07.104
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam। meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan ॥7-104-1॥
Thus, the mighty Bhimasena, roaring like the thunder of clouds, was surrounded by heroes.
na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu sañjaya। kruddhasya bhimasenasya yastiṣṭhedagrato raṇe ॥7-104-2॥
I do not see anyone in the three worlds, O Sanjaya, who can stand before the furious Bhimasena in battle.
gadāmudyacchamānasya kālasyeva mahāmṛdhe। na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire ॥7-104-3॥
Raising his mace as if he were time itself in the great battle, I see no one, O father, who can stand against him in the battlefield.
rathaṁ rathena yo hanyātkuñjaraṁ kuñjareṇa ca। kastasya samare sthātā sākṣādapi śatakratuḥ ॥7-104-4॥
Who can stand against someone who can destroy a chariot with another chariot and an elephant with another elephant, even if it were Indra himself in battle?
kruddhasya bhīmasenasya mama putrāñjighāṁsataḥ। duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ ॥7-104-5॥
The enraged Bhimasena, intent on killing my sons, stood before those aligned with Duryodhana's cause.
bhīmasenadavāgnestu mama putratṛṇolapam। pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ ॥7-104-6॥
Bhimasena, like a forest fire, is set to burn my son like a blade of grass in the battle. Who are the heroes standing in front?
kālyamānān hi me putrān bhīmenāvekṣya saṃyuge। kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan ॥7-104-7॥
Seeing my sons being tormented by Bhima in battle, all creatures surrounded Bhima as if time itself had encircled them.
bhīmavahneḥ pradīptasya mama putrāndidhakṣataḥ। ke śūrāḥ paryavartanta tanmamācakṣva sañjaya ॥7-104-8॥
Sanjaya, tell me which heroes turned back from the terrible blazing fire that sought to consume my sons.
sañjaya uvāca॥
Sanjaya said:
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham। tumulenaiva śabdena karṇo'pyabhyapatadbalī ॥7-104-9॥
Thus, the strong Karna also attacked the roaring Bhimasena, the great chariot-warrior, with a tumultuous sound.
vyākṣipan balavac cāpam atimātram amarṣaṇaḥ। karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī ॥7-104-10॥
Karna, filled with excessive anger, stretched his bow with great strength, desiring to engage in battle and demonstrate his power.
prāvepanniva gātrāṇi karṇabhīmasamāgame। rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam ॥7-104-11॥
The bodies of the charioteers and horsemen trembled as if in the encounter between Karna and Bhima, upon hearing the sound of their clapping palms.
bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire। khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ ॥7-104-12॥
Upon hearing Bhimasena's terrifying roar on the battlefield, the Kshatriya warriors imagined that the sky and the earth had become one.
punarghoreṇa nādena pāṇḍavasya mahātmanaḥ। samare sarvayodhānāṃ dhanūṃṣyabhyapatankṣitau ॥7-104-13॥
Once more, with the dreadful sound made by the noble Pāṇḍava, all the warriors' bows fell to the ground in the battle.
vitrasthāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ। vāhanāni mahārāja babhūvurvimanāṃsi ca ॥7-104-14॥
All the vehicles, O great king, were frightened and discharged excrement and urine, becoming dispirited.
prādurāsannimittāni ghorāṇi ca bahūni ca। tasmiṃstu tumule rājanbhīmakarṇasamāgame ॥7-104-15॥
O king, during the tumultuous encounter between Bhima and Karna, many terrible omens appeared.
tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmamārdayat। vivyādha cāsya tvaritaḥ sūtaṃ pañcabhirāśugaiḥ ॥7-104-16॥
Then Karna shot twenty arrows at Bhima, wounding him. He also swiftly struck Bhima's charioteer with five sharp arrows.
prahasya bhīmasenastu karṇaṃ pratyarpayadraṇe। sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ ॥7-104-17॥
Smiling, Bhimasena, the mighty and swift warrior, countered Karna in the battle with sixty-four arrows.
tasya karṇo maheṣvāsaḥ sāyakāṃścaturo'kṣipat। asamprāptāṃstu tānbhīmaḥ sāyakairnataparvabhiḥ ॥ ciccheda bahudhā rājandarśayanpāṇilāghavam ॥7-104-18॥
Karṇa, the great archer, shot four arrows, but Bhīma skillfully cut them off with his arrows before they could reach, demonstrating his dexterity, O king.
taṃ karṇaśchādayāmāsa śaravrātairanekaśaḥ। sañchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ ॥7-104-19॥
Karna repeatedly attacked him with numerous volleys of arrows, and the son of Pandu was being overwhelmed by Karna in many ways.
ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ। vivyādha cainaṃ bahubhiḥ sāyakairnataparvabhiḥ ॥7-104-20॥
The great warrior severed Karna's bow at the grip and struck him with numerous arrows that had bent joints.
athānyaddhanurādāya sajyaṃ kṛtvā ca sūtajaḥ। vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ ॥7-104-21॥
Then, the son of a charioteer took another bow, strung it, and pierced Bhima, the mighty warrior known for his terrible deeds, during the battle.
tasya bhīmo bhṛśaṃ kruddhastrīñśarānnataparvaṇaḥ। nicakhānorasi tadā sūtaputrasya vegitaḥ ॥7-104-22॥
Bhima, in his intense anger, swiftly pierced the chest of the charioteer's son with three bent-jointed arrows.
taiḥ karṇo' bhrājata śarair uromadhyagatais tadā। mahīdhara ivodagrastriśṛṅgo bharatarṣabha ॥7-104-23॥
Karna, struck by arrows in the chest, appeared like a towering three-peaked mountain, O bull among the Bharatas.
susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ। dhātuprasyandinaḥ śailādyathā gairikarājayaḥ ॥7-104-24॥
His blood flowed profusely from the wounds inflicted by the supreme arrows, just as red ochre streams ooze from a mountain rich in minerals.
kiñcidvicalitaḥ karṇaḥ suprahārābhipīḍitaḥ। sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa ॥ cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ ॥7-104-25॥
Karṇa, slightly moved by the great blow, took his bow with arrows and pierced Bhīma, O lord. Then he hurled arrows again by the hundreds and thousands.
sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā। dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ ॥7-104-26॥
The son of Pandu, smiling, quickly cut off the bowstring as he was suddenly covered by Karna with a strong bow.
sārathiṃ cāsya bhallena prāhiṇodyamasādanam। vāhāṃśca caturaḥ saṅkhye vyasūṃścakre mahārathaḥ ॥7-104-27॥
The great warrior, with a single arrow, sent his charioteer to the realm of Yama and rendered the four horses lifeless on the battlefield.
hatāśvāttu rathātkarṇaḥ samāplutya viśāṃ pate। syandanaṃ vṛṣasenasya samāroṇmahārathaḥ ॥7-104-28॥
Karna, after his horses were killed, jumped from his chariot and ascended the chariot of Vrishasena, the great warrior, O lord of men.
nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān। nanāda sumahānādaṃ parjanyaninadopamam ॥7-104-29॥
After defeating Karṇa in battle, the powerful Bhīmasena let out a roar that resembled the thunderous sound of clouds.
tasya taṁ ninadaṁ śrutvā prahṛṣṭo'bhūdyudhiṣṭhiraḥ। karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata ॥7-104-30॥
Upon hearing that sound, Yudhishthira was filled with joy, believing that Karna had been defeated by Bhimasena, O Bharata.
samantācchaṅkhaninadaṃ pāṇḍusenākarottadā। śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan ॥ gāṇḍīvaṃ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat ॥7-104-31॥
All around, the Pandava army made the conch sound. Hearing the enemy army on the path, your men also resounded. Arjuna wielded the Gandiva bow, and Krishna blew the conch.
tam antardhāya ninadaṁ dhvanir bhīmasya nardataḥ। aśrūyata mahārāja sarvasainyeṣu bhārata ॥7-104-32॥
The terrifying roar of Bhima, after disappearing, was heard by all the armies, O great king and descendant of Bharata.
tato vyāyacchatāmastraiḥ pṛthakpṛthagariṃdamau। mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ ॥7-104-33॥
Then, Karna, the son of Radha, gently stretched his weapon, while Arjuna, the Pandava, did so firmly, both acting as subduers of enemies.