07.106
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ। अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥७-१०६-१॥
Karna and Bhima, both mighty warriors, were engaged in a fierce battle beside Arjuna's chariot. How did that battle unfold?
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे। कथं भूयस्तु राधेयो भीममागान्महारथः ॥७-१०६-२॥
Previously, Karṇa was defeated by Bhīmasena in battle. How did the son of Radha, the great warrior, confront Bhīma again?
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे। महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥७-१०६-३॥
How did Bhima or the son of Suta, renowned as the best chariot-warrior on earth, proceed in battle?
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः। नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥७-१०६-४॥
After overcoming Bhishma and Drona, Yudhishthira, the son of Dharma, feared no one else except the archer Karna.
भयान्न शेते सततं चिन्तयन्वै महारथम्। तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥७-१०६-५॥
Out of fear, he remains sleepless, constantly pondering over the great chariot-warrior. How did Bhima manage to fight the son of a charioteer in the battle?
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्। कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥७-१०६-६॥
Bhima, devoted to Brahman and endowed with valor, who never retreats in battles, fought against Karna, the greatest of warriors, in the battle. How did this encounter unfold?
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति। कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७-१०६-७॥
The two heroes approached Arjuna's chariot. How would the son of a charioteer and Vrikodara engage in battle?
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः। कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥७-१०६-८॥
The compassionate son of a charioteer, who had previously shown brotherhood, fought with Bhima while recalling the words of Kunti.
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्। सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥७-१०६-९॥
Bhima, recalling the past enmity, engaged in battle with the son of a charioteer. How did this hero confront Karna in the fight?
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम। कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ॥७-१०६-१०॥
Duryodhana, my charioteer son, always hopes that Karna will defeat the Pandavas in battle.
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे। स कथं भीमकर्माणं भीमसेनमयुध्यत ॥७-१०६-११॥
In the battle where my slow son had hope of victory, how did he confront the mighty Bhimasena?
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः। तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥७-१०६-१२॥
Having taken refuge in him, my sons, the great warriors, created enmity. How did dear Bhima fight with the son of Suta?
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्। स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥७-१०६-१३॥
Bhima, recalling the various challenges posed by the charioteer's son, wondered how he fought against him.
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्। तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥७-१०६-१४॥
The mighty warrior who conquered the entire earth with a single chariot, how did Bhima manage to fight him, the son of Suta, in battle?
यो जातः कुण्डलाभ्यां च कवचेन सहैव च। तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥७-१०६-१५॥
Bhima wondered how he could fight the son of a charioteer, who was born with earrings and armor, in the battle.
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥७-१०६-१६॥
O Sanjaya, you are indeed skilled, so tell me truly about the battle that occurred between the two and who was victorious.
सञ्जय उवाच॥
Sanjaya said:
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्। इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ॥७-१०६-१७॥
Bhimasena, after leaving Radheya, the best among charioteers, wished to go to the place where the heroes Krishna and Dhananjaya were present.
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः। अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥७-१०६-१८॥
As he was departing, Radheya rushed towards him and showered arrows upon him, O great king, like a cloud pouring rain on a mountain.
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली। आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥७-१०६-१९॥
Bali, with a face blooming like a lotus, smiled and called Bhima, who was advancing into battle, then Adhirathi.
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि। अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥७-१०६-२०॥
Bhimasena could not tolerate Karna's challenge in the battle. He surrounded him in a half-circle and fought the son of a charioteer.
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः। द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥७-१०६-२१॥
The great warriors, with their arrows moving in unpredictable paths, showered them in the duel, piercing and controlling the best among all weapon-bearers.
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्। तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥७-१०६-२२॥
Desiring to end the conflict, the mighty warrior pierced Karna, and after killing him and all others, he wished to kill more.
तस्मै प्रासृजदुग्राणि विविधानि परन्तपः। अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥७-१०६-२३॥
The intolerant and angry Pāṇḍava, known as the scorcher of foes, discharged fierce and various showers of arrows at him, O Māriṣa.
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः। सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥७-१०६-२४॥
The charioteer's son, renowned for his great fame, used mystical weapons to devour those arrow showers, advancing like an intoxicated elephant.
स यथावन्महाराज विद्यया वै सुपूजितः। आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥७-१०६-२५॥
O great king, Karna, the great archer, was properly honored by knowledge and served like a teacher in battle.
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव। अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥७-१०६-२६॥
With great enthusiasm, Radheya approached Bhimasena, who was fighting with a smile, showing his intolerance towards Vrikodara.
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे। युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥७-१०६-२७॥
The son of Kunti could not tolerate the smile of Karna during the battle, as he fought among the heroes and observed everything around.
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे। विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥७-१०६-२८॥
The mighty and enraged Bhimasena struck the approaching enemy in the chest with his sharp weapons, as an elephant would be prodded with goads.
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः। सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥७-१०६-२९॥
The charioteer, using the well-feathered and sharp arrows of the son of the charioteer, skillfully pierced Chitravarman with twenty-one arrows.
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः। विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥७-१०६-३०॥
Karna, using golden nets, covered the swift horses and the hero shot them with five arrows each.
ततो बाणमयं जालं भीमसेनरथं प्रति। कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥७-१०६-३१॥
Then, O king, the net made of arrows that Karna created towards Bhimasena's chariot vanished in the blink of an eye.
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा। प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥७-१०६-३२॥
At that time, O great king, the Pāṇḍava, along with his chariot, banner, and charioteer, was enveloped by the arrows shot from Karna's bow.
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्। क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥७-१०६-३३॥
Karṇa, in his anger, pierced the strong armor with sixty-four arrows and struck at the side with arrows that pierced vital parts.
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान्। समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥७-१०६-३४॥
Then, Vrikodara, without any fear, embraced the son of a charioteer, who had unleashed arrows with incredible speed from Karna's bow.
स कर्णचापप्रभवानिषूनाशीविषोपमान्। बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥७-१०६-३५॥
O great king, Bhima, bearing arrows that originated from Karna's bow and were comparable to sharp poisonous snakes, did not feel any pain in the battle.
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः। विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥७-१०६-३६॥
Then the mighty Bhimasena, with thirty-two sharp and fierce arrows, pierced Karna in the battle.
अयत्नेनैव तं कर्णः शरैरुप समाकिरत्। भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥७-१०६-३७॥
Effortlessly, Karna attacked the mighty-armed Bhimasena with arrows, intending to kill Saindhava.
मृदुपूर्वं च राधेयो भीममाजावयोधयत्। क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥७-१०६-३८॥
Karna gently engaged Bhima in battle, while Bhima, filled with anger, recalled their past enmity.
तं भीमसेनो नामृष्यदवमानममर्षणः। स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥७-१०६-३९॥
Bhimasena, unable to bear the insult, quickly unleashed a shower of arrows at his foe, demonstrating his prowess as a conqueror of enemies.
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे। निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥७-१०६-४०॥
The arrows dispatched by Bhīmasena in the battle descended all around, creating a terrifying sound akin to screeching birds, O king.
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः। अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥७-१०६-४१॥
O great king, the golden-feathered arrows released from Bhimasena's bow rushed towards Radheya like wolves towards a small animal.
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः। राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥७-१०६-४२॥
Karna, although surrounded and covered from all sides, unleashed fierce volleys of arrows in the battle, O king.
तस्य तानशनिप्रख्यानिषून्समरशोभिनः। चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥७-१०६-४३॥
Vrikodara skillfully intercepted and cut off the thunderbolt-like arrows of his opponent with many of his own arrows before they could reach their target.
पुनश्च शरवर्षेण छादयामास भारत। कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥७-१०६-४४॥
Once more, Karna, the son of Vikartana, showered arrows upon Bhimasena, the great warrior, during the battle, O descendant of Bharata.
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः। समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥७-१०६-४५॥
There, O Bharata, they saw Bhima covered with arrows in battle, like a boar with darts.
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान्। दधार समरे वीरः स्वरश्मीनिव भास्करः ॥७-१०६-४६॥
In the battle, the hero held the golden-feathered, stone-polished arrows released from his bow near the ear, just as the sun holds its rays.
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत। तपनीयनिभैः पुष्पैः पलाश इव कानने ॥७-१०६-४७॥
Bhimasena, covered in blood, stood out in the forest like a Palasha tree adorned with golden flowers.
तत्तु भीमो महाराज कर्णस्य चरितं रणे। नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥७-१०६-४८॥
But Bhima, O great king, could not tolerate Karna's actions in the battle. The great archer, in his anger, rolled his eyes.
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्। महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥७-१०६-४९॥
He attacked Karna with twenty-five arrows, resembling a white mountain with concealed bases and venomous points.
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च। मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥७-१०६-५०॥
Bhima, valiant in battle, once again pierced Karna with six and eight arrows in the vital parts during the great battle.
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान्। चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥७-१०६-५१॥
Then, the mighty Bhimasena, in his anger towards Karna, swiftly severed his bow and all his equipment.
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः। नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥७-१०६-५२॥
He swiftly killed the four horses and the charioteer with arrows, and pierced Karna in the chest with iron arrows that shone like the rays of the sun.
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष। यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥७-१०६-५३॥
They all descended to the earth, piercing through the ear, O great one, just as the sun's rays pierce through the cloud, O king.
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः। तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥७-१०६-५४॥
He, in great distress with his bow broken and wounded by arrows, retreated to another chariot, maintaining his pride.