07.105
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥ त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥७-१०५-१॥
tasmin vilulite sainye saindhavāyārjune gate। sātvate bhīmasene ca putras te droṇam abhyayāt ॥ tvaran nekarathenaiva bahukṛtyaṃ vicintayan ॥7-105-1॥
[तस्मिन् (tasmin) - in that; विलुलिते (vilulite) - disordered; सैन्ये (sainye) - army; सैन्धवाय (saindhavāya) - to Saindhava; अर्जुने (arjune) - Arjuna; गते (gate) - gone; सात्वते (sātvate) - Sātvata; भीमसेने (bhīmasene) - Bhīmasena; च (ca) - and; पुत्रः (putraḥ) - son; ते (te) - your; द्रोणम् (droṇam) - Droṇa; अभ्ययात् (abhyayāt) - approached; त्वरन् (tvaran) - hastening; एकरथेन (ekarathena) - with a single chariot; एव (eva) - indeed; बहुकृत्यं (bahukṛtyaṃ) - many tasks; विचिन्तयन् (vicintayan) - pondering;]
(In that disordered army, with Saindhava and Arjuna gone, Sātvata and Bhīmasena too, your son approached Droṇa, hastening with a single chariot, pondering many tasks.)
In the disordered army, after Saindhava and Arjuna had left, and with Sātvata and Bhīmasena also gone, your son hastily approached Droṇa with a single chariot, contemplating many tasks.
स रथस्तव पुत्रस्य त्वरया परया युतः। तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥७-१०५-२॥
sa rathastava putrasya tvarayā parayā yutaḥ। tūrṇamabhyapataddroṇaṃ manomārutavegavān ॥7-105-2॥
[स (sa) - that; रथः (rathaḥ) - chariot; तव (tava) - your; पुत्रस्य (putrasya) - son's; त्वरया (tvarayā) - with speed; परया (parayā) - great; युतः (yutaḥ) - endowed; तूर्णम् (tūrṇam) - quickly; अभ्यपतत् (abhyapatat) - approached; द्रोणम् (droṇam) - Droṇa; मनो (mano) - mind; मारुत (māruta) - wind; वेगवान् (vegavān) - speedy;]
(That chariot of your son, endowed with great speed, quickly approached Droṇa with the speed of mind and wind.)
The chariot of your son, driven by great speed, swiftly approached Droṇa with the swiftness of mind and wind.
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः। अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥७-१०५-३॥
uvāca cainaṃ putraste saṃrambhādraktalocanaḥ। arjuno bhīmasenaśca sātyakiścāparājitaḥ ॥7-105-3॥
[उवाच (uvāca) - said; च (ca) - and; एनम् (enam) - this; पुत्रः (putraḥ) - son; ते (te) - your; संरम्भात् (saṃrambhāt) - with anger; रक्तलोचनः (raktalocanaḥ) - red-eyed; अर्जुनः (arjunaḥ) - Arjuna; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; अपराजितः (aparājitaḥ) - unconquered;]
(Your son, red-eyed with anger, said this, and Arjuna, Bhimasena, and the unconquered Satyaki.)
Your son, with eyes red from anger, spoke these words, accompanied by Arjuna, Bhimasena, and the invincible Satyaki.
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥७-१०५-४॥
vijitya sarvasainyāni sumahānti mahārathāḥ। samprāptāḥ sindhurājasya samīpamarikarśanāḥ ॥ vyāyacchanti ca tatrāpi sarva evāparājitāḥ ॥7-105-4॥
[विजित्य (vijitya) - having conquered; सर्वसैन्यानि (sarvasainyāni) - all armies; सुमहान्ति (sumahānti) - very great; महारथाः (mahārathāḥ) - great warriors; सम्प्राप्ताः (samprāptāḥ) - having arrived; सिन्धुराजस्य (sindhurājasya) - of the king of Sindhu; समीपम् (samīpam) - near; अरिकर्शनाः (arikarśanāḥ) - destroyers of enemies; व्यात्यच्छन्ति (vyāyacchanti) - engage in battle; च (ca) - and; तत्र (tatra) - there; अपि (api) - also; सर्व (sarva) - all; एव (eva) - indeed; अपराजिताः (aparājitāḥ) - undefeated;]
(Having conquered all the very great armies, the great warriors, destroyers of enemies, have arrived near the king of Sindhu. There, they also engage in battle, all indeed undefeated.)
The great warriors, having conquered all the mighty armies, reached near the king of Sindhu. There, they engage in battle, remaining undefeated.
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः। कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥७-१०५-५॥
yadi tāvadraṇe pārtho vyatikrānto mahārathaḥ। kathaṃ sātyakibhīmābhyāṃ vyatikrānto'si mānada ॥7-105-5॥
[यदि (yadi) - if; तावत् (tāvat) - so much; रणे (raṇe) - in battle; पार्थः (pārthaḥ) - Arjuna; व्यतिक्रान्तः (vyatikrāntaḥ) - overcome; महारथः (mahārathaḥ) - great chariot-warrior; कथम् (katham) - how; सात्यकि (sātyaki) - Satyaki; भीमाभ्याम् (bhīmābhyām) - by Bhima and; व्यतिक्रान्तः (vyatikrāntaḥ) - overcome; असि (asi) - are; मानद (mānada) - O giver of honor;]
(If Arjuna, the great chariot-warrior, is overcome in battle, how are you overcome by Satyaki and Bhima, O giver of honor?)
If Arjuna, the great chariot-warrior, has been overcome in battle, how is it that you, O giver of honor, have been overcome by Satyaki and Bhima?
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्। निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥७-१०५-६॥
āścaryabhūtaṃ loke'smin samudrasyeva śoṣaṇam। nirjayaṃ tava viprāgrya sātvatenārjunena ca ॥7-105-6॥
[आश्चर्यभूतं (āścaryabhūtaṃ) - wonderful; लोके (loke) - in the world; अस्मिन (asmin) - in this; समुद्रस्य (samudrasya) - of the ocean; इव (iva) - like; शोषणम् (śoṣaṇam) - drying up; निर्जयं (nirjayaṃ) - conquest; तव (tava) - your; विप्राग्र्य (viprāgrya) - by the foremost of the wise; सात्वतेन (sātvaten) - by Sātvata; अर्जुनेन (arjunena) - by Arjuna; च (ca) - and;]
(The drying up of the ocean in this world is as wonderful as your conquest by the foremost of the wise, Sātvata and Arjuna.)
In this world, the drying up of the ocean is as astonishing as your victory achieved by the foremost of the wise, Sātvata and Arjuna.
तथैव भीमसेनेन लोकः संवदते भृशम्। कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ॥७-१०५-७॥
tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam। kathaṃ droṇo jitaḥ saṅkhye dhanurvedasya pāragaḥ ॥7-105-7॥
[तथैव (tathaiva) - in the same way; भीमसेनेन (bhīmasenena) - by Bhimasena; लोकः (lokaḥ) - the people; संवदते (saṃvadate) - speak; भृशम् (bhṛśam) - greatly; कथम् (katham) - how; द्रोणः (droṇaḥ) - Drona; जितः (jitaḥ) - was defeated; सङ्ख्ये (saṅkhye) - in battle; धनुर्वेदस्य (dhanurvedasya) - of the science of archery; पारगः (pāragaḥ) - master;]
(In the same way, the people speak greatly about how Drona, the master of the science of archery, was defeated in battle by Bhimasena.)
Similarly, people talk a lot about how Drona, an expert in archery, was defeated in battle by Bhimasena.
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥७-१०५-८॥
nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge। yatra tvāṃ puruṣavyāghramatikrāntāstrayo rathāḥ ॥7-105-8॥
[नाश (nāśa) - destruction; एव (eva) - indeed; तु (tu) - but; मे (me) - my; नूनं (nūnaṃ) - certainly; मन्दभाग्यस्य (mandabhāgyasya) - of the unfortunate; संयुगे (saṃyuge) - in battle; यत्र (yatra) - where; त्वां (tvāṃ) - you; पुरुषव्याघ्रम् (puruṣavyāghram) - tiger among men; अतिक्रान्ताः (atikrāntāḥ) - have surpassed; त्रयः (trayaḥ) - three; रथाः (rathāḥ) - chariots;]
(Destruction indeed is mine, certainly, of the unfortunate in battle, where you, tiger among men, have been surpassed by three chariots.)
It is indeed my misfortune in battle that where you, a tiger among men, have been surpassed by three chariots.
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्। यद्गतं गतमेवेह शेषं चिन्तय मानद ॥७-१०५-९॥
evaṃ gate tu kṛtye'sminbrūhi yatte vivakṣitam। yadgataṃ gatameveha śeṣaṃ cintaya mānada ॥7-105-9॥
[एवम् (evam) - thus; गते (gate) - gone; तु (tu) - but; कृत्ये (kṛtye) - duty; अस्मिन् (asmin) - in this; ब्रूहि (brūhi) - speak; यत् (yat) - what; ते (te) - your; विवक्षितम् (vivakṣitam) - intended; यत् (yat) - what; गतम् (gatam) - gone; गतम् (gatam) - gone; एव (eva) - indeed; इह (iha) - here; शेषम् (śeṣam) - remaining; चिन्तय (cintaya) - consider; मानद (mānada) - O giver of honor;]
(Thus, when the duty is done, speak what you intend. What is gone is indeed gone here; consider what remains, O giver of honor.)
Thus, when the task is completed, express your intentions. What is past is past; focus on what remains, O honorable one.
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्। तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥७-१०५-१०॥
yatkṛtyaṃ sindhurājasya prāptakālamanantaram। tadbravītu bhavānkṣipraṃ sādhu tatsaṃvidhīyatām ॥7-105-10॥
[यत् (yat) - what; कृत्यम् (kṛtyam) - to be done; सिन्धुराजस्य (sindhurājasya) - of the king of Sindhu; प्राप्तकालम् (prāptakālam) - appropriate time; अनन्तरम् (anantaram) - immediately after; तत् (tad) - that; ब्रवीतु (bravītu) - let (him) say; भवान् (bhavān) - you; क्षिप्रं (kṣipraṃ) - quickly; साधु (sādhu) - well; तत् (tat) - that; संविधीयताम् (saṃvidhīyatām) - let it be arranged;]
(What is to be done for the king of Sindhu at the appropriate time immediately after, let you say quickly, let it be arranged well.)
Please quickly tell what should be done for the king of Sindhu at the appropriate time immediately after, and let it be arranged properly.
द्रोण उवाच॥
droṇa uvāca॥
[द्रोण (droṇa) - Drona; उवाच (uvāca) - said;]
(Drona said:)
Drona said:
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु। त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥७-१०५-११॥
cintyaṃ bahu mahārāja kṛtyaṃ yattatra me śṛṇu। trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ ॥ yāvadeva bhayaṃ paścāttāvadeṣāṃ puraḥsaram ॥7-105-11॥
[चिन्त्यम् (cintyam) - to be considered; बहु (bahu) - much; महाराज (mahārāja) - O great king; कृत्यम् (kṛtyam) - duty; यत् (yat) - which; तत्र (tatra) - there; मे (me) - my; शृणु (śṛṇu) - hear; त्रयः (trayaḥ) - three; हि (hi) - indeed; समतिक्रान्ताः (samatikrāntāḥ) - have passed; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; महारथाः (mahārathāḥ) - great warriors; यावत् (yāvat) - as long as; एव (eva) - indeed; भयम् (bhayam) - fear; पश्चात् (paścāt) - after; तावत् (tāvat) - so long; एषाम् (eṣām) - of these; पुरःसरम् (puraḥsaram) - in front;]
(To be considered much, O great king, is the duty which is there; hear my words. Three great warriors of the Pandavas have indeed passed. As long as there is fear after, so long are these in front.)
O great king, there is much to consider regarding the duty at hand; listen to my words. Three great warriors of the Pandavas have indeed passed. As long as there is fear behind, these will remain in front.
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ। सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥७-१०५-१२॥
tadgarīyastaraṃ manye yatra kṛṣṇadhanañjayau। sā purastācca paścācca gṛhītā bhāratī camūḥ ॥7-105-12॥
[तत् (tat) - that; गरीयस्तरम् (garīyastaram) - more honorable; मन्ये (manye) - I think; यत्र (yatra) - where; कृष्णधनञ्जयौ (kṛṣṇadhanañjayau) - Krishna and Dhananjaya; सा (sā) - that; पुरस्तात् (purastāt) - in front; च (ca) - and; पश्चात् (paścāt) - behind; च (ca) - and; गृहीता (gṛhītā) - held; भारती (bhāratī) - Bharati; चमूः (camūḥ) - army;]
(I think that is more honorable where Krishna and Dhananjaya are, that Bharati army is held in front and behind.)
I believe it is more honorable where Krishna and Dhananjaya are present, as the Bharati army is positioned both in front and behind.
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्। स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ॥७-१०५-१३॥
tatra kṛtyamahaṃ manye saindhavasyābhirakṣaṇam। sa no rakṣyatamastāta kruddhādbhīto dhanañjayāt ॥7-105-13॥
[तत्र (tatra) - there; कृत्यम् (kṛtyam) - duty; अहम् (aham) - I; मन्ये (manye) - think; सैन्धवस्य (saindhavasya) - of Saindhava; अभिरक्षणम् (abhirakṣaṇam) - protection; सः (saḥ) - he; नः (naḥ) - us; रक्ष्यतमः (rakṣyatamaḥ) - most to be protected; तात (tāta) - dear father; क्रुद्धात् (kruddhāt) - from the angry; भीतः (bhītaḥ) - afraid; धनञ्जयात् (dhanañjayāt) - from Dhananjaya;]
(There, I think the duty is the protection of Saindhava. He is most to be protected, dear father, afraid from the angry Dhananjaya.)
I believe our duty there is to protect Saindhava. He is the one we must safeguard, dear father, as he fears the wrath of the angry Dhananjaya.
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ। सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥७-१०५-१४॥
gatau hi saindhavaṁ vīrau yuyudhānavṛkodarau। samprāptaṁ tadidaṁ dyūtaṁ yattacchakunibuddhijam ॥7-105-14॥
[गतौ (gatau) - gone; हि (hi) - indeed; सैन्धवं (saindhavaṁ) - to Sindhu; वीरौ (vīrau) - heroes; युयुधानवृकोदरौ (yuyudhānavṛkodarau) - Yuyudhana and Vrikodara; सम्प्राप्तं (samprāptaṁ) - arrived; तत् (tad) - that; इदं (idaṁ) - this; द्यूतं (dyūtaṁ) - gambling; यत् (yat) - which; तत् (tac) - that; शकुनि (śakuni) - Shakuni; बुद्धिजम् (buddhijam) - devised;]
(Gone indeed to Sindhu, the heroes Yuyudhana and Vrikodara; arrived this gambling which that Shakuni devised.)
The heroes Yuyudhana and Vrikodara have indeed gone to Sindhu. This gambling match, devised by Shakuni, has arrived.
न सभायां जयो वृत्तो नापि तत्र पराजयः। इह नो ग्लहमानानामद्य तात जयाजयौ ॥७-१०५-१५॥
na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ। iha no glahamānānām adya tāta jayājayau ॥7-105-15॥
[न (na) - not; सभायाम् (sabhāyām) - in the assembly; जयः (jayaḥ) - victory; वृत्तः (vṛttaḥ) - occurred; न (na) - not; अपि (api) - also; तत्र (tatra) - there; पराजयः (parājayaḥ) - defeat; इह (iha) - here; नः (naḥ) - our; ग्लहमानानाम् (glahamānānām) - of the disputing ones; अद्य (adya) - today; तात (tāta) - dear father; जय (jaya) - victory; अजयौ (ajayau) - defeat;]
(In the assembly, neither victory nor defeat occurred. Here, for us disputing ones, today, dear father, victory and defeat.)
In the assembly, there was neither victory nor defeat. Here today, dear father, for us who are disputing, the matter of victory and defeat arises.
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि। अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ॥७-१०५-१६॥
yān sma tān glahate ghorāñ śakuniḥ kurusaṁsadi। akṣān saṁmanyamānaḥ sa prākṣarās te durāsadāḥ ॥7-105-16॥
[यान् (yān) - those whom; स्म (sma) - indeed; तान् (tān) - them; ग्लहते (glahate) - wins; घोरान् (ghorān) - terrible; शकुनिः (śakuniḥ) - Shakuni; कुरुसंसदि (kurusaṁsadi) - in the Kuru assembly; अक्षान् (akṣān) - dice; संमन्यमानः (saṁmanyamānaḥ) - considering; सः (saḥ) - he; प्रा (prā) - obtained; अक्षराः (akṣarāḥ) - imperishable; ते (te) - they; दुरासदाः (durāsadāḥ) - invincible;]
(Those whom indeed Shakuni wins, those terrible ones, in the Kuru assembly, considering the dice, he obtained them as imperishable and invincible.)
In the Kuru assembly, Shakuni, considering the dice, won over those terrible ones, obtaining them as imperishable and invincible.
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः। सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥७-१०५-१७॥
yatra te bahavastāta kuravaḥ paryavasthitāḥ। senāṁ durodaraṁ viddhi śarānakṣānviśāṁ pate ॥7-105-17॥
[यत्र (yatra) - where; ते (te) - your; बहवः (bahavaḥ) - many; तात (tāta) - O father; कुरवः (kuravaḥ) - Kurus; पर्यवस्थिताः (paryavasthitāḥ) - are arrayed; सेनां (senāṁ) - army; दुरोदरं (durodaraṁ) - Duryodhana; विद्धि (viddhi) - know; शरानक्षान् (śarānakṣān) - arrows and axes; विशां (viśāṁ) - of men; पते (pate) - O lord;]
(Where your many Kurus, O father, are arrayed, know the army of Duryodhana, O lord of men, with arrows and axes.)
O father, where your many Kurus are arrayed, know that it is the army of Duryodhana, O lord of men, equipped with arrows and axes.
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः। सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥७-१०५-१८॥
glahaṁ ca saindhavaṁ rājannatra dyūtasya niścayaḥ। saindhave hi mahādyūtaṁ samāsaktaṁ paraiḥ saha ॥7-105-18॥
[ग्लहं (glahaṁ) - dice; च (ca) - and; सैन्धवं (saindhavaṁ) - salt; राजन् (rājan) - O king; अत्र (atra) - here; द्यूतस्य (dyūtasya) - of gambling; निश्चयः (niścayaḥ) - certainty; सैन्धवे (saindhave) - in salt; हि (hi) - indeed; महाद्यूतं (mahādyūtaṁ) - great gambling; समासक्तं (samāsaktaṁ) - engaged; परैः (paraiḥ) - with others; सह (saha) - together;]
(Dice and salt, O king, here is the certainty of gambling. Indeed, in salt, great gambling is engaged with others together.)
O king, dice and salt are certainly associated with gambling here. Indeed, great gambling is involved with others in salt.
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः। सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ॥ तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥७-१०५-१९॥
atra sarve mahārāja tyaktvā jīvitamātmanaḥ। saindhavasya raṇe rakṣāṃ vidhivatkartumarhatha ॥ tatra no glahamānānāṃ dhruvau tāta jayājayau ॥7-105-19॥
[अत्र (atra) - here; सर्वे (sarve) - all; महाराज (mahārāja) - O great king; त्यक्त्वा (tyaktvā) - having abandoned; जीवितम् (jīvitam) - life; आत्मनः (ātmanaḥ) - of oneself; सैन्धवस्य (saindhavasya) - of Saindhava; रणे (raṇe) - in battle; रक्षाम् (rakṣām) - protection; विधिवत् (vidhivat) - properly; कर्तुम् (kartum) - to do; अर्हथ (arhatha) - you should; तत्र (tatra) - there; नः (naḥ) - our; ग्लहमानानाम् (glahamānānām) - of those who are striving; ध्रुवौ (dhruvau) - certain; तात (tāta) - O father; जय (jaya) - victory; अजयौ (ajayau) - defeat;]
(Here, O great king, having abandoned one's life, you should properly protect Saindhava in battle. There, for those of us who are striving, O father, victory and defeat are certain.)
Here, O great king, you must give up your life to properly protect Saindhava in battle. For us who are striving there, O father, victory and defeat are inevitable.
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्। तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥७-१०५-२०॥
yatra te parameṣvāsā yattā rakṣanti saindhavam। tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ ॥7-105-20॥
[यत्र (yatra) - where; ते (te) - your; परमेष्वासा (parameṣvāsā) - great archers; यत्ता (yattā) - ready; रक्षन्ति (rakṣanti) - protect; सैन्धवम् (saindhavam) - the Sindhu region; तत्र (tatra) - there; याहि (yāhi) - go; स्वयम् (svayam) - yourself; शीघ्रम् (śīghram) - quickly; तान् (tān) - them; च (ca) - and; रक्षस्व (rakṣasva) - protect; रक्षिणः (rakṣiṇaḥ) - protectors;]
(Where your great archers, ready, protect the Sindhu region, there go yourself quickly and protect them, the protectors.)
Go quickly to where your great archers are ready to protect the Sindhu region, and ensure their safety, those protectors.
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्। निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥७-१०५-२१॥
ihaiva tvahamāsiṣye preṣayiṣyāmi cāparān। nirotsyāmi ca pāñcālānsahitānpāṇḍusṛñjayaiḥ ॥7-105-21॥
[इह (iha) - here; एव (eva) - indeed; त्वम् (tvam) - you; अहम् (aham) - I; आसिष्ये (āsiṣye) - will stay; प्रेषयिष्यामि (preṣayiṣyāmi) - will send; च (ca) - and; अपरान् (aparān) - others; निरोत्स्यामि (nirotsyāmi) - will destroy; च (ca) - and; पाञ्चालान् (pāñcālān) - Panchalas; सहितान् (sahitān) - together with; पाण्डु (pāṇḍu) - Pandus; सृञ्जयैः (sṛñjayaiḥ) - with the Srinjayas;]
(Here indeed, you and I will stay, and will send others. And will destroy the Panchalas together with the Pandus and the Srinjayas.)
"Here, indeed, I will stay and send others. I will also destroy the Panchalas along with the Pandavas and the Srinjayas."
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्। उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥७-१०५-२२॥
tato duryodhanaḥ prāyāttūrṇamācāryaśāsanāt। udyamyātmānamugrāya karmaṇe sapadānugaḥ ॥7-105-22॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; प्रायात् (prāyāt) - went; तूर्णम् (tūrṇam) - quickly; आचार्य (ācārya) - teacher; शासनात् (śāsanāt) - command; उद्यम्य (udyamya) - having exerted; आत्मानम् (ātmānam) - himself; उग्राय (ugrāya) - fierce; कर्मणे (karmaṇe) - for action; स (sa) - with; पदानुगः (padānugaḥ) - followers;]
(Then Duryodhana quickly went from the teacher's command, having exerted himself for fierce action with followers.)
Then Duryodhana, following the teacher's command, quickly prepared himself for fierce action with his followers.
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥७-१०५-२३॥
cakrarakṣau tu pāñcālyau yudhāmanyuttamaujasau। bāhyena senāmabhyetya jagmatuḥ savyasācinam ॥7-105-23॥
[चक्ररक्षौ (cakrarakṣau) - the protectors of the wheels; तु (tu) - but; पाञ्चाल्यौ (pāñcālyau) - the sons of Draupadi; युधामन्यु (yudhāmanyu) - Yudhāmanyu; उत्तमौजसौ (uttamaujasau) - Uttamaujas; बाह्येन (bāhyena) - from the outside; सेनाम् (senām) - the army; अभ्येत्य (abhyetya) - having approached; जग्मतुः (jagmatuḥ) - went; सव्यसाचिनम् (savyasācinam) - to Arjuna;]
(The protectors of the wheels, the sons of Draupadi, Yudhāmanyu and Uttamaujas, having approached the army from the outside, went to Arjuna.)
Yudhāmanyu and Uttamaujas, the sons of Draupadi and protectors of the wheels, approached the army from the outside and went to Arjuna.
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा। प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥७-१०५-२४॥
tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā। praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā ॥7-105-24॥
[तौ (tau) - they; हि (hi) - indeed; पूर्वम् (pūrvam) - before; महाराज (mahārāja) - O great king; वारितौ (vāritau) - were stopped; कृतवर्मणा (kṛtavarmaṇā) - by Kṛtavarman; प्रविष्टे (praviṣṭe) - having entered; तु (tu) - but; अर्जुने (arjune) - Arjuna; राजन् (rājan) - O king; तव (tava) - your; सैन्यम् (sainyam) - army; युयुत्सया (yuyutsayā) - with the desire to fight;]
(They indeed, O great king, were stopped before by Kṛtavarman. But when Arjuna entered, O king, your army was with the desire to fight.)
O great king, they were previously stopped by Kṛtavarman. However, when Arjuna entered, your army was eager to engage in battle.
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥७-१०५-२५॥
tābhyāṃ duryodhanaḥ sārdhamagacchadyuddhamuttamam। tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī ॥7-105-25॥
[ताभ्यां (tābhyāṃ) - with those two; दुर्योधनः (duryodhanaḥ) - Duryodhana; सार्धम् (sārdham) - together; अगच्छत् (agacchat) - went; युद्धम् (yuddham) - battle; उत्तमम् (uttamam) - excellent; त्वरितः (tvaritaḥ) - quickly; त्वरमाणाभ्यां (tvaramāṇābhyāṃ) - with the two hurrying; भ्रातृभ्यां (bhrātṛbhyāṃ) - brothers; भारतः (bhārataḥ) - Bharata; बली (balī) - strong;]
(With those two, Duryodhana went to the excellent battle together, quickly with the two hurrying brothers, Bharata, the strong.)
Duryodhana, along with his two hurrying brothers, quickly went to the excellent battle, strong as Bharata.
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥७-१०५-२६॥
tāv abhidravataam enam ubhau udyata-kārmukau। mahāratha-samākhyātau kṣatriya-pravarau yudhi ॥7-105-26॥
[ताव् (tāv) - they both; अभिद्रवताम् (abhidravataam) - attacked; एनम् (enam) - him; उभौ (ubhau) - both; उद्यत (udyata) - raised; कार्मुकौ (kārmukau) - bows; महारथ (mahāratha) - great charioteers; समाख्यातौ (samākhyātau) - renowned; क्षत्रिय (kṣatriya) - warriors; प्रवरौ (pravarau) - eminent; युधि (yudhi) - in battle;]
(They both attacked him, both with raised bows, renowned as great charioteers, eminent warriors in battle.)
The two eminent warriors, renowned as great charioteers, both attacked him with their raised bows in the battle.
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान्। व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥७-१०५-२७॥
yudhāmanyustu saṅkruddhaḥ śarāṁstriṁśatamāyasān। vyasṛjattava putrasya tvaramāṇaḥ stanāntare ॥7-105-27॥
[युधामन्युः (yudhāmanyuḥ) - Yudhāmanyu; तु (tu) - but; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; शरान् (śarān) - arrows; त्रिंशतम् (triṁśatam) - thirty; आयसान् (āyasān) - iron; विसृजत् (visṛjat) - released; तव (tava) - your; पुत्रस्य (putrasya) - son's; त्वरमाणः (tvaramāṇaḥ) - hastily; स्तनान्तरे (stanāntare) - in the chest;]
(Yudhāmanyu, however, enraged, released thirty iron arrows hastily at your son's chest.)
Yudhāmanyu, in his fury, quickly shot thirty iron arrows at your son's chest.
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः। जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥७-१०५-२८॥
duryodhano'pi rājendra pāñcālyasyottamaujasaḥ। jaghāna caturaścāśvānubhau ca pārṣṇisārathī ॥7-105-28॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; अपि (api) - also; राजेन्द्र (rājendra) - O king; पाञ्चाल्यस्य (pāñcālyasya) - of the son of Panchala; उत्तमौजसः (uttamaujasaḥ) - Uttamaujas; जघान (jaghāna) - killed; चतुरः (caturaḥ) - four; च (ca) - and; अश्वान् (aśvān) - horses; उभौ (ubhau) - both; च (ca) - and; पार्ष्णिसारथी (pārṣṇisārathī) - charioteer at the rear;]
(Duryodhana also, O king, killed Uttamaujas, the son of Panchala, along with four horses and both the charioteer at the rear.)
Duryodhana, O king, also killed Uttamaujas, the son of Panchala, along with four horses and both the charioteer at the rear.
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥७-१०५-२९॥
uttamaujā hatāśvastu hatasūtaśca saṃyuge। āruroha rathaṃ bhrāturyudhāmanyorabhitvaran ॥7-105-29॥
[उत्तमौजा (uttamaujā) - Uttamaujas; हताश्वः (hatāśvaḥ) - with horses killed; तु (tu) - but; हतसूतः (hatasūtaḥ) - with charioteer killed; च (ca) - and; संयुगे (saṃyuge) - in battle; आरुरोह (āruroha) - ascended; रथं (rathaṃ) - chariot; भ्रातुः (bhrātuḥ) - of brother; युधामन्योर् (yudhāmanyor) - Yudhāmanyu; अभित्वरन् (abhitvaran) - hastily;]
(Uttamaujas, with horses killed, but with charioteer killed, and in battle, ascended the chariot of brother Yudhāmanyu hastily.)
Uttamaujas, whose horses and charioteer were killed in battle, quickly ascended his brother Yudhāmanyu's chariot.
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः। बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥७-१०५-३०॥
sa rathaṃ prāpya taṃ bhrāturduryodhanahayāñśaraiḥ। bahubhistāḍayāmāsa te hatāḥ prapatanbhuvi ॥7-105-30॥
[स (sa) - he; रथम् (ratham) - chariot; प्राप्य (prāpya) - having reached; तम् (tam) - that; भ्रातुः (bhrātuḥ) - brother's; दुर्योधन (duryodhana) - Duryodhana's; हयान् (hayān) - horses; शरैः (śaraiḥ) - with arrows; बहुभिः (bahubhiḥ) - many; ताडयामास (tāḍayāmāsa) - struck; ते (te) - they; हताः (hatāḥ) - killed; प्रपतन् (prapatan) - fell; भुवि (bhuvi) - on the ground;]
(He, having reached the chariot, struck Duryodhana's horses with many arrows; they, being killed, fell on the ground.)
He reached the chariot and struck Duryodhana's horses with many arrows, causing them to fall dead on the ground.
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा। युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥७-१०५-३१॥
hayeṣu patiteṣvasya ciccheda parameṣuṇā। yudhāmanyurdhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge ॥7-105-31॥
[हयेषु (hayeṣu) - in the horses; पतितेषु (patiteṣu) - fallen; अस्य (asya) - his; चिच्छेद (ciccheda) - cut off; परमेषुणा (parameṣuṇā) - with a supreme arrow; युधामन्युः (yudhāmanyuḥ) - Yudhāmanyu; धनुः (dhanuḥ) - bow; शीघ्रम् (śīghram) - quickly; शरावापम् (śarāvāpam) - quiver; च (ca) - and; संयुगे (saṃyuge) - in battle;]
(In the horses fallen, his cut off with a supreme arrow; Yudhāmanyu's bow quickly (and) quiver in battle.)
When the horses fell, Yudhāmanyu quickly cut off his bow and quiver with a supreme arrow in the battle.
हताश्वसूतात्स रथादवप्लुत्य महारथः। गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥७-१०५-३२॥
hatāśvasūtāts rathādavaplutya mahārathaḥ। gadāmādāya te putraḥ pāñcālyāvabhyadhāvata ॥7-105-32॥
[हत (hata) - killed; अश्व (aśva) - horses; सूतात् (sūtāt) - from the charioteer; सः (saḥ) - he; रथात् (rathāt) - from the chariot; अवप्लुत्य (avaplutya) - having jumped down; महारथः (mahārathaḥ) - the great warrior; गदाम् (gadām) - mace; आदाय (ādāya) - taking; ते (te) - your; पुत्रः (putraḥ) - son; पाञ्चाल्यौ (pāñcālyau) - the two sons of Panchala; अभ्यधावत (abhyadhāvata) - rushed towards;]
(Having jumped down from the chariot with the horses and charioteer killed, the great warrior, taking a mace, your son rushed towards the two sons of Panchala.)
After the horses and charioteer were killed, the great warrior jumped down from the chariot, took a mace, and your son charged towards the two sons of Panchala.
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम्। अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥७-१०५-३३॥
tamāpatantaṃ samprekṣya kruddhaṃ parapurañjayam। avaplutau rathopasthādyudhāmanyuttamaujasau ॥7-105-33॥
[तम् (tam) - him; आपतन्तम् (āpatantam) - approaching; सम्प्रेक्ष्य (samprekṣya) - seeing; क्रुद्धम् (kruddham) - angry; परपुरञ्जयम् (parapurañjayam) - enemy-conqueror; अवप्लुतौ (avaplutau) - jumped down; रथोपस्थात् (rathopasthāt) - from the chariot; युधामन्यु (yudhāmanyu) - Yudhāmanyu; उत्तमौजसौ (uttamaujasau) - Uttamaujas;]
(Seeing him approaching, angry, the enemy-conqueror, Yudhāmanyu and Uttamaujas jumped down from the chariot.)
Seeing the angry enemy-conqueror approaching, Yudhāmanyu and Uttamaujas leapt from their chariot to confront him.
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी। गदया पोथयामास साश्वसूतध्वजं रणे ॥७-१०५-३४॥
tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī। gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe ॥7-105-34॥
[ततः (tataḥ) - then; सः (saḥ) - he; हेमचित्रम् (hemacitraṃ) - golden-adorned; तम् (tam) - that; स्यन्दनप्रवरम् (syandanapravaram) - excellent chariot; गदी (gadī) - mace-wielder; गदया (gadayā) - with a mace; पोथयामास (pothayāmāsa) - smashed; साश्वसूतध्वजम् (sāśvasūtadhvajam) - with horses, charioteer, and banner; रणे (raṇe) - in battle;]
(Then he, the mace-wielder, smashed that excellent chariot, golden-adorned, with horses, charioteer, and banner, in battle, with a mace.)
Then he, the mace-wielder, destroyed the magnificent golden-adorned chariot along with its horses, charioteer, and banner in the battle using his mace.
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः। मद्रराजरथं तूर्णमारुरोह परन्तपः ॥७-१०५-३५॥
hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ। madrarājarathaṃ tūrṇamāruroha parantapaḥ ॥7-105-35॥
[हत्वा (hatvā) - having killed; च (ca) - and; एनम् (enam) - this; सः (saḥ) - he; पुत्रः (putraḥ) - son; ते (te) - your; हताश्वः (hatāśvaḥ) - whose horses were killed; हतसारथिः (hatasārathiḥ) - whose charioteer was killed; मद्रराजरथम् (madrarājaratham) - Madra king's chariot; तूर्णम् (tūrṇam) - quickly; आरुरोह (āruroha) - ascended; परन्तपः (parantapaḥ) - scorcher of foes;]
(Having killed this one, your son, whose horses and charioteer were killed, quickly ascended the Madra king's chariot, O scorcher of foes.)
After slaying him, your son, whose horses and charioteer were slain, swiftly mounted the chariot of the Madra king, O subduer of enemies.
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ। रथमन्यं समारुह्य धनञ्जयमभीयतुः ॥७-१०५-३६॥
pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau। rathamanyaṃ samāruhya dhanañjayamabhīyatuḥ ॥7-105-36॥
[पाञ्चालानां (pāñcālānāṃ) - of the Pāñcālas; तु (tu) - but; मुख्यौ (mukhyau) - the chief; तौ (tau) - those two; राजपुत्रौ (rājaputrau) - princes; महाबलौ (mahābalau) - mighty; रथम् (ratham) - chariot; अन्यम् (anyam) - another; समारुह्य (samāruhya) - having ascended; धनञ्जयम् (dhanañjayam) - Dhanañjaya; अभीयतुः (abhīyatuḥ) - attacked;]
(Of the Pāñcālas, those two mighty princes, the chief, having ascended another chariot, attacked Dhanañjaya.)
The two mighty princes of the Pāñcālas, being the chief among them, ascended another chariot and attacked Dhanañjaya.