07.114
सञ्जय उवाच॥
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः। मुमोच शरवर्षाणि चित्राणि च बहूनि च ॥७-११४-१॥
वध्यमानो महाराज सूतपुत्रेण पाण्डवः। न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥७-११४-२॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च। विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ॥७-११४-३॥
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि। तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥७-११४-४॥
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे। आजघान भृशं भीमः स्मयन्निव महाबलः ॥७-११४-५॥
पुनरस्य त्वरन्भीमो नाराचान्दश भारत। रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ॥७-११४-६॥
ते ललाटं समासाद्य सूतपुत्रस्य मारिष। विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥७-११४-७॥
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत। नीलोत्पलमयीं मालां धारयन्स पुरा यथा ॥७-११४-८॥
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना। वेगं चक्रे महावेगो भीमसेनवधं प्रति ॥७-११४-९॥
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्। अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥७-११४-१०॥
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः। समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ॥७-११४-११॥
ततः कर्णो महाराज पाण्डवं निशितैः शरैः। आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ॥७-११४-१२॥
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे। तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ॥७-११४-१३॥
शरजालैश्च विविधैश्छादयामासतुर्मृधे। अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ॥७-११४-१४॥
ततो भीमो महाबाहू राधेयस्य महात्मनः। क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ॥७-११४-१५॥
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः। अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ॥७-११४-१६॥
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम्। सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥७-११४-१७॥
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः। सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥७-११४-१८॥
स विस्फार्य महच्चापं कार्तस्वरविभूषितम्। भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ॥७-११४-१९॥
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत। मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥७-११४-२०॥
मरीचिविकचस्येव राजन्भानुमतो वपुः। आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ॥७-११४-२१॥
कराभ्यामाददानस्य संदधानस्य चाशुगान्। विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ॥७-११४-२२॥
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्। कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ॥७-११४-२३॥
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः। प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ॥७-११४-२४॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम्। धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥७-११४-२५॥
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः। श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ॥७-११४-२६॥
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्। महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥७-११४-२७॥
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः। अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ॥७-११४-२८॥
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः। शलभानामिव व्राताः शराः कर्णसमीरिताः ॥७-११४-२९॥
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः। एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ॥७-११४-३०॥
पर्वतं वारिधाराभिश्छादयन्निव तोयदः। कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥७-११४-३१॥
तत्र भारत भीमस्य बलवीर्यपराक्रमम्। व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ॥७-११४-३२॥
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम्। अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥७-११४-३३॥
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते। आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ॥ तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥७-११४-३४॥
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः। गगने रचिता माला काञ्चनीव व्यराजत ॥७-११४-३५॥
ततो व्योम्नि विषक्तानि शरजालानि भागशः। आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥७-११४-३६॥
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः। अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ॥ तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥७-११४-३७॥
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः। उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥७-११४-३८॥
तयोर्विसृजतोस्तत्र शरजालानि मारिष। वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥७-११४-३९॥
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान्। सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥७-११४-४०॥
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्। विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥७-११४-४१॥
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः। अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ॥७-११४-४२॥
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्। युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ॥७-११४-४३॥
तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः। रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ॥७-११४-४४॥
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम्। सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ॥७-११४-४५॥
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः। ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ॥७-११४-४६॥
स विधन्वा महाराज रथशक्तिं परामृशत्। तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥७-११४-४७॥
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम्। आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥७-११४-४८॥
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः। अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥७-११४-४९॥
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्। खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ॥ तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ॥७-११४-५०॥
स विचर्मा महाराज विरथः क्रोधमूर्छितः। असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥७-११४-५१॥
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः। अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ॥७-११४-५२॥
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम्। शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥७-११४-५३॥
स भीमसेनः कुपितो बलवान्सत्यविक्रमः। विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ॥७-११४-५४॥
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः। लयमास्थाय राधेयो भीमसेनमवञ्चयत् ॥७-११४-५५॥
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्। ध्वजमस्य समासाद्य तस्थौ स धरणीतले ॥७-११४-५६॥
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्। यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ॥७-११४-५७॥
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्। स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥७-११४-५८॥
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात्। संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥७-११४-५९॥
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ। जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ॥७-११४-६०॥
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः। अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥७-११४-६१॥
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः। दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ॥ रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥७-११४-६२॥
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च। पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ॥७-११४-६३॥
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम्। उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥७-११४-६४॥
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः। हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ॥७-११४-६५॥
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले। तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ॥७-११४-६६॥
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः। व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ॥७-११४-६७॥
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत्। उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ॥७-११४-६८॥
पुनः पुनस्तूबरक मूढ औदरिकेति च। अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥७-११४-६९॥
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव। तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ॥७-११४-७०॥
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते। वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥७-११४-७१॥
फलमूलाशने युक्तस्त्वं तथातिथिभोजने। न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥७-११४-७२॥
पुष्पमूलफलाहारो व्रतेषु नियमेषु च। उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥७-११४-७३॥
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर। न त्वं युद्धोचितस्तात वनवासरतिर्भव ॥७-११४-७४॥
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्। योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥७-११४-७५॥
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते। पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ॥७-११४-७६॥
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः। प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥७-११४-७७॥
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः। मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥७-११४-७८॥
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे। गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥७-११४-७९॥
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत। प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥७-११४-८०॥
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः। प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥७-११४-८१॥
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः। गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥७-११४-८२॥
स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः। भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥७-११४-८३॥
स छिन्नधन्वा भीमेन धनञ्जयशराहतः। कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥७-११४-८४॥
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः। अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥७-११४-८५॥
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः। नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥७-११४-८६॥
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम्। नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥७-११४-८७॥
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा। धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः ॥७-११४-८८॥
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः। शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ॥७-११४-८९॥
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम्। तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥७-११४-९०॥
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे। शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥७-११४-९१॥
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात्। नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥७-११४-९२॥
विदार्य देहान्नाराचैर्नरवारणवाजिनाम्। कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥७-११४-९३॥
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्। पाकशासनिरायस्तः पार्थः संनिजघान ह ॥७-११४-९४॥