-१०५-१०॥
द्रोण उवाच॥
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु। त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥७-१०५-११॥
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ। सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥७-१०५-१२॥
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्। स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ॥७-१०५-१३॥
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ। सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥७-१०५-१४॥
न सभायां जयो वृत्तो नापि तत्र पराजयः। इह नो ग्लहमानानामद्य तात जयाजयौ ॥७-१०५-१५॥
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि। अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ॥७-१०५-१६॥
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः। सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥७-१०५-१७॥
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः। सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥७-१०५-१८॥
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः। सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ॥ तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥७-१०५-१९॥
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्। तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥७-१०५-२०॥
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्। निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥७-१०५-२१॥
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्। उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥७-१०५-२२॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥७-१०५-२३॥
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा। प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥७-१०५-२४॥
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥७-१०५-२५॥
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥७-१०५-२६॥
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान्। व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥७-१०५-२७॥
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः। जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥७-१०५-२८॥
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥७-१०५-२९॥
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः। बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥७-१०५-३०॥
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा। युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥७-१०५-३१॥
हताश्वसूतात्स रथादवप्लुत्य महारथः। गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥७-१०५-३२॥
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम्। अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥७-१०५-३३॥
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी। गदया पोथयामास साश्वसूतध्वजं रणे ॥७-१०५-३४॥
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः। मद्रराजरथं तूर्णमारुरोह परन्तपः ॥७-१०५-३५॥
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ। रथमन्यं समारुह्य धनञ्जयमभीयतुः ॥७-१०५-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.