Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.106
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ। अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥७-१०६-१॥
yau tau karṇaśca bhīmaśca samprayuddhau mahābalau। arjunasya rathopānte kīdṛśaḥ so'bhavadraṇaḥ ॥7-106-1॥
[यौ (yau) - who; तौ (tau) - those two; कर्णः (karṇaḥ) - Karna; च (ca) - and; भीमः (bhīmaḥ) - Bhima; च (ca) - and; सम्प्रयुद्धौ (samprayuddhau) - engaged in battle; महाबलौ (mahābalau) - mighty; अर्जुनस्य (arjunasya) - of Arjuna; रथोपान्ते (rathopānte) - beside the chariot; कीदृशः (kīdṛśaḥ) - how; सः (saḥ) - that; अभवत् (abhavat) - was; रणः (raṇaḥ) - battle;]
(Who were those two, Karna and Bhima, mighty and engaged in battle, beside Arjuna's chariot, how was that battle?)
Karna and Bhima, both mighty warriors, were engaged in a fierce battle beside Arjuna's chariot. How did that battle unfold?
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे। कथं भूयस्तु राधेयो भीममागान्महारथः ॥७-१०६-२॥
pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge। kathaṃ bhūyastu rādheyo bhīmamāgānmahārathaḥ ॥7-106-2॥
[पूर्वम् (pūrvam) - previously; हि (hi) - indeed; निर्जितः (nirjitaḥ) - defeated; कर्णः (karṇaḥ) - Karṇa; भीमसेनेन (bhīmasenena) - by Bhīmasena; संयुगे (saṃyuge) - in battle; कथम् (katham) - how; भूयः (bhūyaḥ) - again; तु (tu) - but; राधेयः (rādheyaḥ) - son of Radha; भीमम् (bhīmam) - Bhīma; आगात् (āgāt) - approached; महारथः (mahārathaḥ) - great chariot-warrior;]
(Previously indeed, Karṇa was defeated by Bhīmasena in battle. How then did the son of Radha, the great chariot-warrior, approach Bhīma again?)
Previously, Karṇa was defeated by Bhīmasena in battle. How did the son of Radha, the great warrior, confront Bhīma again?
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे। महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥७-१०६-३॥
bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe। mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham ॥7-106-3॥
[भीमः (bhīmaḥ) - Bhima; वा (vā) - or; सूततनयम् (sūtatanayam) - son of Suta; प्रत्युद्यातः (pratyudyātaḥ) - having gone forth; कथम् (kathaṃ) - how; रणे (raṇe) - in battle; महारथसमाख्यातम् (mahārathasamākhyātam) - renowned as a great chariot-warrior; पृथिव्याम् (pṛthivyām) - on earth; प्रवरम् (pravaram) - the best; रथम् (ratham) - chariot;]
(Bhima or the son of Suta, having gone forth, how in battle, renowned as a great chariot-warrior, on earth, the best chariot.)
How did Bhima or the son of Suta, renowned as the best chariot-warrior on earth, proceed in battle?
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः। नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥७-१०६-४॥
bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ। nānyato bhayamādatta vinā karṇaṃ dhanurdharam ॥7-106-4॥
[भीष्म (bhīṣma) - Bhishma; द्रोण (droṇa) - Drona; अतिक्रम्य (atikramya) - having overcome; धर्मपुत्रः (dharmaputraḥ) - son of Dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; न (na) - not; अन्यतः (anyataḥ) - from others; भयम् (bhayam) - fear; आदत्त (ādatta) - took; विना (vinā) - except; कर्णम् (karṇam) - Karna; धनुर्धरम् (dhanurdharam) - archer;]
(Having overcome Bhishma and Drona, Yudhishthira, the son of Dharma, took no fear from others except from Karna, the archer.)
After overcoming Bhishma and Drona, Yudhishthira, the son of Dharma, feared no one else except the archer Karna.
भयान्न शेते सततं चिन्तयन्वै महारथम्। तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥७-१०६-५॥
bhayānna śete satataṃ cintayanvai mahāratham। taṃ kathaṃ sūtaputraṃ hi bhīmo'yudhyata saṃyuge ॥7-106-5॥
[भयात् (bhayāt) - out of fear; न (na) - not; शेते (śete) - he sleeps; सततम् (satatam) - constantly; चिन्तयन् (cintayan) - thinking; वै (vai) - indeed; महारथम् (mahāratham) - the great chariot-warrior; तम् (tam) - him; कथम् (katham) - how; सूतपुत्रम् (sūtaputram) - the son of a charioteer; हि (hi) - indeed; भीमः (bhīmaḥ) - Bhima; अयुध्यत (ayudhyata) - fought; संयुगे (saṃyuge) - in battle;]
(Out of fear, he does not sleep, constantly thinking of the great chariot-warrior. How did Bhima indeed fight the son of a charioteer in battle?)
Out of fear, he remains sleepless, constantly pondering over the great chariot-warrior. How did Bhima manage to fight the son of a charioteer in the battle?
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्। कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥७-१०६-६॥
brahmaṇyaṃ vīryasampannaṃ samareṣvanivartinam। kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo'yudhyata saṃyuge ॥7-106-6॥
[ब्रह्मण्यं (brahmaṇyam) - devoted to Brahman; वीर्यसम्पन्नं (vīryasampannam) - endowed with valor; समरेषु (samareṣu) - in battles; अनिवर्तिनम् (anivartinam) - non-retreating; कथं (katham) - how; कर्णं (karṇam) - Karna; युधां (yudhām) - of warriors; श्रेष्ठं (śreṣṭham) - the best; भीमः (bhīmaḥ) - Bhima; अयुध्यत (ayudhyata) - fought; संयुगे (saṃyuge) - in battle;]
(Devoted to Brahman, endowed with valor, non-retreating in battles, how did Bhima fight Karna, the best of warriors, in battle?)
Bhima, devoted to Brahman and endowed with valor, who never retreats in battles, fought against Karna, the greatest of warriors, in the battle. How did this encounter unfold?
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति। कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७-१०६-७॥
yau tau samīyaturvīrāvarjunasya rathaṃ prati। kathaṃ nu tāvayudhyetāṃ sūtaputravṛkodarau ॥7-106-7॥
[यौ (yau) - who; तौ (tau) - those two; समीयतुः (samīyatuḥ) - approached; वीरौ (vīrau) - heroes; अर्जुनस्य (arjunasya) - of Arjuna; रथं (rathaṃ) - chariot; प्रति (prati) - towards; कथं (kathaṃ) - how; नु (nu) - indeed; तौ (tau) - those two; अयुध्येताम् (ayudhyetām) - would fight; सूतपुत्र (sūtaputra) - son of a charioteer; वृकोदरौ (vṛkodarau) - and Vrikodara;]
(Who are those two heroes who approached Arjuna's chariot? How indeed would those two, the son of a charioteer and Vrikodara, fight?)
The two heroes approached Arjuna's chariot. How would the son of a charioteer and Vrikodara engage in battle?
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः। कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥७-१०६-८॥
bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ। kathaṃ bhīmena yuyudhe kuntyā vākyamanusmaran ॥7-106-8॥
[भ्रातृत्वं (bhrātṛtvam) - brotherhood; दर्शितं (darśitam) - shown; पूर्वं (pūrvam) - before; घृणी (ghṛṇī) - compassionate; च (ca) - and; अपि (api) - also; स (sa) - he; सूतजः (sūtajaḥ) - son of a charioteer; कथं (katham) - how; भीमेन (bhīmena) - with Bhima; युयुधे (yuyudhe) - fought; कुन्त्या (kuntyā) - by Kunti; वाक्यम् (vākyam) - words; अनुस्मरन् (anusmaran) - remembering;]
(Brotherhood was shown before, and he, the compassionate son of a charioteer, fought with Bhima, remembering Kunti's words.)
The compassionate son of a charioteer, who had previously shown brotherhood, fought with Bhima while recalling the words of Kunti.
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्। सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥७-१०६-९॥
bhīmo vā sūtaputreṇa smaranvairaṃ purā kṛtam। so'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge ॥7-106-9॥
[भीमः (bhīmaḥ) - Bhima; वा (vā) - or; सूतपुत्रेण (sūtaputreṇa) - with the son of a charioteer; स्मरन् (smaran) - remembering; वैरम् (vairaṃ) - enmity; पुरा (purā) - formerly; कृतम् (kṛtam) - done; सः (saḥ) - he; अयुध्यत (ayudhyata) - fought; कथम् (katham) - how; वीरः (vīraḥ) - the hero; कर्णेन (karṇena) - with Karna; सह (saha) - together; संयुगे (saṃyuge) - in battle;]
(Bhima, remembering the enmity formerly done, fought with the son of a charioteer. How did the hero fight with Karna together in battle?)
Bhima, recalling the past enmity, engaged in battle with the son of a charioteer. How did this hero confront Karna in the fight?
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम। कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ॥७-१०६-१०॥
āśāste ca sadā sūta putro duryodhano mama। karṇo jeṣyati saṅgrāme sahitānpāṇḍavāniti ॥7-106-10॥
[आशास्ते (āśāste) - hopes; च (ca) - and; सदा (sadā) - always; सूत (sūta) - charioteer; पुत्रः (putraḥ) - son; दुर्योधनः (duryodhanaḥ) - Duryodhana; मम (mama) - my; कर्णः (karṇaḥ) - Karna; जेष्यति (jeṣyati) - will conquer; सङ्ग्रामे (saṅgrāme) - in battle; सहितान् (sahitān) - together; पाण्डवान् (pāṇḍavān) - the Pandavas; इति (iti) - thus;]
(And always my charioteer son Duryodhana hopes, "Karna will conquer in battle together with the Pandavas.")
Duryodhana, my charioteer son, always hopes that Karna will defeat the Pandavas in battle.
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे। स कथं भीमकर्माणं भीमसेनमयुध्यत ॥७-१०६-११॥
jayāśā yatra mandasya putrasya mama saṃyuge। sa kathaṃ bhīmakarmāṇaṃ bhīmasenamayudhyata ॥7-106-11॥
[जयाशा (jayāśā) - hope of victory; यत्र (yatra) - where; मन्दस्य (mandasya) - of the slow; पुत्रस्य (putrasya) - of the son; मम (mama) - my; संयुगे (saṃyuge) - in battle; सः (saḥ) - he; कथम् (katham) - how; भीमकर्माणम् (bhīmakarmāṇam) - of mighty deeds; भीमसेनम् (bhīmasenam) - Bhimasena; अयुध्यत (ayudhyata) - fought;]
(Where there was hope of victory for my slow son in battle, how did he fight Bhimasena of mighty deeds?)
In the battle where my slow son had hope of victory, how did he confront the mighty Bhimasena?
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः। तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥७-१०६-१२॥
yaṁ samāśritya putrairme kṛtaṁ vairaṁ mahārathaiḥ। taṁ sūtatnayaṁ tāta kathaṁ bhīmo hyayodhayat ॥7-106-12॥
[यं (yaṁ) - whom; समाश्रित्य (samāśritya) - having resorted to; पुत्रैः (putraiḥ) - by sons; मे (me) - my; कृतं (kṛtaṁ) - done; वैरं (vairaṁ) - enmity; महारथैः (mahārathaiḥ) - by great warriors; तं (taṁ) - him; सूततनयं (sūtatnayaṁ) - son of Suta; तात (tāta) - dear; कथं (kathaṁ) - how; भीमः (bhīmaḥ) - Bhima; हि (hi) - indeed; अयोधयत् (ayodhayat) - fought;]
(Whom having resorted to, my sons, by great warriors, enmity was done. How did dear Bhima indeed fight him, the son of Suta?)
Having taken refuge in him, my sons, the great warriors, created enmity. How did dear Bhima fight with the son of Suta?
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्। स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥७-१०६-१३॥
anekān viprakārāṃś ca sūtaputrasamudbhavān। smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā ॥7-106-13॥
[अनेकान् (anekān) - many; विप्रकारान् (viprakārān) - varieties; च (ca) - and; सूतपुत्र (sūtaputra) - charioteer's son; समुद्भवान् (samudbhavān) - born of; स्मरमाणः (smaramāṇaḥ) - remembering; कथम् (katham) - how; भीमः (bhīmaḥ) - Bhima; युयुधे (yuyudhe) - fought; सूतसूनुना (sūtasūnunā) - with the charioteer's son;]
(Remembering the many varieties born of the charioteer's son, how did Bhima fight with the charioteer's son?)
Bhima, recalling the various challenges posed by the charioteer's son, wondered how he fought against him.
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्। तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥७-१०६-१४॥
yo'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān। taṃ sūtatnayaṃ yuddhe kathaṃ bhīmo hyayodhayat ॥7-106-14॥
[यः (yaḥ) - who; अजयत् (ajayat) - conquered; पृथिवीम् (pṛthivīm) - earth; सर्वाम् (sarvām) - all; रथेन (rathena) - with chariot; एकेन (ekena) - one; वीर्यवान् (vīryavān) - mighty; तम् (tam) - him; सूततनयम् (sūtatnayam) - son of Suta; युद्धे (yuddhe) - in battle; कथम् (katham) - how; भीमः (bhīmaḥ) - Bhima; हि (hi) - indeed; अयोधयत् (ayodhayat) - fought;]
(Who conquered the entire earth with a single chariot, how did Bhima fight with that mighty son of Suta in battle?)
The mighty warrior who conquered the entire earth with a single chariot, how did Bhima manage to fight him, the son of Suta, in battle?
यो जातः कुण्डलाभ्यां च कवचेन सहैव च। तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥७-१०६-१५॥
yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca। taṃ sūtaputraṃ samare bhīmaḥ kathamayodhayat ॥7-106-15॥
[यः (yaḥ) - who; जातः (jātaḥ) - born; कुण्डलाभ्याम् (kuṇḍalābhyām) - with earrings; च (ca) - and; कवचेन (kavacena) - with armor; सह (saha) - together; एव (eva) - indeed; च (ca) - and; तम् (tam) - him; सूतपुत्रम् (sūtaputram) - son of a charioteer; समरे (samare) - in battle; भीमः (bhīmaḥ) - Bhima; कथम् (katham) - how; अयोधयत् (ayodhayat) - fought;]
(Who was born with earrings and armor, how did Bhima fight that son of a charioteer in battle?)
Bhima wondered how he could fight the son of a charioteer, who was born with earrings and armor, in the battle.
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥७-१०६-१६॥
yathā tayoryuddhamabhūdyaścāsīdvijayī tayoḥ। tanmamācakṣva tattvena kuśalo hyasi sañjaya ॥7-106-16॥
[यथा (yathā) - as; तयोः (tayoḥ) - of them; युद्धम् (yuddham) - battle; अभूत् (abhūt) - was; यः (yaḥ) - who; च (ca) - and; आसीत् (āsīt) - was; विजयी (vijayī) - victorious; तयोः (tayoḥ) - of them; तत् (tat) - that; मम (mama) - to me; आचक्ष्व (ācakṣva) - tell; तत्त्वेन (tattvena) - truly; कुशलः (kuśalaḥ) - skilled; हि (hi) - indeed; असि (asi) - are; सञ्जय (sañjaya) - Sanjaya;]
(As the battle between the two occurred, and who was victorious among them, tell me that truly, for you are skilled, O Sanjaya.)
O Sanjaya, you are indeed skilled, so tell me truly about the battle that occurred between the two and who was victorious.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्। इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ॥७-१०६-१७॥
bhīmasenastu rādheyamutsṛjya rathināṃ varam। iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanañjayau ॥7-106-17॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; तु (tu) - but; राधेयम् (rādheyam) - Radheya; उत्सृज्य (utsṛjya) - leaving; रथिनाम् (rathinām) - of charioteers; वरम् (varam) - the best; इयेष (iyeṣa) - desired; गन्तुम् (gantum) - to go; यत्र (yatra) - where; आस्ताम् (āstām) - were; वीरौ (vīrau) - the heroes; कृष्णधनञ्जयौ (kṛṣṇadhanañjayau) - Krishna and Dhananjaya;]
(Bhimasena, leaving Radheya, the best of charioteers, desired to go where the heroes Krishna and Dhananjaya were.)
Bhimasena, after leaving Radheya, the best among charioteers, wished to go to the place where the heroes Krishna and Dhananjaya were present.
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः। अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥७-१०६-१८॥
taṁ prayāntamabhidrutya rādheyaḥ kaṅkapatribhiḥ। abhyavarṣanmahārāja megho vṛṣṭyeva parvatam ॥7-106-18॥
[तं (taṁ) - him; प्रयान्तम् (prayāntam) - departing; अभिद्रुत्य (abhidrutya) - having rushed towards; राधेयः (rādheyaḥ) - Radheya; कङ्कपत्रिभिः (kaṅkapatribhiḥ) - with arrows; अभ्यवर्षत् (abhyavarṣat) - showered; महाराज (mahārāja) - O great king; मेघः (meghaḥ) - cloud; वृष्ट्या (vṛṣṭyā) - with rain; इव (iva) - like; पर्वतम् (parvatam) - mountain;]
(Having rushed towards him departing, Radheya showered arrows, O great king, like a cloud with rain on a mountain.)
As he was departing, Radheya rushed towards him and showered arrows upon him, O great king, like a cloud pouring rain on a mountain.
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली। आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥७-१०६-१९॥
phullatā paṅkajeneva vaktreṇābhyutsmayanbalī। ājuhāva raṇe yāntaṃ bhīmamādhirathistadā ॥7-106-19॥
[फुल्लता (phullatā) - blooming; पङ्कजेन (paṅkajena) - like a lotus; इव (iva) - like; वक्त्रेण (vaktreṇa) - with face; अभ्युत्स्मयन् (abhyutsmayan) - smiling; बली (balī) - Bali; आजुहाव (ājuhāva) - called; रणे (raṇe) - in battle; यान्तं (yāntaṃ) - going; भीमम् (bhīmam) - Bhima; आधिरथिः (ādhirathiḥ) - Adhirathi; तदा (tadā) - then;]
(Bali, smiling with a face like a blooming lotus, called Bhima, who was going into battle, then Adhirathi.)
Bali, with a face blooming like a lotus, smiled and called Bhima, who was advancing into battle, then Adhirathi.
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि। अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥७-१०६-२०॥
bhīmasenastadāhvānaṃ karṇānnamarṣayadyudhi। ardhamanḍalamāvṛtya sūtaputramayodhayat ॥7-106-20॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; तत् (tat) - that; आह्वानं (āhvānaṃ) - challenge; कर्णान् (karṇān) - Karna; न (na) - not; अमर्षयत् (amarṣayat) - tolerated; युधि (yudhi) - in battle; अर्धमण्डलम् (ardhamanḍalam) - half-circle; आवृत्य (āvṛtya) - having surrounded; सूतपुत्रम् (sūtaputram) - the son of a charioteer; अयोधयत् (ayodhayat) - fought;]
(Bhimasena did not tolerate that challenge from Karna in battle. Having surrounded in a half-circle, he fought the son of a charioteer.)
Bhimasena could not tolerate Karna's challenge in the battle. He surrounded him in a half-circle and fought the son of a charioteer.
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः। द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥७-१०६-२१॥
avakragāmibhirbāṇairabhyavarṣanmahāyasaiḥ। dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam ॥7-106-21॥
[अवक्रगामिभिः (avakragāmibhiḥ) - by those moving crookedly; बाणैः (bāṇaiḥ) - with arrows; अभ्यवर्षन् (abhyavarṣan) - showered; महायसैः (mahāyasaiḥ) - by the great ones; द्वैरथे (dvairathe) - in the duel; दंशितं (daṃśitaṃ) - pierced; यत्तं (yattaṃ) - controlled; सर्वशस्त्रभृतां (sarvaśastrabhṛtāṃ) - of all weapon-bearers; वरम् (varam) - the best;]
(By those moving crookedly with arrows, the great ones showered in the duel, pierced and controlled the best of all weapon-bearers.)
The great warriors, with their arrows moving in unpredictable paths, showered them in the duel, piercing and controlling the best among all weapon-bearers.
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्। तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥७-१०६-२२॥
vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇamakṣiṇot। taṃ ca hatvetarānsarvānhantukāmo mahābalaḥ ॥7-106-22॥
[विधित्सुः (vidhitsuḥ) - desiring to end; कलहस्य (kalahasya) - of the conflict; अन्तं (antaṃ) - end; जिघांसुः (jighāṃsuḥ) - desiring to kill; कर्णम् (karṇam) - Karna; अक्षिणोत् (akṣiṇot) - pierced; तम् (tam) - him; च (ca) - and; हत्वा (hatvā) - having killed; इतरान् (itarān) - others; सर्वान् (sarvān) - all; हन्तुकामः (hantukāmaḥ) - desiring to kill; महाबलः (mahābalaḥ) - the mighty;]
(Desiring to end the conflict, he pierced Karna, desiring to kill him, and having killed all the others, the mighty one desired to kill.)
Desiring to end the conflict, the mighty warrior pierced Karna, and after killing him and all others, he wished to kill more.
तस्मै प्रासृजदुग्राणि विविधानि परन्तपः। अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥७-१०६-२३॥
tasmai prāsṛjadugrāṇi vividhāni parantapaḥ। amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa ॥7-106-23॥
[तस्मै (tasmai) - to him; प्रासृजत् (prāsṛjat) - discharged; उग्राणि (ugrāṇi) - fierce; विविधानि (vividhāni) - various; परन्तपः (parantapaḥ) - scorcher of foes; अमर्षी (amarṣī) - intolerant; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; क्रुद्धः (kruddhaḥ) - angry; शरवर्षाणि (śaravarṣāṇi) - arrow showers; मारिष (māriṣa) - O Māriṣa;]
(To him, the scorcher of foes, intolerant Pāṇḍava, angry, discharged fierce and various arrow showers, O Māriṣa.)
The intolerant and angry Pāṇḍava, known as the scorcher of foes, discharged fierce and various showers of arrows at him, O Māriṣa.
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः। सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥७-१०६-२४॥
tasya tānīṣuvarṣāṇi mattadviradagāminaḥ। sūtaputro'stramāyābhiragrasatsumahāyaśāḥ ॥7-106-24॥
[तस्य (tasya) - his; तानि (tāni) - those; ईषुवर्षाणि (īṣuvarṣāṇi) - arrow showers; मत्तद्विरदगामिनः (mattadviradagāminaḥ) - like an intoxicated elephant; सूतपुत्रः (sūtaputraḥ) - the charioteer's son; अस्त्रमायाभिः (astramāyābhiḥ) - with mystical weapons; अग्रसत् (agrasat) - devoured; सुमहायशाः (sumahāyaśāḥ) - of great fame;]
(His arrow showers, like an intoxicated elephant, the charioteer's son of great fame devoured with mystical weapons.)
The charioteer's son, renowned for his great fame, used mystical weapons to devour those arrow showers, advancing like an intoxicated elephant.
स यथावन्महाराज विद्यया वै सुपूजितः। आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥७-१०६-२५॥
sa yathāvanmahārāja vidyayā vai supūjitaḥ। ācāryavanmaheṣvāsaḥ karṇaḥ paryacaradraṇe ॥7-106-25॥
[स (sa) - he; यथावत् (yathāvat) - properly; महाराज (mahārāja) - O great king; विद्यया (vidyayā) - by knowledge; वै (vai) - indeed; सुपूजितः (supūjitaḥ) - honored; आचार्यवत् (ācāryavat) - like a teacher; महेष्वासः (maheṣvāsaḥ) - great archer; कर्णः (karṇaḥ) - Karna; पर्यचरत् (paryacarat) - served; रणे (raṇe) - in battle;]
(He, O great king, properly honored by knowledge, indeed, like a teacher, the great archer Karna served in battle.)
O great king, Karna, the great archer, was properly honored by knowledge and served like a teacher in battle.
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव। अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥७-१०६-२६॥
saṁrambheṇa tu yudhyantaṁ bhīmasenaṁ smayanniva। abhyapadyata rādheyastamamarṣī vṛkodaram ॥7-106-26॥
[संरम्भेण (saṁrambheṇa) - with enthusiasm; तु (tu) - but; युध्यन्तं (yudhyantaṁ) - fighting; भीमसेनं (bhīmasenaṁ) - Bhimasena; स्मयन्निव (smayanniva) - as if smiling; अभ्यपद्यत (abhyapadyata) - approached; राधेयः (rādheyaḥ) - Radheya; तम् (tam) - him; अमर्षी (amarṣī) - intolerant; वृकोदरम् (vṛkodaram) - Vrikodara;]
(With enthusiasm, but fighting Bhimasena as if smiling, Radheya, intolerant, approached him, Vrikodara.)
With great enthusiasm, Radheya approached Bhimasena, who was fighting with a smile, showing his intolerance towards Vrikodara.
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे। युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥७-१०६-२७॥
tannāmṛṣyata kaunteyaḥ karṇasya smitamāhave। yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ ॥7-106-27॥
[तत् (tat) - that; नाम (nāma) - name; अृष्यत (aṛṣyata) - was not tolerated; कौन्तेयः (kaunteyaḥ) - son of Kunti; कर्णस्य (karṇasya) - of Karna; स्मितम् (smitam) - smile; आहवे (āhave) - in battle; युध्यमानेषु (yudhyamāneṣu) - while fighting; वीरेषु (vīreṣu) - among heroes; पश्यत्सु (paśyatsu) - while watching; च (ca) - and; समन्ततः (samantataḥ) - all around;]
(That name was not tolerated by the son of Kunti, the smile of Karna in battle, while fighting among heroes and watching all around.)
The son of Kunti could not tolerate the smile of Karna during the battle, as he fought among the heroes and observed everything around.
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे। विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥७-१०६-२८॥
taṁ bhīmasenaḥ samprāptaṁ vatsadantaiḥ stanāntare। vivyādha balavānkruddhastotrairiva mahādvipam ॥7-106-28॥
[तं (taṁ) - that; भीमसेनः (bhīmasenaḥ) - Bhimasena; सम्प्राप्तं (samprāptaṁ) - arrived; वत्सदन्तैः (vatsadantaiḥ) - with calf-teeth; स्तनान्तरे (stanāntare) - in the chest; विव्याध (vivyādha) - pierced; बलवान् (balavān) - the strong; क्रुद्धः (kruddhaḥ) - angry; स्तोत्त्रैः (stotraih) - with goads; इव (iva) - like; महाद्विपम् (mahādvipam) - an elephant;]
(That Bhimasena, strong and angry, pierced the one who had arrived in the chest with calf-teeth, like an elephant with goads.)
The mighty and enraged Bhimasena struck the approaching enemy in the chest with his sharp weapons, as an elephant would be prodded with goads.
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः। सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥७-१०६-२९॥
sūtaṃ tu sūtaputrasya supuṅkhairniśitaiḥ śaraiḥ। sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ ॥7-106-29॥
[सूतम् (sūtam) - charioteer; तु (tu) - but; सूतपुत्रस्य (sūtaputrasya) - of the son of the charioteer; सुपुङ्खैः (supuṅkhaiḥ) - with well-feathered; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; सुमुक्तैः (sumuktaiḥ) - well-released; चित्रवर्माणम् (citravarmāṇam) - Chitravarman; निर्बिभेद (nirbibheda) - pierced; त्रिसप्तभिः (trisaptabhiḥ) - with twenty-one;]
(But the charioteer, with well-feathered, sharp arrows of the son of the charioteer, pierced Chitravarman with twenty-one well-released arrows.)
The charioteer, using the well-feathered and sharp arrows of the son of the charioteer, skillfully pierced Chitravarman with twenty-one arrows.
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः। विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥७-१०६-३०॥
karṇo jāmbūnadairjālaiḥ sañchannānvātaraṃhasaḥ। vivyādha turagānvīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ ॥7-106-30॥
[कर्णः (karṇaḥ) - Karna; जाम्बूनदैः (jāmbūnadaiḥ) - with golden; जालैः (jālaiḥ) - nets; सञ्छन्नान् (sañchannān) - covered; वातरंहसः (vātaraṃhasaḥ) - swift as the wind; विव्याध (vivyādha) - pierced; तुरगान् (turagān) - horses; वीरः (vīraḥ) - the hero; पञ्चभिः (pañcabhiḥ) - with five; पञ्चभिः (pañcabhiḥ) - with five; शरैः (śaraiḥ) - arrows;]
(Karna, with nets of gold, covered the swift horses and the hero pierced them with five arrows each.)
Karna, using golden nets, covered the swift horses and the hero shot them with five arrows each.
ततो बाणमयं जालं भीमसेनरथं प्रति। कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥७-१०६-३१॥
tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati। karṇena vihitaṃ rājannimeṣārdhādadṛśyata ॥7-106-31॥
[ततः (tataḥ) - then; बाणमयम् (bāṇamayam) - made of arrows; जालम् (jālam) - net; भीमसेनरथम् (bhīmasenaratham) - Bhimasena's chariot; प्रति (prati) - towards; कर्णेन (karṇena) - by Karna; विहितम् (vihitam) - created; राजन् (rājan) - O king; निमेषार्धात् (nimeṣārdhāt) - in half a blink of an eye; अदृश्यत (adṛśyata) - became invisible;]
(Then, a net made of arrows towards Bhimasena's chariot, created by Karna, O king, became invisible in half a blink of an eye.)
Then, O king, the net made of arrows that Karna created towards Bhimasena's chariot vanished in the blink of an eye.
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा। प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥७-१०६-३२॥
sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā। prācchādyata mahārāja karṇacāpathyutaiḥ śaraiḥ ॥7-106-32॥
[सरथः (sarathaḥ) - with chariot; सध्वजः (sadhvajaḥ) - with banner; तत्र (tatra) - there; ससूतः (sasūtaḥ) - with charioteer; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; तदा (tadā) - then; प्राच्छाद्यत (prācchādyata) - was covered; महाराज (mahārāja) - O great king; कर्णचापच्युतैः (karṇacāpathyutaiḥ) - by Karna's bow-released; शरैः (śaraiḥ) - by arrows;]
(Then, O great king, the Pāṇḍava with chariot, banner, and charioteer was covered by arrows released from Karna's bow.)
At that time, O great king, the Pāṇḍava, along with his chariot, banner, and charioteer, was enveloped by the arrows shot from Karna's bow.
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्। क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥७-१०६-३३॥
tasya karṇaścatuḥṣaṣṭyā vyadhamatkavacaṃ dṛḍham। kruddhaścāpyahanatpārśve nārācairmarmabhedibhiḥ ॥7-106-33॥
[तस्य (tasya) - his; कर्णः (karṇaḥ) - Karṇa; चतुःषष्ट्या (catuḥṣaṣṭyā) - with sixty-four; व्यधमत् (vyadhamat) - pierced; कवचं (kavacaṃ) - armor; दृढम् (dṛḍham) - strong; क्रुद्धः (kruddhaḥ) - angry; च (ca) - and; अपि (api) - also; अहनत् (ahanat) - struck; पार्श्वे (pārśve) - at the side; नाराचैः (nārācaiḥ) - with arrows; मर्मभेदिभिः (marmabhedibhiḥ) - piercing vital parts;]
(His Karṇa pierced the strong armor with sixty-four (arrows). Angry, he also struck at the side with arrows piercing vital parts.)
Karṇa, in his anger, pierced the strong armor with sixty-four arrows and struck at the side with arrows that pierced vital parts.
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान्। समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥७-१०६-३४॥
tato'cintya mahāvegān karṇakārmukaniḥsṛtān। samāśliṣyadasambhrāntaḥ sūtaputraṃ vṛkodaraḥ ॥7-106-34॥
[ततः (tataḥ) - then; अचिन्त्य (acintya) - unimaginable; महावेगान् (mahāvegān) - great speed; कर्ण (karṇa) - Karna; कार्मुक (kārmuka) - bow; निःसृतान् (niḥsṛtān) - released; समाश्लिष्यत् (samāśliṣyat) - embraced; असम्भ्रान्तः (asambhrāntaḥ) - fearlessly; सूतपुत्रम् (sūtaputram) - the son of a charioteer; वृकोदरः (vṛkodaraḥ) - Vrikodara;]
(Then, Vrikodara fearlessly embraced the son of a charioteer, who had released arrows of unimaginable speed from Karna's bow.)
Then, Vrikodara, without any fear, embraced the son of a charioteer, who had unleashed arrows with incredible speed from Karna's bow.
स कर्णचापप्रभवानिषूनाशीविषोपमान्। बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥७-१०६-३५॥
sa karṇacāpaprabhāvāniṣūnāśīviṣopamān। bibhradbhīmo mahārāja na jagāma vyathāṃ raṇe ॥7-106-35॥
[स (sa) - he; कर्ण (karṇa) - Karna's; चाप (cāpa) - bow; प्रभव (prabhava) - originated; अनि (ani) - arrows; शून (śūna) - sharp; अशीविष (aśīviṣa) - poisonous snakes; उपमान् (upamān) - comparable; बिभ्रत् (bibhrat) - bearing; भीमः (bhīmaḥ) - Bhima; महाराज (mahārāja) - O great king; न (na) - not; जगाम (jagāma) - went; व्यथाम् (vyathām) - pain; रणे (raṇe) - in battle;]
(He, bearing arrows originating from Karna's bow, comparable to sharp poisonous snakes, O great king, Bhima did not go to pain in battle.)
O great king, Bhima, bearing arrows that originated from Karna's bow and were comparable to sharp poisonous snakes, did not feel any pain in the battle.
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः। विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥७-१०६-३६॥
tato dvātriṁśatā bhallairniśitaistigmatejanaiḥ। vivyādha samare karṇaṁ bhīmasenaḥ pratāpavān ॥7-106-36॥
[ततः (tataḥ) - then; द्वात्रिंशता (dvātriṁśatā) - with thirty-two; भल्लैः (bhallaiḥ) - with arrows; निशितैः (niśitaiḥ) - sharp; तिग्मतेजनैः (tigmatejanaiḥ) - fierce; विव्याध (vivyādha) - pierced; समरे (samare) - in battle; कर्णम् (karṇam) - Karna; भीमसेनः (bhīmasenaḥ) - Bhimasena; प्रतापवान् (pratāpavān) - the mighty;]
(Then, with thirty-two sharp and fierce arrows, the mighty Bhimasena pierced Karna in battle.)
Then the mighty Bhimasena, with thirty-two sharp and fierce arrows, pierced Karna in the battle.
अयत्नेनैव तं कर्णः शरैरुप समाकिरत्। भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥७-१०६-३७॥
ayatnenaiva taṃ karṇaḥ śarairupa samākirat। bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam ॥7-106-37॥
[अयत्नेनैव (ayatnenaiva) - effortlessly; तं (taṃ) - him; कर्णः (karṇaḥ) - Karna; शरैः (śaraiḥ) - with arrows; उप (upa) - towards; समाकिरत् (samākirat) - showered; भीमसेनं (bhīmasenaṃ) - Bhimasena; महाबाहुं (mahābāhuṃ) - mighty-armed; सैन्धवस्य (saindhavasya) - of Saindhava; वधैषिणम् (vadhaiṣiṇam) - desiring to kill;]
(Effortlessly, Karna showered Bhimasena, the mighty-armed, with arrows, desiring to kill Saindhava.)
Effortlessly, Karna attacked the mighty-armed Bhimasena with arrows, intending to kill Saindhava.
मृदुपूर्वं च राधेयो भीममाजावयोधयत्। क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥७-१०६-३८॥
mṛdupūrvaṃ ca rādheyo bhīmamājāvayodhayat। krodhapūrvaṃ tathā bhīmaḥ pūrvavairamanusmaran ॥7-106-38॥
[मृदु (mṛdu) - gently; पूर्वम् (pūrvam) - before; च (ca) - and; राधेयः (rādheyaḥ) - Karna; भीमम् (bhīmam) - Bhima; आजौ (ājau) - in battle; अयोधयत् (ayodhayat) - fought; क्रोधपूर्वम् (krodhapūrvam) - with anger; तथा (tathā) - thus; भीमः (bhīmaḥ) - Bhima; पूर्ववैरम् (pūrvavairam) - former enmity; अनुस्मरन् (anusmaran) - remembering;]
(Gently before, Karna fought Bhima in battle. With anger, thus Bhima, remembering former enmity.)
Karna gently engaged Bhima in battle, while Bhima, filled with anger, recalled their past enmity.
तं भीमसेनो नामृष्यदवमानममर्षणः। स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥७-१०६-३९॥
taṁ bhīmaseno nāmṛṣyadavamānamamarṣaṇaḥ। sa tasmai vyasṛjattūrṇaṁ śaravarṣamamitrajit ॥7-106-39॥
[तं (taṁ) - him; भीमसेनः (bhīmasenaḥ) - Bhimasena; न (na) - not; अमृष्यत् (amṛṣyat) - tolerated; अवमानम् (avamānam) - insult; अमर्षणः (amarṣaṇaḥ) - intolerant; सः (saḥ) - he; तस्मै (tasmai) - to him; विससृजत् (visasṛjat) - discharged; तूर्णम् (tūrṇam) - quickly; शरवर्षम् (śaravarṣam) - a shower of arrows; अमित्रजित् (amitrajit) - the conqueror of enemies;]
(Bhimasena, intolerant of insult, did not tolerate him. He quickly discharged a shower of arrows at him, the conqueror of enemies.)
Bhimasena, unable to bear the insult, quickly unleashed a shower of arrows at his foe, demonstrating his prowess as a conqueror of enemies.
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे। निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥७-१०६-४०॥
te śarāḥ preṣitā rājanbhīmasenena saṃyuge। nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ ॥7-106-40॥
[ते (te) - they; शराः (śarāḥ) - arrows; प्रेषिता (preṣitā) - sent; राजन् (rājan) - O king; भीमसेनेन (bhīmasenena) - by Bhīmasena; संयुगे (saṃyuge) - in battle; निपेतुः (nipetuḥ) - fell; सर्वतः (sarvataḥ) - everywhere; भीमाः (bhīmāḥ) - terrifying; कूजन्त (kūjanta) - screeching; इव (iva) - like; पक्षिणः (pakṣiṇaḥ) - birds;]
(Those arrows, sent by Bhīmasena in battle, fell everywhere, terrifying and screeching like birds.)
The arrows dispatched by Bhīmasena in the battle descended all around, creating a terrifying sound akin to screeching birds, O king.
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः। अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥७-१०६-४१॥
hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ। abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā ॥7-106-41॥
[हेमपुङ्खाः (hemapuṅkhāḥ) - golden-feathered; महाराज (mahārāja) - O great king; भीमसेन (bhīmasena) - Bhimasena; धनुः (dhanuḥ) - bow; च्युताः (cyutāḥ) - released; अभ्यद्रवम् (abhyadravam) - rushed; ते (te) - they; राधेयं (rādheyaṃ) - Radheya; वृकाः (vṛkāḥ) - wolves; क्षुद्रमृगम् (kṣudramṛgam) - small animal; यथा (yathā) - like;]
(Golden-feathered arrows released from Bhimasena's bow rushed towards Radheya like wolves towards a small animal.)
O great king, the golden-feathered arrows released from Bhimasena's bow rushed towards Radheya like wolves towards a small animal.
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः। राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥७-१०६-४२॥
karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ। rājanvyasṛjadugrāṇi śaravarṣāṇi saṃyuge ॥7-106-42॥
[कर्णः (karṇaḥ) - Karna; तु (tu) - but; रथिनाम् (rathinām) - of charioteers; श्रेष्ठः (śreṣṭhaḥ) - the best; छाद्यमानः (chādyamānaḥ) - being covered; समन्ततः (samantataḥ) - all around; राजन् (rājan) - O king; विसृजत् (visṛjat) - released; उग्राणि (ugrāṇi) - fierce; शरवर्षाणि (śaravarṣāṇi) - arrow showers; संयुगे (saṃyuge) - in battle;]
(But Karna, the best of charioteers, being covered all around, O king, released fierce arrow showers in battle.)
Karna, although surrounded and covered from all sides, unleashed fierce volleys of arrows in the battle, O king.
तस्य तानशनिप्रख्यानिषून्समरशोभिनः। चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥७-१०६-४३॥
tasya tānaśaniprakhyāniṣūnsamaraśobhinaḥ। ciccheda bahubhirbhallairasamprāptānvṛkodaraḥ ॥7-106-43॥
[तस्य (tasya) - his; तान् (tān) - those; अशनिप्रख्यान् (aśaniprakhyān) - thunderbolt-like; इषून् (iṣūn) - arrows; समरशोभिनः (samaraśobhinaḥ) - battle-glorious; चिच्छेद (ciccheda) - cut off; बहुभिः (bahubhiḥ) - with many; भल्लैः (bhallaiḥ) - arrows; असम्प्राप्तान् (asamprāptān) - not yet reached; वृकोदरः (vṛkodaraḥ) - Vrikodara;]
(Vrikodara cut off those thunderbolt-like, battle-glorious arrows of his with many arrows before they reached.)
Vrikodara skillfully intercepted and cut off the thunderbolt-like arrows of his opponent with many of his own arrows before they could reach their target.
पुनश्च शरवर्षेण छादयामास भारत। कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥७-१०६-४४॥
punaśca śaravarṣeṇa chādayāmāsa bhārata। karṇo vaikartano yuddhe bhīmasenaṃ mahāratham ॥7-106-44॥
[पुनः (punaḥ) - again; च (ca) - and; शरवर्षेण (śaravarṣeṇa) - with a shower of arrows; छादयामास (chādayāmāsa) - covered; भारत (bhārata) - O descendant of Bharata; कर्णः (karṇaḥ) - Karna; वैकर्तनः (vaikartanaḥ) - son of Vikartana; युद्धे (yuddhe) - in battle; भीमसेनम् (bhīmasenam) - Bhimasena; महारथम् (mahāratham) - the great chariot-warrior;]
(Again, with a shower of arrows, Karna, the son of Vikartana, covered Bhimasena, the great chariot-warrior, in battle, O descendant of Bharata.)
Once more, Karna, the son of Vikartana, showered arrows upon Bhimasena, the great warrior, during the battle, O descendant of Bharata.
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः। समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥७-१०६-४५॥
tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ। samācitatanuṃ saṅkhye śvāvidhaṃ śalalairiva ॥7-106-45॥
[तत्र (tatra) - there; भारत (bhārata) - O Bharata; भीमं (bhīmaṃ) - Bhima; तु (tu) - but; दृष्टवन्तः (dṛṣṭavantaḥ) - having seen; स्म (sma) - indeed; सायकैः (sāyakaiḥ) - with arrows; समाचिततनुं (samācitatanum) - covered body; सङ्ख्ये (saṅkhye) - in battle; श्वाविधं (śvāvidham) - a boar; शललैरिव (śalalairiva) - like with darts;]
(There, O Bharata, having seen Bhima indeed with arrows, covered body in battle like a boar with darts.)
There, O Bharata, they saw Bhima covered with arrows in battle, like a boar with darts.
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान्। दधार समरे वीरः स्वरश्मीनिव भास्करः ॥७-१०६-४६॥
hemapuṅkhāñśilādhautānkarṇacāpathyutāñśarān। dadhāra samare vīraḥ svaraśmīniva bhāskaraḥ ॥7-106-46॥
[हेमपुङ्खान् (hemapuṅkhān) - golden-feathered; शिलाधौतान् (śilādhautān) - stone-polished; कर्णचापच्युतान् (karṇacāpathyutān) - from the ear-bow released; शरान् (śarān) - arrows; दधार (dadhāra) - held; समरे (samare) - in battle; वीरः (vīraḥ) - the hero; स्वरश्मीन् (svaraśmīn) - his rays; इव (iva) - like; भास्करः (bhāskaraḥ) - the sun;]
(The hero held in battle the golden-feathered, stone-polished arrows released from the ear-bow, like the sun holds his rays.)
In the battle, the hero held the golden-feathered, stone-polished arrows released from his bow near the ear, just as the sun holds its rays.
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत। तपनीयनिभैः पुष्पैः पलाश इव कानने ॥७-१०६-४७॥
rudhirokṣitasarvāṅgo bhīmaseno vyarocata। tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane ॥7-106-47॥
[रुधिर (rudhira) - blood; उक्षित (ukṣita) - smeared; सर्व (sarva) - all; अङ्ग (aṅga) - limbs; भीमसेन (bhīmasena) - Bhimasena; व्यरोचत (vyarocata) - shone; तपनीय (tapanīya) - golden; निभ (nibha) - like; पुष्प (puṣpa) - flowers; पलाश (palāśa) - Palasha tree; इव (iva) - like; कानन (kānana) - forest;]
(Bhimasena, with all his limbs smeared with blood, shone like a Palasha tree with golden-like flowers in the forest.)
Bhimasena, covered in blood, stood out in the forest like a Palasha tree adorned with golden flowers.
तत्तु भीमो महाराज कर्णस्य चरितं रणे। नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥७-१०६-४८॥
tattu bhīmo mahārāja karṇasya caritaṃ raṇe। nāmṛṣyata maheṣvāsaḥ krodhādudvṛtya cakṣuṣī ॥7-106-48॥
[तत् (tat) - that; तु (tu) - but; भीमः (bhīmaḥ) - Bhima; महाराज (mahārāja) - O great king; कर्णस्य (karṇasya) - of Karna; चरितम् (caritam) - the conduct; रणे (raṇe) - in battle; न (na) - not; अमृष्यत (amṛṣyata) - tolerated; महेष्वासः (maheṣvāsaḥ) - the great archer; क्रोधात् (krodhāt) - out of anger; उद्वृत्य (udvṛtya) - rolling; चक्षुषी (cakṣuṣī) - his eyes;]
(But Bhima, O great king, did not tolerate the conduct of Karna in battle; the great archer, out of anger, rolling his eyes.)
But Bhima, O great king, could not tolerate Karna's actions in the battle. The great archer, in his anger, rolled his eyes.
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्। महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥७-१०६-४९॥
sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat। mahīdharamiva śvetaṃ gūḍhapādairviṣolbaṇaiḥ ॥7-106-49॥
[स (sa) - he; कर्णं (karṇam) - Karna; पञ्चविंशत्या (pañcaviṃśatyā) - with twenty-five; नाराचानां (nārācānāṃ) - of arrows; समार्पयत् (samārpayat) - pierced; महीधरमिव (mahīdharamiva) - like a mountain; श्वेतं (śvetam) - white; गूढपादैः (gūḍhapādaiḥ) - with hidden feet; विषोल्बणैः (viṣolbaṇaiḥ) - with poisonous tips;]
(He pierced Karna with twenty-five arrows, like a white mountain with hidden feet and poisonous tips.)
He attacked Karna with twenty-five arrows, resembling a white mountain with concealed bases and venomous points.
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च। मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥७-१०६-५०॥
taṃ vivyādha punarbhīmaḥ ṣaḍbhiraṣṭābhireva ca। marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe ॥7-106-50॥
[तं (taṃ) - him; विव्याध (vivyādha) - pierced; पुनः (punar) - again; भीमः (bhīmaḥ) - Bhima; षड्भिः (ṣaḍbhiḥ) - with six; अष्टाभिः (aṣṭābhiḥ) - with eight; एव (eva) - indeed; च (ca) - and; मर्मसु (marmasu) - in the vital parts; अरविक्रान्तः (aravikrāntaḥ) - valiant in battle; सूतपुत्रं (sūtaputraṃ) - Karna; महारणे (mahāraṇe) - in the great battle;]
(Bhima again pierced him with six and eight arrows in the vital parts, valiant in battle, Karna, in the great battle.)
Bhima, valiant in battle, once again pierced Karna with six and eight arrows in the vital parts during the great battle.
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान्। चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥७-१०६-५१॥
tataḥ karṇasya saṅkruddho bhīmasenaḥ pratāpavān। ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca ॥7-106-51॥
[ततः (tataḥ) - then; कर्णस्य (karṇasya) - of Karna; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; भीमसेनः (bhīmasenaḥ) - Bhimasena; प्रतापवान् (pratāpavān) - the mighty; चिच्छेद (ciccheda) - cut off; कार्मुकं (kārmukaṃ) - the bow; तूर्णं (tūrṇaṃ) - quickly; सर्व (sarva) - all; उपकरणानि (upakaraṇāni) - equipment; च (ca) - and;]
(Then, the mighty Bhimasena, angry at Karna, quickly cut off the bow and all the equipment.)
Then, the mighty Bhimasena, in his anger towards Karna, swiftly severed his bow and all his equipment.
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः। नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥७-१०६-५२॥
jaghāna caturaścāśvānsūtaṃ ca tvaritaḥ śaraiḥ। nārācairarkaraśmyābhaiḥ karṇaṃ vivyādha corasi ॥7-106-52॥
[जघान (jaghāna) - killed; चतुरः (caturaḥ) - four; च (ca) - and; अश्वान् (aśvān) - horses; सूतम् (sūtam) - charioteer; च (ca) - and; त्वरितः (tvaritaḥ) - quickly; शरैः (śaraiḥ) - with arrows; नाराचैः (nārācaiḥ) - with iron arrows; अर्करश्म्याभैः (arkaraśmyābhaiḥ) - shining like sun rays; कर्णम् (karṇam) - Karna; विव्याध (vivyādha) - pierced; च (ca) - and; उरसि (urasi) - in the chest;]
(He quickly killed four horses and the charioteer with arrows; pierced Karna in the chest with iron arrows shining like sun rays.)
He swiftly killed the four horses and the charioteer with arrows, and pierced Karna in the chest with iron arrows that shone like the rays of the sun.
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष। यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥७-१०६-५३॥
te jagmurdharaṇīṃ sarve karṇaṃ nirbhidya māriṣa। yathā hi jaladaṃ bhittvā rājansūryasya raśmayaḥ ॥7-106-53॥
[ते (te) - they; जग्मुः (jagmuḥ) - went; धरणीं (dharaṇīṃ) - earth; सर्वे (sarve) - all; कर्णं (karṇaṃ) - ear; निर्भिद्य (nirbhidya) - piercing; मारिष (māriṣa) - O great one; यथा (yathā) - as; हि (hi) - indeed; जलदं (jaladaṃ) - cloud; भित्त्वा (bhittvā) - piercing; राजन् (rājan) - O king; सूर्यस्य (sūryasya) - of the sun; रश्मयः (raśmayaḥ) - rays;]
(They all went to the earth, piercing the ear, O great one, just as the rays of the sun pierce the cloud, O king.)
They all descended to the earth, piercing through the ear, O great one, just as the sun's rays pierce through the cloud, O king.
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः। तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥७-१०६-५४॥
sa vaikalyaṃ mahatprāpya chinnadhanvā śarārditaḥ। tathā puruṣamānī sa pratyapāyādrathāntaram ॥7-106-54॥
[स (sa) - he; वैकल्यं (vaikalyaṃ) - distress; महत् (mahat) - great; प्राप्य (prāpya) - having obtained; छिन्नधन्वा (chinnadhanvā) - with broken bow; शरार्दितः (śarārditaḥ) - wounded by arrows; तथा (tathā) - thus; पुरुषमानी (puruṣamānī) - proud man; स (sa) - he; प्रत्यपायात् (pratyapāyāt) - retreated; रथान्तरम् (rathāntaram) - to another chariot;]
(He, having obtained great distress, with a broken bow and wounded by arrows, thus the proud man retreated to another chariot.)
He, in great distress with his bow broken and wounded by arrows, retreated to another chariot, maintaining his pride.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.