Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.114
sañjaya uvāca॥
Sanjaya said:
tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ। mumoca śaravarṣāṇi citrāṇi ca bahūni ca ॥7-114-1॥
Then, O great king, Karṇa pierced Bhīma with three arrows and released many wonderful showers of arrows.
vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ। na vivyathe bhīmaseno bhidyamāna ivācalaḥ ॥7-114-2॥
O great king, even when attacked by the son of a charioteer, the Pandava Bhimasena stood unshaken, like a mountain enduring an assault.
sa karṇaṃ karṇinā karṇe pītena niśitena ca। vivyādha yudhi rājendra bhīmasenaḥ patatriṇā ॥7-114-3॥
In the battle, Bhīmasena shot a sharp yellow arrow into Karṇa's ear, O king, using a feathered arrow.
sa kuṇḍalaṃ mahatkarṇātkarṇasyāpātayadbhuvi। tapanīyaṃ mahārāja dīptaṃ jyotirivāmbarāt ॥7-114-4॥
He caused the great earring to fall from the ear to the ground, O great king, resembling a radiant golden light descending from the sky.
athāpareṇa bhallena sūtaputraṃ stanāntare। ājaghāna bhṛśaṃ bhīmaḥ smayanniva mahābalaḥ ॥7-114-5॥
Then, Bhima, the mighty warrior, with a smile on his face, struck the son of a charioteer violently in the chest with another arrow.
punarasya tvaranbhīmo nārācāndaśa bhārata। raṇe praiṣīnmahāvegānyamadaṇḍopamāṃstathā ॥7-114-6॥
Bhima, in his haste, once more sent ten swift arrows in battle, resembling the rod of Yama, O Bharata.
te lalāṭaṃ samāsādya sūtaputrasya māriṣa। viviśuścoditāstena valmīkamiva pannagāḥ ॥7-114-7॥
They reached the forehead of the charioteer's son, dear one, and entered as if urged by him, like serpents entering an anthill.
lalāṭasthaistu tairbāṇaiḥ sūtaputro vyarocata। nīlotpalamayīṃ mālāṃ dhārayansa purā yathā ॥7-114-8॥
The son of a charioteer shone with the arrows placed on his forehead, just as he once wore a garland made of blue lotuses.
tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā। vegaṃ cakre mahāvego bhīmasenavadhaṃ prati ॥7-114-9॥
Then, in the battle, an enraged Karṇa, oppressed by the mighty bowman, swiftly moved towards the killing of Bhīmasena.
tasmai karṇaḥ śataṃ rājanniṣūṇāṃ gārdhravāsasām। amarṣī balavānkrodhaḥ preṣayāmāsa bhārata ॥7-114-10॥
Karna, in his anger and strength, sent a hundred vulture-feathered arrows towards him, O king, O descendant of Bharata.
tataḥ prāsṛjadugrāṇi śaravarṣāṇi pāṇḍavaḥ। samare tamanādṛtya nāsya vīryamacintayat ॥7-114-11॥
Then Pāṇḍava, in the battle, released fierce showers of arrows, disregarding him and not considering his valor.
tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ। ājaghānorasi kruddhaḥ kruddharūpaṃ parantapaḥ ॥7-114-12॥
Then, O great king, Karṇa, in a fit of rage, struck the Pāṇḍava on the chest with his sharp arrows, appearing as the very embodiment of anger, O scorcher of foes.
jīmūtāv iva cānyonyaṃ tau vavarṣatur āhave। talaśabdaravaiś caiva trāsayantau parasparam ॥7-114-13॥
The two warriors, like clouds, showered upon each other in battle, frightening each other with the sounds of drums.
śarajālaiś ca vividhaiś chādayām āsatur mṛdhe। anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau ॥7-114-14॥
In the battle, both warriors, angry and seeking revenge, covered each other with various networks of arrows.
tato bhīmo mahābāhū rādheyasya mahātmanaḥ। kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā ॥7-114-15॥
Then the mighty-armed Bhima cut the bow of the noble Karna with a razor-sharp arrow and pierced him with a feathered arrow.
tadapāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ। anyatkārmukamādatta vegaghnaṃ bhārasādhanam ॥7-114-16॥
The great-minded son of a charioteer, having discarded the broken bow, took up another bow that was swift and capable of bearing weight.
dṛṣṭvā ca kurusauvīrasaidhavānāṃ balakṣayam। savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm ॥7-114-17॥
Upon witnessing the devastation of the Kurus, Sauvīras, and Saindhavas' forces, and seeing the ground strewn with fallen armor, flags, and weapons, a sense of desolation prevailed.
hastyaśvanaradehāṃśca gatāsūnprekṣya sarvataḥ। sūtaputrasya saṃrambhāddīptaṃ vapurajāyata ॥7-114-18॥
Upon witnessing the lifeless bodies of elephants, horses, and men scattered all around, the charioteer's son, in his fury, manifested a radiant form.
sa visphārya mahaccāpaṃ kārtsvaravibhūṣitam। bhīmaṃ praikṣata rādheyo rājanghoreṇa cakṣuṣā ॥7-114-19॥
Radheya, having stretched his great bow adorned with gold, looked fiercely at Bhima, O king.
tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata। madhyaṃdinagato'rciṣmāñ śaradīva divākaraḥ ॥7-114-20॥
Then, the angry son of a charioteer shone brightly, shooting arrows, like the sun at midday in autumn.
marīcivikacasyeva rājanbhānumato vapuḥ। āsīdādhiratherghoraṃ vapuḥ śaraśatārciṣaḥ ॥7-114-21॥
O king, the form of Adhiratha was as terrible as the shining rays of the sun, with hundreds of arrow flames.
karābhyām ādadānasya saṁdadhānasya cāśugān। vikarṣato muñcato vā nāntaraṁ dadṛśū raṇe ॥7-114-22॥
In the battle, there was no gap seen in the actions of taking, fixing, drawing, or releasing arrows with hands.
agnicakropamaṃ ghoraṃ maṇḍalīkṛtamāyudham। karṇasyāsīnmahārāja savyadakṣiṇamasyataḥ ॥7-114-23॥
O great king, Karna possessed a fearsome weapon, circular like a fiery wheel, which he wielded skillfully in both directions.
svarṇapuṅkhāḥ suniśitāḥ karṇacāpathyutāḥ śarāḥ। prācchādayanmahārāja diśaḥ sūryasya ca prabhām ॥7-114-24॥
The golden-feathered, sharp arrows released from Karna's bow obscured the directions and even the light of the sun, O great king.
tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām। dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ ॥7-114-25॥
Then, a multitude of golden-feathered arrows with bent joints, released from the bow, appeared in various forms in the sky.
śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ। śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare ॥7-114-26॥
The arrows shot from the bow of the great charioteer appeared in rows and shone brightly in the sky, resembling cranes, O king.
gārdhrapatrāñśilādhau tānkārtsvaravibhūṣitān। mahāvegānpradīptāgrānmumocādhirathiḥ śarān ॥7-114-27॥
The great charioteer released arrows that were adorned with gold, washed with stone, and feathered with vulture feathers, their tips blazing with great speed.
te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ। ajasramanvakīryanta śarāḥ pārtharathaṃ prati ॥7-114-28॥
The arrows, adorned with gold and driven by the strength of bows, continuously rained towards Arjuna's chariot.
te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ। śalabhānāmiva vrātāḥ śarāḥ karṇasamīritāḥ ॥7-114-29॥
In the sky, the arrows released by Karna shone by the thousands, adorned with jewels, resembling swarms of moths.
cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ। eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ ॥7-114-30॥
The arrows released from the charioteer's bow were falling. Among them, one arrow, long and tall, stood out shining.
parvataṁ vāridhārābhiśchādayanniva toyadaḥ। karṇaḥ prācchādayatkruddho bhīmaṁ sāyakavṛṣṭibhiḥ ॥7-114-31॥
Just as clouds cover a mountain with streams of water, the angry Karna covered Bhima with a shower of arrows.
tatra bhārata bhīmasya balavīryaparākramam। vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha ॥7-114-32॥
There, O Bhārata, your sons, along with the Kauravas, witnessed the strength, heroism, and prowess of Bhīma, as well as his determination.
tāṃ samudramivoddhūtāṃ śaravṛṣṭiṃ samutthitām। acintayitvā bhīmastu kruddhaḥ karṇamupādravat ॥7-114-33॥
Bhima, in his anger, attacked Karna without a second thought, as if he were an ocean stirred by a rising storm of arrows.
rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīdviśāṃ pate। ākarṣānmaṇḍalībhūtaṃ śakracāpamivāparam ॥ tasmāccharāḥ prādurāsanpūrayantra ivāmbaram ॥7-114-34॥
Bhima's great bow, golden-backed, was drawn into a circular shape like another Indra's bow, and from it, arrows appeared, filling the sky as if it were another Indra's bow.
suvarṇapuṅkhairbhīmena sāyakairnataparvabhiḥ। gagane racitā mālā kāñcanīva vyarājata ॥7-114-35॥
A garland of golden-feathered arrows, bent at the joints and arranged by Bhima, shone in the sky like a golden ornament.
tato vyomni viṣaktāni śarajālāni bhāgaśaḥ। āhatāni vyaśīryanta bhīmasenasya patribhiḥ ॥7-114-36॥
Then, in the sky, the clusters of arrows were shattered and scattered by Bhimasena's arrows.
karṇasya śarajālaughairbhīmasenasya cobhayoḥ। agnisphuliṅgasaṃsparśairañjogatibhirāhave ॥ taistaiḥ kanakapuṅkhānāṃ dyaurāsītsaṃvṛtā vrajaiḥ ॥7-114-37॥
In the battle, the sky was filled with flocks of golden-feathered arrows from Karna and Bhimasena, moving swiftly like fire-sparks.
sa bhīmaṃ chādayanbāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ। uparohadanādṛtya tasya vīryaṃ mahātmanaḥ ॥7-114-38॥
The son of a charioteer, disregarding the valor of the great soul Bhima, covered him with various kinds of arrows and ascended.
tayorvisṛjatostatra śarajālāni māriṣa। vāyubhūtānyadṛśyanta saṃsaktānītaretaram ॥7-114-39॥
As those two released their nets of arrows there, O dear, they appeared like the wind, intertwined with each other.
tasmai karṇaḥ śitānbāṇānkarmāraparimārjitān। suvarṇavikṛtānkrodhaḥ prāhiṇodvadhakāṅkṣayā ॥7-114-40॥
Karna, in his anger, sent sharp, gold-tipped arrows, polished by a smith, towards him with the intent to kill.
tānantarikṣe viśikhaistridhaikaikam aśātayat। viśeṣayan sūtaputraṃ bhīmas tiṣṭheti cābravīt ॥7-114-41॥
In the sky, Bhima skillfully pierced each of them into three with his arrows, targeting Karna, and said, "Stay."
punaścāsṛjadugrāṇi śaravarṣāṇi pāṇḍavaḥ। amarṣī balavānkrodhī didhakṣanniva pāvakaḥ ॥7-114-42॥
The Pāṇḍava, intolerant and strong, released fierce showers of arrows in anger, as if he were a fire desiring to consume everything.
tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat। yudhyataḥ pāṇḍuputrasya sūtaputro'stramāyayā ॥7-114-43॥
Karna, the son of a charioteer, fearlessly seized all the weapons of the fighting son of Pandu through the illusion of weapons.
tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ। raśmīnyoktrāṇi cāśvānāṃ karṇo vaikartanocchinat ॥7-114-44॥
Karna, the son of Vikartana, skillfully severed the quiver, bowstring, and the reins and yokes of the horses with his arrows that had curved joints.
athāsyāśvānpunarhatvā tribhirvivyādha sārathim। so'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau ॥7-114-45॥
Then, after killing his horses again, he shot the charioteer with three arrows. The charioteer quickly jumped down and went to Yuyudhana's chariot.
utsmayanniva bhīmasya kruddhaḥ kālānalaprabhaḥ। dhvajaṃ ciccheda rādheyaḥ patākāśca nyapātayat ॥7-114-46॥
Radheya, with a slight smile as if mocking Bhima, angrily shone like the fire of time, cut down the flag and brought down the banners.
sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat। tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati ॥7-114-47॥
The great king, skilled in archery, touched his chariot weapon and, in anger, aimed and released it towards Karna's chariot.
tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām। āpatantīṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ ॥7-114-48॥
Adhiratha, ready and prepared, cut down the gold-adorned spear that was falling like a great meteor with ten arrows.
sāpataddaśadhā rājannikṛttā karṇasāyakaiḥ। asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ ॥7-114-49॥
O king, she was cut into ten pieces by the arrows of Karna, the son of a charioteer, who was fighting skillfully for the sake of his friend.
sa carmādatta kaunteyo jātarūpapariṣkṛtam। khaḍgaṃ cānyataraprepsurmṛtyoragre jayasya vā ॥ tadasya sahasā karṇo vyadhamatprahasanniva ॥7-114-50॥
Carmadatta, the son of Kunti, adorned with gold, stood with a sword, desiring either death or victory. Karna suddenly pierced him, as if smiling.
sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ। asiṃ prāsṛjadāvidhya tvarankarṇarathaṃ prati ॥7-114-51॥
The great king, deprived of his armor and chariot and filled with rage, swiftly swung and threw his sword at Karna's chariot.
sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ। apatad bhuvi nistriṃśaś cyutaḥ sarpa ivāmbarāt ॥7-114-52॥
He skillfully cut the bowstring of the charioteer's son, and the sharp sword fell to the ground like a snake falling from the sky.
tataḥ prahasyādhirathiranyadādatta kārmukam। śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram ॥7-114-53॥
Then, with a smile, the great charioteer took another bow. Shatrughna, filled with anger in the battle, wielded a very swift and strong bow.
sa bhīmasenaḥ kupito balavānsatyavikramaḥ। vihāyasaṃ prākrmadvai karṇasya vyathayanmanaḥ ॥7-114-54॥
Bhimasena, in his anger and strength, truly powerful, ascended to the sky, disturbing Karna's mind.
tasya taccharitaṃ dṛṣṭvā saṅgrāme vijayaiṣiṇaḥ। layamāsthāya rādheyo bhīmasenamavañcayat ॥7-114-55॥
Observing his actions and eager for victory in the battle, Radheya employed a strategy to deceive Bhimasena.
tamadṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam। dhvajamasya samāsādya tasthau sa dharaṇītale ॥7-114-56॥
Seeing him hidden in the chariot with disturbed senses, he approached his flag and stood on the ground.
tadasya kuravaḥ sarve cāraṇāścābhyapūjayan। yadiyeṣa rathātkarṇaṃ hantuṃ tārkṣya ivoragam ॥7-114-57॥
All the Kurus and bards worshipped him. If he wished, he could have killed Karṇa from the chariot like Garuda would a serpent.
sa chinnadhanvā virathaḥ svadharmam anupālayan। svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ ॥7-114-58॥
He, with his bow broken and chariot gone, adhered to his duty, and having placed his chariot behind, stood ready for battle.
tadvihatyāsya rādheyastata enaṃ samabhyayāt। saṃrabdhaḥ pāṇḍavaṃ saṅkhye yuddhāya samupasthitam ॥7-114-59॥
After killing him, Karna, filled with rage, approached the Pandava, ready for battle in the battlefield.
tau sametau mahāraṅge spardhamānau mahābalau। jīmūtāviva gharmānte garjamānau nabhastale ॥7-114-60॥
Those two mighty warriors, assembled in the great arena, were competing fiercely, like clouds roaring in the sky at the end of summer.
tayorāsītsamprahāraḥ kruddhayornarasiṃhayoḥ। amṛṣyamāṇayoḥ saṅkhye devadānavayoriva ॥7-114-61॥
A fierce battle ensued between the two enraged, lion-like warriors, as if they were gods and demons clashing in the battlefield.
kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ। dṛṣṭvārjunahatānnāgānpatitānparvatopamān ॥ rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha ॥7-114-62॥
The son of Kunti, though his weapons were depleted, was attacked by Karna. Observing the elephants, which were as large as mountains, slain by Arjuna and lying fallen, he entered the chariot path to obstruct, unarmed, indeed.
hastināṃ vrajam āsādya rathadurgam praviśya ca। pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat ॥7-114-63॥
The Pāṇḍava, seeking to preserve his life, reached the herd of elephants and entered the chariot fortress, but did not bring Rādheya closer.
vyavasthānam athākāṅkṣan dhanañjaya-śarair hatam। udyamya kuñjaraṃ pārthas tasthau parapuraṃjayaḥ ॥7-114-64॥
Then, seeking a strategic position after being struck by Dhananjaya's arrows, Partha, the conqueror of enemy cities, stood firm, raising the elephant.
tamasya viśikhaiḥ karṇo vyadhamatkuñjaraṃ punaḥ। hastyaṅgānyatha karṇāya prāhiṇotpāṇḍavo nadan ॥7-114-65॥
Karṇa once again pierced the elephant with his arrows. Then, the roaring Pāṇḍava sent the parts of the elephant to Karṇa.
cakrāṇyaśvāṃstathā vāhānyadyatpaśyati bhūtale। tattadādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ ॥7-114-66॥
In a fit of rage, the Pandava picked up and threw at Karna whatever wheels, horses, and vehicles he could find on the ground.
tadasya sarvaṃ ciccheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ। vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran ॥7-114-67॥
Karna, recalling Kunti's words, severed all the thrown weapons with his sharp arrows but refrained from killing him.
dhanuṣo'greṇa taṃ karṇastvabhidrutya parāmṛśat। utsmayanniva rādheyo bhīmasenamuvāca ha ॥7-114-68॥
Karna, with the tip of his bow, approached and touched Bhimasena, and with a smile, Radheya spoke to him.
punaḥ punastūbaraka mūḍha audariketi ca। akṛtāstraka mā yotsīrbāla saṅgrāmakātara ॥7-114-69॥
"Again and again, O foolish child, gluttonous one, do not engage in battle, for you are unskilled in weapons and afraid of the fight, boy."
yatra bhojyaṁ bahuvidhaṁ bhakṣyaṁ peyaṁ ca pāṇḍava। tatra tvaṁ durmate yogyo na yuddheṣu kathañcana ॥7-114-70॥
O Pāṇḍava, you are suited for places where there are various kinds of food and drink, not for battles, O evil-minded one.
munirbhūtvātha vā bhīma phalānyaddhi sudurmate। vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ ॥7-114-71॥
O Bhima, either become a sage or eat fruits, you wicked-minded one. Go to the forest, O son of Kunti, for you are not skilled in warfare.
phalamūlāśane yuktastvaṃ tathātithibhojane। na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara ॥7-114-72॥
You are accustomed to eating fruits and roots and feeding guests, but I do not consider you fit for the task of wielding weapons, Vrikodara.
puṣpamūlaphalāhāro vrateṣu niyameṣu ca। ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ ॥7-114-73॥
Bhima, you are more suited to a life of simplicity, living on flowers, roots, and fruits, observing vows and disciplines in the forest, rather than being a warrior expert.
kva yuddhaṁ kva munitvaṁ ca vanaṁ gaccha vṛkodara। na tvaṁ yuddhocitastāta vanavāsaratirbhava ॥7-114-74॥
"Where is the battle and where is the asceticism? Go to the forest, Vrikodara. You are not suited for battle, dear one, embrace the life of the forest."
sūdānbhṛtyajanāndāsāṁstvaṁ gṛhe tvarayanbhṛśam। yoghyastāḍayituṁ krodhādbhajanārthaṁ vṛkodara ॥7-114-75॥
O Vrikodara, you are hastily urging the cooks, servants, people, and slaves in the house, and are fit to chastise them in anger for the sake of food.
kaumāre yāni cāpyāsannapriyāṇi viśāṃ pate। pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayadbhr̥śam ॥7-114-76॥
In his childhood, O lord of the people, he was intensely made to hear about the unpleasant and harsh events of the past.
athainaṃ tatra saṃlīnamaspṛśaddhanuṣā punaḥ। prahasaṃśca punarvākyaṃ bhīmamahā vṛṣastadā ॥7-114-77॥
Then Vrisha, with a smile, touched Bhima again with his bow and spoke to him once more.
yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ। mādṛśair yudhyamānānām etac cānyac ca vidyate ॥7-114-78॥
The battle should be fought elsewhere, not by people like me. For those like me who are fighting, this and other things exist.
gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe। gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka ॥7-114-79॥
Go to where Krishna and Arjuna will protect you in battle, or return home, son of Kunti. Why do you need to fight, young one?
evaṁ taṁ virathaṁ kṛtvā karṇo rājanvyakatthata। pramukhe vṛṣṇisiṁhasya pārthasya ca mahātmanaḥ ॥7-114-80॥
Thus, Karna, having rendered him without a chariot, boasted in front of the great warriors, Krishna (the lion of the Vrishni clan) and Arjuna (Partha), O king.
tato rājanśilādhautāṁśarāṁśākhāmṛgadhvajaḥ। prāhiṇotsūtaputrāya keśavena pracoditaḥ ॥7-114-81॥
Then, O king, the warrior with the deer-banner, prompted by Keshava, dispatched stone-washed arrows towards the charioteer's son.
tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ। gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcamivāviśan ॥7-114-82॥
Then, the arrows shot by Arjuna, adorned with golden decorations and originating from his bow Gandiva, pierced Karna just as swans would enter a crane.
sa bhujaṅgairivāyastairgāṇḍīvapreṣitaiḥ śaraiḥ। bhīmasenādapāsedhatsūtaputraṃ dhanañjayaḥ ॥7-114-83॥
Dhananjaya, with arrows dispatched from Gandiva, drove away the son of a charioteer from Bhimasena, as if with serpents hurled.
sa chinnadhanvā bhīmena dhanañjayaśarāhataḥ। karṇo bhīmādapāyāsīdrathena mahatā drutam ॥7-114-84॥
Karna, with his bow broken and struck by Arjuna's arrows, swiftly retreated from Bhima in a great chariot.
bhīmo'pi sātyakervāhaṃ samāruhya nararṣabhaḥ। anvayādbhrātaraṃ saṅkhye pāṇḍavaṃ savyasācinam ॥7-114-85॥
Bhima, the best among men, mounted Satyaki's chariot and followed his brother Arjuna, the Pandava, into battle.
tataḥ karṇaṃ samuddiśya tvaramāṇo dhanañjayaḥ। nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyumivāntakaḥ ॥7-114-86॥
Then, Dhananjaya, with eyes red with anger, hastily aimed at Karna and sent an arrow that resembled death itself, like Yama, the god of death.
sa garutmānivākāśe prārthayanbhujagottamam। nārāco'bhyapatatkarṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ ॥7-114-87॥
As if Garuda himself was in the sky seeking the best of serpents, an iron arrow, driven by the Gandiva bow, swiftly approached Karna.
tam antarikṣe nārācaṃ drauṇiś ciccheda patriṇā। dhanañjayabhayāt karṇam ujjihīrṣur mahārathaḥ ॥7-114-88॥
In the sky, Drona's son cut the arrow with a feathered arrow, fearing Arjuna, as he desired to lift Karna, the great chariot warrior.
tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito'rjunaḥ। śilīmukhairmahārāja mā gāstiṣṭheti cābravīt ॥7-114-89॥
Then, in anger, Arjuna struck Drona's son with sixty-four arrows and said, "O great king, do not proceed, stay where you are."
sa tu mattagajākīrṇamanīkaṃ rathasaṅkulam। tūrṇamabhyāviśaddrauṇirdhanañjayaśarārditaḥ ॥7-114-90॥
Aśvatthāmā, though afflicted by Arjuna's arrows, swiftly entered the army teeming with intoxicated elephants and chariots.
tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe। śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo'bhyabhavadbalī ॥7-114-91॥
Then, in the battle, Arjuna, the mighty son of Kunti, overpowered the sound of the resounding golden-backed bows with the twang of his Gandiva bow.
dhanañjayastathā yāntaṃ pṛṣṭhato drauṇimabhyayāt। nātidīrghamivādhvānaṃ śaraiḥ santrāsayanbalam ॥7-114-92॥
Arjuna, coming from behind, approached Drona's son and frightened the army with his arrows, as if the distance was not too great.
vidārya dehānnārācairnaravāraṇavājinām। kaṅkabarhiṇavāsobhirbalaṃ vyadhamadarjunaḥ ॥7-114-93॥
Arjuna, with his iron arrows, pierced through the bodies of men, elephants, and horses, scattering the army adorned with peacock feather garments.
tad-balaṁ bharataśreṣṭha savājidvipamānavam। pākaśāsanirāyastaḥ pārthaḥ saṁnijaghāna ha ॥7-114-94॥
Arjuna, under the command of Indra, completely destroyed that army of men, horses, and elephants, O best of the Bharatas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.