Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.114
सञ्जय उवाच॥
Sanjaya said:
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः। मुमोच शरवर्षाणि चित्राणि च बहूनि च ॥७-११४-१॥
Then, O great king, Karṇa pierced Bhīma with three arrows and released many wonderful showers of arrows.
वध्यमानो महाराज सूतपुत्रेण पाण्डवः। न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥७-११४-२॥
O great king, even when attacked by the son of a charioteer, the Pandava Bhimasena stood unshaken, like a mountain enduring an assault.
स कर्णं कर्णिना कर्णे पीतेन निशितेन च। विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ॥७-११४-३॥
In the battle, Bhīmasena shot a sharp yellow arrow into Karṇa's ear, O king, using a feathered arrow.
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि। तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥७-११४-४॥
He caused the great earring to fall from the ear to the ground, O great king, resembling a radiant golden light descending from the sky.
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे। आजघान भृशं भीमः स्मयन्निव महाबलः ॥७-११४-५॥
Then, Bhima, the mighty warrior, with a smile on his face, struck the son of a charioteer violently in the chest with another arrow.
पुनरस्य त्वरन्भीमो नाराचान्दश भारत। रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ॥७-११४-६॥
Bhima, in his haste, once more sent ten swift arrows in battle, resembling the rod of Yama, O Bharata.
ते ललाटं समासाद्य सूतपुत्रस्य मारिष। विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥७-११४-७॥
They reached the forehead of the charioteer's son, dear one, and entered as if urged by him, like serpents entering an anthill.
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत। नीलोत्पलमयीं मालां धारयन्स पुरा यथा ॥७-११४-८॥
The son of a charioteer shone with the arrows placed on his forehead, just as he once wore a garland made of blue lotuses.
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना। वेगं चक्रे महावेगो भीमसेनवधं प्रति ॥७-११४-९॥
Then, in the battle, an enraged Karṇa, oppressed by the mighty bowman, swiftly moved towards the killing of Bhīmasena.
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्। अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥७-११४-१०॥
Karna, in his anger and strength, sent a hundred vulture-feathered arrows towards him, O king, O descendant of Bharata.
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः। समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ॥७-११४-११॥
Then Pāṇḍava, in the battle, released fierce showers of arrows, disregarding him and not considering his valor.
ततः कर्णो महाराज पाण्डवं निशितैः शरैः। आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ॥७-११४-१२॥
Then, O great king, Karṇa, in a fit of rage, struck the Pāṇḍava on the chest with his sharp arrows, appearing as the very embodiment of anger, O scorcher of foes.
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे। तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ॥७-११४-१३॥
The two warriors, like clouds, showered upon each other in battle, frightening each other with the sounds of drums.
शरजालैश्च विविधैश्छादयामासतुर्मृधे। अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ॥७-११४-१४॥
In the battle, both warriors, angry and seeking revenge, covered each other with various networks of arrows.
ततो भीमो महाबाहू राधेयस्य महात्मनः। क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ॥७-११४-१५॥
Then the mighty-armed Bhima cut the bow of the noble Karna with a razor-sharp arrow and pierced him with a feathered arrow.
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः। अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ॥७-११४-१६॥
The great-minded son of a charioteer, having discarded the broken bow, took up another bow that was swift and capable of bearing weight.
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम्। सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥७-११४-१७॥
Upon witnessing the devastation of the Kurus, Sauvīras, and Saindhavas' forces, and seeing the ground strewn with fallen armor, flags, and weapons, a sense of desolation prevailed.
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः। सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥७-११४-१८॥
Upon witnessing the lifeless bodies of elephants, horses, and men scattered all around, the charioteer's son, in his fury, manifested a radiant form.
स विस्फार्य महच्चापं कार्तस्वरविभूषितम्। भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ॥७-११४-१९॥
Radheya, having stretched his great bow adorned with gold, looked fiercely at Bhima, O king.
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत। मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥७-११४-२०॥
Then, the angry son of a charioteer shone brightly, shooting arrows, like the sun at midday in autumn.
मरीचिविकचस्येव राजन्भानुमतो वपुः। आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ॥७-११४-२१॥
O king, the form of Adhiratha was as terrible as the shining rays of the sun, with hundreds of arrow flames.
कराभ्यामाददानस्य संदधानस्य चाशुगान्। विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ॥७-११४-२२॥
In the battle, there was no gap seen in the actions of taking, fixing, drawing, or releasing arrows with hands.
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्। कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ॥७-११४-२३॥
O great king, Karna possessed a fearsome weapon, circular like a fiery wheel, which he wielded skillfully in both directions.
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः। प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ॥७-११४-२४॥
The golden-feathered, sharp arrows released from Karna's bow obscured the directions and even the light of the sun, O great king.
ततः कनकपुङ्खानां शराणां नतपर्वणाम्। धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥७-११४-२५॥
Then, a multitude of golden-feathered arrows with bent joints, released from the bow, appeared in various forms in the sky.
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः। श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ॥७-११४-२६॥
The arrows shot from the bow of the great charioteer appeared in rows and shone brightly in the sky, resembling cranes, O king.
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्। महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥७-११४-२७॥
The great charioteer released arrows that were adorned with gold, washed with stone, and feathered with vulture feathers, their tips blazing with great speed.
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः। अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ॥७-११४-२८॥
The arrows, adorned with gold and driven by the strength of bows, continuously rained towards Arjuna's chariot.
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः। शलभानामिव व्राताः शराः कर्णसमीरिताः ॥७-११४-२९॥
In the sky, the arrows released by Karna shone by the thousands, adorned with jewels, resembling swarms of moths.
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः। एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ॥७-११४-३०॥
The arrows released from the charioteer's bow were falling. Among them, one arrow, long and tall, stood out shining.
पर्वतं वारिधाराभिश्छादयन्निव तोयदः। कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥७-११४-३१॥
Just as clouds cover a mountain with streams of water, the angry Karna covered Bhima with a shower of arrows.
तत्र भारत भीमस्य बलवीर्यपराक्रमम्। व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ॥७-११४-३२॥
There, O Bhārata, your sons, along with the Kauravas, witnessed the strength, heroism, and prowess of Bhīma, as well as his determination.
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम्। अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥७-११४-३३॥
Bhima, in his anger, attacked Karna without a second thought, as if he were an ocean stirred by a rising storm of arrows.
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते। आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ॥ तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥७-११४-३४॥
Bhima's great bow, golden-backed, was drawn into a circular shape like another Indra's bow, and from it, arrows appeared, filling the sky as if it were another Indra's bow.
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः। गगने रचिता माला काञ्चनीव व्यराजत ॥७-११४-३५॥
A garland of golden-feathered arrows, bent at the joints and arranged by Bhima, shone in the sky like a golden ornament.
ततो व्योम्नि विषक्तानि शरजालानि भागशः। आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥७-११४-३६॥
Then, in the sky, the clusters of arrows were shattered and scattered by Bhimasena's arrows.
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः। अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ॥ तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥७-११४-३७॥
In the battle, the sky was filled with flocks of golden-feathered arrows from Karna and Bhimasena, moving swiftly like fire-sparks.
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः। उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥७-११४-३८॥
The son of a charioteer, disregarding the valor of the great soul Bhima, covered him with various kinds of arrows and ascended.
तयोर्विसृजतोस्तत्र शरजालानि मारिष। वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥७-११४-३९॥
As those two released their nets of arrows there, O dear, they appeared like the wind, intertwined with each other.
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान्। सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥७-११४-४०॥
Karna, in his anger, sent sharp, gold-tipped arrows, polished by a smith, towards him with the intent to kill.
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्। विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥७-११४-४१॥
In the sky, Bhima skillfully pierced each of them into three with his arrows, targeting Karna, and said, "Stay."
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः। अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ॥७-११४-४२॥
The Pāṇḍava, intolerant and strong, released fierce showers of arrows in anger, as if he were a fire desiring to consume everything.
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्। युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ॥७-११४-४३॥
Karna, the son of a charioteer, fearlessly seized all the weapons of the fighting son of Pandu through the illusion of weapons.
तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः। रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ॥७-११४-४४॥
Karna, the son of Vikartana, skillfully severed the quiver, bowstring, and the reins and yokes of the horses with his arrows that had curved joints.
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम्। सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ॥७-११४-४५॥
Then, after killing his horses again, he shot the charioteer with three arrows. The charioteer quickly jumped down and went to Yuyudhana's chariot.
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः। ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ॥७-११४-४६॥
Radheya, with a slight smile as if mocking Bhima, angrily shone like the fire of time, cut down the flag and brought down the banners.
स विधन्वा महाराज रथशक्तिं परामृशत्। तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥७-११४-४७॥
The great king, skilled in archery, touched his chariot weapon and, in anger, aimed and released it towards Karna's chariot.
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम्। आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥७-११४-४८॥
Adhiratha, ready and prepared, cut down the gold-adorned spear that was falling like a great meteor with ten arrows.
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः। अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥७-११४-४९॥
O king, she was cut into ten pieces by the arrows of Karna, the son of a charioteer, who was fighting skillfully for the sake of his friend.
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्। खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ॥ तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ॥७-११४-५०॥
Carmadatta, the son of Kunti, adorned with gold, stood with a sword, desiring either death or victory. Karna suddenly pierced him, as if smiling.
स विचर्मा महाराज विरथः क्रोधमूर्छितः। असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥७-११४-५१॥
The great king, deprived of his armor and chariot and filled with rage, swiftly swung and threw his sword at Karna's chariot.
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः। अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ॥७-११४-५२॥
He skillfully cut the bowstring of the charioteer's son, and the sharp sword fell to the ground like a snake falling from the sky.
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम्। शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥७-११४-५३॥
Then, with a smile, the great charioteer took another bow. Shatrughna, filled with anger in the battle, wielded a very swift and strong bow.
स भीमसेनः कुपितो बलवान्सत्यविक्रमः। विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ॥७-११४-५४॥
Bhimasena, in his anger and strength, truly powerful, ascended to the sky, disturbing Karna's mind.
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः। लयमास्थाय राधेयो भीमसेनमवञ्चयत् ॥७-११४-५५॥
Observing his actions and eager for victory in the battle, Radheya employed a strategy to deceive Bhimasena.
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्। ध्वजमस्य समासाद्य तस्थौ स धरणीतले ॥७-११४-५६॥
Seeing him hidden in the chariot with disturbed senses, he approached his flag and stood on the ground.
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्। यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ॥७-११४-५७॥
All the Kurus and bards worshipped him. If he wished, he could have killed Karṇa from the chariot like Garuda would a serpent.
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्। स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥७-११४-५८॥
He, with his bow broken and chariot gone, adhered to his duty, and having placed his chariot behind, stood ready for battle.
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात्। संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥७-११४-५९॥
After killing him, Karna, filled with rage, approached the Pandava, ready for battle in the battlefield.
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ। जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ॥७-११४-६०॥
Those two mighty warriors, assembled in the great arena, were competing fiercely, like clouds roaring in the sky at the end of summer.
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः। अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥७-११४-६१॥
A fierce battle ensued between the two enraged, lion-like warriors, as if they were gods and demons clashing in the battlefield.
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः। दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ॥ रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥७-११४-६२॥
The son of Kunti, though his weapons were depleted, was attacked by Karna. Observing the elephants, which were as large as mountains, slain by Arjuna and lying fallen, he entered the chariot path to obstruct, unarmed, indeed.
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च। पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ॥७-११४-६३॥
The Pāṇḍava, seeking to preserve his life, reached the herd of elephants and entered the chariot fortress, but did not bring Rādheya closer.
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम्। उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥७-११४-६४॥
Then, seeking a strategic position after being struck by Dhananjaya's arrows, Partha, the conqueror of enemy cities, stood firm, raising the elephant.
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः। हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ॥७-११४-६५॥
Karṇa once again pierced the elephant with his arrows. Then, the roaring Pāṇḍava sent the parts of the elephant to Karṇa.
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले। तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ॥७-११४-६६॥
In a fit of rage, the Pandava picked up and threw at Karna whatever wheels, horses, and vehicles he could find on the ground.
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः। व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ॥७-११४-६७॥
Karna, recalling Kunti's words, severed all the thrown weapons with his sharp arrows but refrained from killing him.
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत्। उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ॥७-११४-६८॥
Karna, with the tip of his bow, approached and touched Bhimasena, and with a smile, Radheya spoke to him.
पुनः पुनस्तूबरक मूढ औदरिकेति च। अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥७-११४-६९॥
"Again and again, O foolish child, gluttonous one, do not engage in battle, for you are unskilled in weapons and afraid of the fight, boy."
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव। तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ॥७-११४-७०॥
O Pāṇḍava, you are suited for places where there are various kinds of food and drink, not for battles, O evil-minded one.
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते। वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥७-११४-७१॥
O Bhima, either become a sage or eat fruits, you wicked-minded one. Go to the forest, O son of Kunti, for you are not skilled in warfare.
फलमूलाशने युक्तस्त्वं तथातिथिभोजने। न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥७-११४-७२॥
You are accustomed to eating fruits and roots and feeding guests, but I do not consider you fit for the task of wielding weapons, Vrikodara.
पुष्पमूलफलाहारो व्रतेषु नियमेषु च। उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥७-११४-७३॥
Bhima, you are more suited to a life of simplicity, living on flowers, roots, and fruits, observing vows and disciplines in the forest, rather than being a warrior expert.
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर। न त्वं युद्धोचितस्तात वनवासरतिर्भव ॥७-११४-७४॥
"Where is the battle and where is the asceticism? Go to the forest, Vrikodara. You are not suited for battle, dear one, embrace the life of the forest."
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्। योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥७-११४-७५॥
O Vrikodara, you are hastily urging the cooks, servants, people, and slaves in the house, and are fit to chastise them in anger for the sake of food.
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते। पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ॥७-११४-७६॥
In his childhood, O lord of the people, he was intensely made to hear about the unpleasant and harsh events of the past.
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः। प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥७-११४-७७॥
Then Vrisha, with a smile, touched Bhima again with his bow and spoke to him once more.
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः। मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥७-११४-७८॥
The battle should be fought elsewhere, not by people like me. For those like me who are fighting, this and other things exist.
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे। गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥७-११४-७९॥
Go to where Krishna and Arjuna will protect you in battle, or return home, son of Kunti. Why do you need to fight, young one?
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत। प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥७-११४-८०॥
Thus, Karna, having rendered him without a chariot, boasted in front of the great warriors, Krishna (the lion of the Vrishni clan) and Arjuna (Partha), O king.
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः। प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥७-११४-८१॥
Then, O king, the warrior with the deer-banner, prompted by Keshava, dispatched stone-washed arrows towards the charioteer's son.
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः। गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥७-११४-८२॥
Then, the arrows shot by Arjuna, adorned with golden decorations and originating from his bow Gandiva, pierced Karna just as swans would enter a crane.
स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः। भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥७-११४-८३॥
Dhananjaya, with arrows dispatched from Gandiva, drove away the son of a charioteer from Bhimasena, as if with serpents hurled.
स छिन्नधन्वा भीमेन धनञ्जयशराहतः। कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥७-११४-८४॥
Karna, with his bow broken and struck by Arjuna's arrows, swiftly retreated from Bhima in a great chariot.
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः। अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥७-११४-८५॥
Bhima, the best among men, mounted Satyaki's chariot and followed his brother Arjuna, the Pandava, into battle.
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः। नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥७-११४-८६॥
Then, Dhananjaya, with eyes red with anger, hastily aimed at Karna and sent an arrow that resembled death itself, like Yama, the god of death.
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम्। नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥७-११४-८७॥
As if Garuda himself was in the sky seeking the best of serpents, an iron arrow, driven by the Gandiva bow, swiftly approached Karna.
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा। धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः ॥७-११४-८८॥
In the sky, Drona's son cut the arrow with a feathered arrow, fearing Arjuna, as he desired to lift Karna, the great chariot warrior.
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः। शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ॥७-११४-८९॥
Then, in anger, Arjuna struck Drona's son with sixty-four arrows and said, "O great king, do not proceed, stay where you are."
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम्। तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥७-११४-९०॥
Aśvatthāmā, though afflicted by Arjuna's arrows, swiftly entered the army teeming with intoxicated elephants and chariots.
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे। शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥७-११४-९१॥
Then, in the battle, Arjuna, the mighty son of Kunti, overpowered the sound of the resounding golden-backed bows with the twang of his Gandiva bow.
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात्। नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥७-११४-९२॥
Arjuna, coming from behind, approached Drona's son and frightened the army with his arrows, as if the distance was not too great.
विदार्य देहान्नाराचैर्नरवारणवाजिनाम्। कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥७-११४-९३॥
Arjuna, with his iron arrows, pierced through the bodies of men, elephants, and horses, scattering the army adorned with peacock feather garments.
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्। पाकशासनिरायस्तः पार्थः संनिजघान ह ॥७-११४-९४॥
Arjuna, under the command of Indra, completely destroyed that army of men, horses, and elephants, O best of the Bharatas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.